ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [672]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena  āyasmā  sārīputto
dakkhiṇāgirismiṃ     cārikañcarati     mahatā    bhikkhusaṅghena    saddhiṃ   .
Atha   kho   aññataro   bhikkhu  rājagahe  vassaṃ  vuttho  yena  dakkhiṇāgiri
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ nisīdi.
     [673]   Ekamantaṃ   nisinnaṃ  kho  taṃ  bhikkhuṃ  āyasmā  sārīputto
etadavoca   kaccāvuso   bhagavā  arogo  ca  balavā  cāti  .  arogo
cāvuso   bhagavā  balavā  cāti  .  kacci  panāvuso  bhikkhusaṅgho  arogo
ca   balavā   cāti   .  bhikkhusaṅghopi  kho  āvuso  arogo  ca  balavā
cāti    .    ettha   āvuso   taṇḍulapāladvārāyaṃ   dhanañjāni   nāma
brāhmaṇo   atthi   kaccāvuso   dhanañjāni   2-   brāhmaṇo   arogo
ca   balavā   cāti   .   dhanañjānipi  kho  āvuso  brāhmaṇo  arogo
ca    balavā    cāti    .   kacci   panāvuso   dhanañjāni   brāhmaṇo
appamattoti    .    kuto   no   āvuso   dhanañjānissa   brāhmaṇassa
appamādo    dhanañjāni    āvuso    brāhmaṇo    rājānaṃ    nissāya
brāhmaṇagahapatike    vilumpati    brāhmaṇagahapatike    nissāya    rājānaṃ
@Footnote: 1 Yu. dhānañjānisuttaṃ. 2 Yu. dhānañjāni nāma.

--------------------------------------------------------------------------------------------- page624.

Vilumpati yāpissa bhariyā saddhā saddhā kulā ānītā sāpi 1- kālakatā aññassa bhariyā asaddhā asaddhā kulā ānītāti . dussutaṃ 2- vatāvuso assumhā [3]- ye mayaṃ dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumhā appevanāma 4- mayaṃ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma appevanāma siyā kocideva kathāsallāpoti . Atha kho āyasmā sārīputto dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena rājagahaṃ tadavasari. [674] Tatra sudaṃ āyasmā sārīputto rājagahe viharati veḷuvane kalandakanivāpe . atha kho āyasmā sārīputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ [5]- pāvisi . tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe duhāpeti 6- . atha kho āyasmā sārīputto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami . addasā kho dhanañjāni brāhmaṇo āyasmantaṃ sārīputtaṃ dūratova āgacchantaṃ disvāna yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca ito bho sārīputta payo pīyataṃ tava bhattassa kālo bhavissatīti . alaṃ brāhmaṇa kataṃ me ajja bhattakiccaṃ amukasmiṃ me rukkhamūle divāvihāro bhavissati tatra āgaccheyyāsīti . evaṃ bhoti kho @Footnote: 1 Yu. sāpissa. 2 Yu. ettha āmeṇḍitaṃ kataṃ. 3 Yu. dussataṃ. @4 Yu. appeva ca nāma. 5 Yu. etthantare piṇḍāyāti dissati. @6 Yu. dohāpeti.

--------------------------------------------------------------------------------------------- page625.

Dhanañjāni 1- brāhmaṇo āyasmato sārīputtassa paccassosi . atha kho dhanañjāni 2- brāhmaṇo pacchābhattaṃ bhuttapātarāso yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [675] Ekamantaṃ nisinnaṃ kho dhanañjāniṃ brāhmaṇaṃ āyasmā sārīputto etadavoca kaccisi dhanañjāni appamattoti . kuto bho sārīputta amhākaṃ appamādo yesanno mātāpitaro posetabbā puttadāro posetabbo dāsakammakaraporisaṃ posetabbaṃ mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ ñātisālohitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ atithīnaṃ atithikaraṇīyaṃ kātabbaṃ pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ devatānaṃ devatākaraṇīyaṃ kātabbaṃ rañño rājakaraṇīyaṃ kātabbaṃ ayampi kāyo piṇetabbo brūhetabboti. [676] Taṃ kiṃ maññasi dhanañjāni idhekacco mātāpitūnaṃ 3- hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho mātāpitūnaṃ 4- hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti mātāpitaro vā panassa labheyyuṃ eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . no hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva @Footnote: 1-2 Yu. dhānañjāni. 3-4 Yu. mātāpitunnaṃ.

--------------------------------------------------------------------------------------------- page626.

Niraye nirayapālā pakkhipeyyuṃ. [677] Taṃ kiṃ maññasi dhanañjāni idhekacco puttadārassa hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti puttadāro vā panassa labheyya eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . No hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [678] Taṃ kiṃ maññasi dhanañjāni idhekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho dāsakammakara- porisassa hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti dāsakammakaraporisaṃ vā panassa labheyya eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . no hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [679] Taṃ kiṃ maññasi dhanañjāni idhekacco mittāmaccānaṃ hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho

--------------------------------------------------------------------------------------------- page627.

Mittāmaccānaṃ hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti mittāmaccā vā panassa labheyyuṃ eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . No hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [680] Taṃ kiṃ maññasi dhanañjāni idhekacco ñātisālohitānaṃ hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho ñātisālohitānaṃ hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti ñātisālohitā vā panassa labheyyuṃ eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . no hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [681] Taṃ kiṃ maññasi dhanañjāni idhekacco atithīnaṃ hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti atithino vā panassa labheyyuṃ eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . no hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

--------------------------------------------------------------------------------------------- page628.

[682] Taṃ kiṃ maññasi dhanañjāni idhekacco pubbapetānaṃ hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho pubbapetānaṃ hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti pubbapetā vā panassa labheyyuṃ eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . No hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [683] Taṃ kiṃ maññasi dhanañjāni idhekacco devatānaṃ hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti devatā vā panassa labheyyuṃ eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . no hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [684] Taṃ kiṃ maññasi dhanañjāni idhekacco rañño hetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisamacariyāhetu nirayaṃ nirayapālā upaḍḍheyyuṃ labheyya nu kho so ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti

--------------------------------------------------------------------------------------------- page629.

Rājā vā panassa labheyya eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . no hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [685] Taṃ kiṃ maññasi dhanañjāni idhekacco kāyassa piṇanāhetu brūhanāhetu adhammacārī visamacārī assa tamenaṃ adhammacariyavisama- cariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ labheyya nu kho so ahaṃ kho kāyassa piṇanāhetu brūhanāhetu adhammacārī visamacārī ahosiṃ mā maṃ nirayaṃ nirayapālāti pare vā panassa labheyyuṃ eso kho kāyassa piṇanāhetu brūhanāhetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālāti . no hidaṃ bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ. [686] Taṃ kiṃ maññasi dhanañjāni yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta mātāpitūnaṃ hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta mātāpitūnaṃ hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā mātāpitaro ceva posetuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ.

--------------------------------------------------------------------------------------------- page630.

[687] Taṃ kiṃ maññesi dhanañjāni yo vā puttadārassa hetu adhammacārī visamacārī 1- assa yo vā puttadārassa hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta puttadārassa hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta puttadārassa hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā puttadāre ceva posetuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [688] Taṃ kiṃ maññasi dhanañjāni yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta dāsakammakaraporisassa hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta dāsakammakaraporisassa hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā dāsakammakaraporisaṃ ceva posetuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [689] Taṃ kiṃ maññasi dhanañjāni yo vā mittāmaccānaṃ @Footnote: 1 Yu. visamacārīti na dissati.

--------------------------------------------------------------------------------------------- page631.

Hetu adhammacārī visamacārī assa yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta mittāmaccānaṃ hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta mittāmaccānaṃ hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā mittāmaccānañceva mittāmaccakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [690] Taṃ kiṃ maññasi dhanañjāni yo vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa yo vā ñātisālohitānaṃ hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta ñātisālohitānaṃ hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta ñātisālohitānaṃ hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [691] Taṃ kiṃ maññasi dhanañjāni yo vā atithīnaṃ hetu

--------------------------------------------------------------------------------------------- page632.

Adhammacārī visamacārī assa yo vā atithīnaṃ hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta atithīnaṃ hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta atithīnaṃ hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā atithīnañceva atithikaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [692] Taṃ kiṃ maññasi dhanañjāni yo vā pubbapetānaṃ hetu adhammacārī visamacārī assa yo vā pubbapetānaṃ hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta pubbapetānaṃ hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta pubbapetānaṃ hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā pubbapetānañceva pubbapetakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [693] Taṃ kiṃ maññasi dhanañjāni yo vā devatānaṃ hetu adhammacārī visamacārī assa yo vā devatānaṃ hetu dhammacārī

--------------------------------------------------------------------------------------------- page633.

Samacārī assa katamaṃ seyyoti . yo hi bho sārīputta devatānaṃ hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta devatānaṃ hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā devatānañceva devatākaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [694] Taṃ kiṃ maññasi dhanañjāni yo vā rañño hetu adhammacārī visamacārī assa yo vā rañño hetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta rañño hetu adhammacārī visamacārī assa na taṃ seyyo yo ca kho bho sārīputta rañño hetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . Atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā rañño ceva rājakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ. [695] Taṃ kiṃ maññasi dhanañjāni yo vā kāyassa piṇanāhetu brūhanāhetu adhammacārī visamacārī assa yo vā kāyassa piṇanāhetu brūhanāhetu dhammacārī samacārī assa katamaṃ seyyoti . yo hi bho sārīputta kāyassa piṇanāhetu brūhanāhetu adhammacārī

--------------------------------------------------------------------------------------------- page634.

Visamacārī assa na taṃ seyyo yo ca kho bho sārīputta kāyassa piṇanāhetu brūhanāhetu dhammacārī samacārī assa tadevettha seyyo adhammacariyavisamacariyāhi bho sārīputta dhammacariyasamacariyā seyyoti . atthi kho dhanañjāni aññe sahetukā dhammikā kammantā yehi sakkā kāyassa 1- ceva piṇetuṃ brūhetuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjitunti . atha kho dhanañjāni brāhmaṇo āyasmato sārīputtassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi. [696] Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko hoti 2- dukkhito bāḷhagilāno . atha kho dhanañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi dhanañjāni bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti yena cāyasmā sārīputto tenupasaṅkama upasaṅkamitvā mama vacanena āyasmato sārīputtassa pāde sirasā vandāhi dhanañjāni bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa pāde sirasā vandatīti evañca vadehi sādhu kira bhante āyasmā sārīputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. @Footnote: 1 Yu. kāyaṃ. 2 Yu. ahosi.

--------------------------------------------------------------------------------------------- page635.

[697] Evaṃ bhanteti kho so puriso dhanañjānissa brāhmaṇassa [1]- paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca dhanañjāni bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti yenāyasmā 2- sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso āyasmantaṃ sārīputtaṃ etadavoca dhanañjāni bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa pāde sirasā vandati evañca vadeti sādhu kira bhante āyasmā sārīputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā sārīputto tuṇhībhāvena. [698] Atha kho āyasmā sārīputto nivāsetvā pattacīvaramādāya yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho āyasmā sārīputto dhanañjāniṃ brāhmaṇaṃ etadavoca kacci te dhanañjāni khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaṃ paññāyati no abhikkamoti. [699] Na me bho sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā @Footnote: 1 Yu. etthantare vacananti dissati 2 Yu. yena cāyasmā.

--------------------------------------------------------------------------------------------- page636.

Me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamo seyyathāpi bho sārīputta balavā puriso tiṇhena sikharena muddhānaṃ abhimattheyya evameva kho me bho sārīputta adhimattā vātā muddhānaṃ ohananti 1- {699.1} na me bho sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamo seyyathāpi bho sārīputta balavā puriso daḷhena varattakkhandhena 2- sīse sīsavedhanaṃ dadeyya 3- evameva kho me bho sārīputta adhimattā sīse sīsavedanā na me bho sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamo seyyathāpi bho sārīputta dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho me bho sārīputta adhimattā vātā kucchiṃ parikantanti {699.2} na me bho sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamo seyyathāpi bho sārīputta dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ evameva kho me bho sārīputta adhimatto kāyasmiṃ ḍāho na me bho sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ @Footnote: 1 Yu. ūhananti. 2 Yu. varattābandhena. 3 Yu. bandheyya.

--------------------------------------------------------------------------------------------- page637.

Paññāyati no paṭikkamoti. [700] Taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo nirayo vā tiracchānayoni vāti . nirayā bho sārīputta tiracchānayoni seyyoti. Taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo tiracchānayoni vā pittivisayo vāti . tiracchānayoniyā bho sārīputta pittivisayo 1- seyyoti . taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo pittivisayo vā manussā vāti . pittivisayā bho sārīputta manussā seyyoti. Taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo manussā vā cātummahārājikā devā vāti . manussehi bho sārīputta cātummahārājikā devā seyyoti. {700.1} Taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo cātummahārājikā 2- devā vā tāvatiṃsā devā vāti . cātummahārājikehi bho sārīputta devehi tāvatiṃsā devā seyyoti . taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo tāvatiṃsā devā vā yāmā devā vāti . tāvatiṃsehi bho sārīputta devehi yāmā devā seyyoti . taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo yāmā devā vā tusitā devā vāti . Yāmehi bho sārīputta devehi tusitā devā seyyoti . taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo tusitā devā vā nimmānaratī devā vāti . Tusitehi bho sārīputta devehi nimmānaratī devā seyyoti . taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo nimmānaratī devā vā paranimmitavasavattī devā @Footnote: 1 Yu. pettivisayo 2 Yu. cātummahārājikā vā devā tāvatiṃsā vā devāti.

--------------------------------------------------------------------------------------------- page638.

Vāti . nimmānaratīhi bho sārīputta devehi paranimmitavasavattī devā seyyoti. {700.2} Taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo paranimmitavasavattī devā vā brahmaloko vāti . brahmalokoti bhavaṃ sārīputto āha brahmalokoti bhavaṃ sārīputto āhāti . atha kho āyasmato sārīputtassa etadahosi ime kho brāhmaṇā brahmalokādhimuttā yannūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyyanti . brahmānaṃ 1- dhanañjāni sahabyatāya maggaṃ desessāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho dhanañjāni brāhmaṇo āyasmato sārīputtassa paccassosi. [701] Āyasmā sārīputto etadavoca katamo ca dhanañjāni brahmānaṃ sahabyatāya maggo idha dhanañjāni bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya 2- sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati ayampi kho dhanañjāni brahmānaṃ sahabyatāya {701.1} maggo puna caparaṃ dhanañjāni bhikkhu karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ @Footnote: 1 Yu. brahmānaṃ te. 2 katthaci sabbattatāyātipi dissati.

--------------------------------------------------------------------------------------------- page639.

Lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati ayaṃ kho dhanañjāni brahmānaṃ sahabyatāya maggoti . tenahi bho sārīputta mama vacanena bhagavato pāde sirasā vandāhi dhanañjāni bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti. [702] Atha kho āyasmā sārīputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi . atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sārīputte kālamakāsi brahmalokaṃ upapajji . atha kho bhagavā bhikkhū āmantesi eso bhikkhave sārīputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkantoti. [703] Atha kho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca dhanañjāni bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti . kiṃ pana tvaṃ sārīputta dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkantoti . mayhaṃ kho bhante evaṃ ahosi ime kho brāhmaṇā brahmalokādhimuttā yannūnāhaṃ dhanañjānissa

--------------------------------------------------------------------------------------------- page640.

Brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyyanti . kālakatova 1- sārīputta dhanañjāni brāhmaṇo brahmaloke 2- upapannoti 3-. Dhanañjānisuttaṃ niṭṭhitaṃ sattamaṃ. ---------- @Footnote:Yu. kālakato ca . 2 Yu. brahmalokañca. 3 Yu. uppanno.

--------------------------------------------------------------------------------------------- page641.

Vāseṭṭhasuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 623-641. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=672&items=32&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=672&items=32&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=672&items=32&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=672&items=32&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=672              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7753              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7753              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :