ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [129]  Atha  kho  aññatarassa  bhikkhuno  evaṃ  cetaso  parivitakko
udapādi   iti   kira   bho   rūpaṃ   anattā   vedanā   anattā  saññā
anattā     saṅkhārā    anattā    viññāṇaṃ    anattā    anattakatāni
kammāni  kamattānaṃ  1-  phusissantīti  .  atha  kho  bhagavā  tassa  bhikkhuno
cetasā    ceto    parivitakkamaññāya   bhikkhū   āmantesi   ṭhānaṃ   kho
panetaṃ  bhikkhave  vijjati  yaṃ  idhekacco  moghapuriso  aviddhā  avijjāgato
taṇhādhipateyyena   cetasā   satthu   sāsanaṃ  abhidhāvitabbaṃ  2-  maññeyya
iti   kira   bho   rūpaṃ   anattā   vedanā   anattā   saññā  anattā
saṅkhārā     anattā    viññāṇaṃ    anattā    anattakatāni    kammāni
kamattānaṃ   phusissantīti   paṭipucchāmi   3-   vinītā   kho   me   tumhe
@Footnote: 1 Po. katamattānaṃ. 2 Ma. Yu. atidhāvitabbaṃ. Po. adhidhāvitabbaṃ.
@3 Sī. paṭicca. Ma. paṭivinītā.
Bhikkhave   tatra   tatra   dhammesu   taṃ   kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ
vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .  yampanāniccaṃ  dukkhaṃ  vā
taṃ   sukhaṃ   vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ    nu    taṃ    samanupassituṃ    etaṃ    mama   esohamasmi   eso
me   attāti   .   no   hetaṃ   bhante   .  taṃ  kiṃ  maññatha  bhikkhave
vedanā   .pe.   saññā   ...   saṅkhārā  ...  viññāṇaṃ  niccaṃ  vā
aniccaṃ  vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante   .   tasmātiha   bhikkhave   yaṅkiñci   rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ  dūre  santike  vā  sabbaṃ  rūpaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ  .  yākāci  vedanā  ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   evaṃ  passaṃ  bhikkhave  sutavā  ariyasāvako
rūpasmiṃpi    nibbindati    vedanāyapi    nibbindati    saññāyapi   nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
Virajjati    virāgā    vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti   1-   .   imasmiñca   2-  pana  veyyākaraṇasmiṃ  bhaññamāne
saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
                 Mahāpuṇṇamasuttaṃ niṭṭhitaṃ navamaṃ.
                       ---------
@Footnote: 1 Sī. abhinanduṃ iti dissati .  2 Po. Yu. imasmiṃ kho pana.
                       Cūḷapuṇṇamasuttaṃ



             The Pali Tipitaka in Roman Character Volume 14 page 106-109. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=129&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=129&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=129&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=129&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=129              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1278              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :