ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                       Bahudhātukasuttaṃ
     [234]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [235]    Bhagavā    etadavoca    yānikānici   bhikkhave   bhayāni
uppajjanti    sabbāni    tāni   bālato   uppajjanti   no   paṇḍitato
yekeci   upaddavā   uppajjanti   sabbe  te  bālato  uppajjanti  no
paṇḍitato    yekeci    upasaggā   uppajjanti   sabbe   te   bālato
uppajjanti   no   paṇḍitato   .   seyyathāpi  bhikkhave  naḷāgārā  vā
tiṇāgārā  vā  aggi  mutto  kūṭāgārānipi  ḍahati  ullittāvalittāni 1-
phusitaggaḷāni    pihitavātapānāni   evameva   kho   bhikkhave   yānikānici
bhayāni   uppajjanti   sabbāni  tāni  bālato  uppajjanti  no  paṇḍitato
yekeci   upaddavā   uppajjanti   sabbe  te  bālato  uppajjanti  no
paṇḍitato    yekeci    upasaggā   uppajjanti   sabbe   te   bālato
uppajjanti    no    paṇḍitato   .   iti   kho   bhikkhave   sappaṭibhayo
bālo     appaṭibhayo    paṇḍito    saupaddavo    bālo    anupaddavo
paṇḍito    saupasaggo    bālo    anupasaggo    paṇḍito    .   natthi
bhikkhave    paṇḍitato    bhayaṃ    natthi    paṇḍitato    upaddavo    natthi
paṇḍitato   upasaggo   .   tasmātiha   bhikkhave   paṇḍitā   bhavissāmāti
evañhi vo bhikkhave sikkhitabbanti.
@Footnote: 1 Ma. Yu. vātāni.
     [236]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
kittāvatā  nu  kho  bhante  paṇḍito  bhikkhu  vīmaṃsakoti  alaṃ  vacanāyāti.
Yato   kho   ānanda   bhikkhu   dhātukusalo   ca  hoti  āyatanakusalo  ca
hoti    paṭiccasamuppādakusalo   ca   hoti   ṭhānāṭhānakusalo   ca   hoti
ettāvatā kho ānanda paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyāti.
     [237]    Kittāvatā   pana   bhante   dhātukusalo   bhikkhūti   alaṃ
vacanāyāti   .   aṭṭhārasa   kho   imā   ānanda   dhātuyo  cakkhudhātu
rūpadhātu    cakkhuviññāṇadhātu    sotadhātu    saddadhātu    sotaviññāṇadhātu
ghānadhātu     gandhadhātu     ghānaviññāṇadhātu     jivhādhātu     rasadhātu
jivhāviññāṇadhātu   kāyadhātu   phoṭṭhabbadhātu   kāyaviññāṇadhātu  manodhātu
dhammadhātu   manoviññāṇadhātu   imā   kho   ānanda   aṭṭhārasa  dhātuyo
yato    jānāti    passati   ettāvatāpi   kho   ānanda   dhātukusalo
bhikkhūti alaṃ vacanāyāti.
     [238]   Siyā  pana  bhante  aññopi  pariyāyo  yathā  dhātukusalo
bhikkhūti   alaṃ   vacanāyāti   .  siyā  ānanda  chayimā  ānanda  dhātuyo
paṭhavīdhātu   āpodhātu   tejodhātu  vāyodhātu  ākāsadhātu  viññāṇadhātu
imā  kho  ānanda  cha  dhātuyo  yato  jānāti  passati ettāvatāpi kho
ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.
     [239]   Siyā  pana  bhante  aññopi  pariyāyo  yathā  dhātukusalo
bhikkhūti   alaṃ   vacanāyāti   .  siyā  ānanda  chayimā  ānanda  dhātuyo
Sukhadhātu     dukkhadhātu    somanassadhātu    domanassadhātu    upekkhādhātu
avijjādhātu   imā   kho   ānanda  cha  dhātuyo  yato  jānāti  passati
ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.
     [240]   Siyā  pana  bhante  aññopi  pariyāyo  yathā  dhātukusalo
bhikkhūti   alaṃ   vacanāyāti   .  siyā  ānanda  chayimā  ānanda  dhātuyo
kāmadhātu    nekkhammadhātu    byāpādadhātu   abyāpādadhātu   vihiṃsādhātu
avihiṃsādhātu   imā   kho   ānanda  cha  dhātuyo  yato  jānāti  passati
ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.
     [241]   Siyā  pana  bhante  aññopi  pariyāyo  yathā  dhātukusalo
bhikkhūti   alaṃ   vacanāyāti   .   siyā   ānanda  tisso  imā  ānanda
dhātuyo   kāmadhātu   rūpadhātu   arūpadhātu   imā   kho  ānanda  tisso
dhātuyo    yato    pajānāti    passati   ettāvatāpi   kho   ānanda
dhātukusalo bhikkhūti alaṃ vacanāyāti.
     [242]   Siyā  pana  bhante  aññopi  pariyāyo  yathā  dhātukusalo
bhikkhūti  alaṃ  vacanāyāti  .  siyā  ānanda  dve  imā  ānanda dhātuyo
saṅkhatādhātu  1-  asaṅkhatādhātu  imā  kho  ānanda  dve  dhātuyo yato
jānāti   passati   ettāvatāpi   kho  ānanda  dhātukusalo  bhikkhūti  alaṃ
vacanāyāti.
     [243]   Kittāvatā   pana   bhante   āyatanakusalo   bhikkhūti  alaṃ
vacanāyāti   .  cha  kho  panimāni  ānanda  ajjhattikabāhirāni  āyatanāni
@Footnote: 1 Yu. saṅkhatā ca dhātu asaṅkhatā ca dhātu.
Cakkhu   ceva   rūpā   1-  ca  sotañca  saddā  ca  ghānañca  gandhā  ca
jivhā   ca   rasā  ca  kāyo  ca  phoṭṭhabbā  ca  mano  ca  dhammā  ca
imāni    kho    ānanda    cha   ajjhattikabāhirāni   āyatanāni   yato
jānāti   passati   ettāvatā  kho  pana  ānanda  āyatanakusalo  bhikkhūti
alaṃ vacanāyāti.
     [244]   Kittāvatā   pana   bhante   paṭiccasamuppādakusalo  bhikkhūti
alaṃ   vacanāyāti   .   idha   ānanda   bhikkhu   evaṃ   jānāti  imasmiṃ
sati    idaṃ    hoti    imassuppādā   idaṃ   uppajjati   imasmiṃ   asati
idaṃ   na   hoti   imassa   nirodhā  idaṃ  nirujjhati  yadidaṃ  avijjāpaccayā
saṅkhārā     saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā    saḷāyatanaṃ    saḷāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa   samudayo   hoti   avijjāya   tveva   asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā      upādānanirodho      upādānanirodhā     bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā    nirujjhanti   evametassa   kevalassa   dukkhakkhandhassa
@Footnote: 1 Yu. rūpañca.
Nirodho    hoti    ettāvatā    kho   ānanda   paṭiccasamuppādakusalo
bhikkhūti alaṃ vacanāyāti.
     [245]   Kittāvatā   pana   bhante  ṭhānāṭhānakusalo  bhikkhūti  alaṃ
vacanāyāti    .    idhānanda    bhikkhu    aṭṭhānametaṃ   anavakāso   yaṃ
diṭṭhisampanno   puggalo   kiñci   saṅkhāraṃ   niccato   upagaccheyya  netaṃ
ṭhānaṃ   vijjatīti  pajānāti  .  ṭhānañca  kho  etaṃ  vijjati  yaṃ  puthujjano
kiñci   saṅkhāraṃ   niccato  upagaccheyya  ṭhānametaṃ  vijjatīti  pajānāti .
Aṭṭhānametaṃ   anavakāso   yaṃ   diṭṭhisampanno   puggalo   kiñci  saṅkhāraṃ
sukhato   upagaccheyya   netaṃ  ṭhānaṃ  vijjatīti  pajānāti  .  ṭhānañca  kho
etaṃ   vijjati   yaṃ   puthujjano   kiñci   saṅkhāraṃ   sukhato   upagaccheyya
ṭhānametaṃ  vijjatīti  pajānāti  .  aṭṭhānametaṃ  anavakāso yaṃ diṭṭhisampanno
puggalo   kiñci   dhammaṃ   attato   upagaccheyya   netaṃ   ṭhānaṃ  vijjatīti
pajānāti   .   ṭhānañca   kho  etaṃ  vijjati  yaṃ  puthujjano  kiñci  dhammaṃ
attato upagaccheyya ṭhānametaṃ vijjatīti pajānāti.
     {245.1}  Aṭṭhānametaṃ  anavakāso  yaṃ diṭṭhisampanno puggalo mātaraṃ
jīvitā  voropeyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti . Ṭhānañca kho etaṃ
vijjati  yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti.
Aṭṭhānametaṃ   anavakāso   yaṃ   diṭṭhisampanno   puggalo   pitaraṃ   jīvitā
voropeyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti. Ṭhānañca kho etaṃ vijjati yaṃ
Puthujjano    pitaraṃ    jīvitā    voropeyya   .pe.   arahantaṃ   jīvitā
voropeyya ṭhānametaṃ vijjatīti pajānāti.
     {245.2}   Aṭṭhānametaṃ   anavakāso   yaṃ  diṭṭhisampanno  puggalo
duṭṭhacitto   tathāgatassa   lohitaṃ   uppādeyya   netaṃ   ṭhānaṃ   vijjatīti
pajānāti   .   ṭhānañca   kho   etaṃ  vijjati  yaṃ  puthujjano  duṭṭhacitto
tathāgatassa   lohitaṃ   uppādeyya   ṭhānametaṃ   vijjatīti   pajānāti  .
Aṭṭhānametaṃ   anavakāso   yaṃ   diṭṭhisampanno   puggalo  saṅghaṃ  bhindeyya
netaṃ  ṭhānaṃ  vijjatīti  pajānāti  .  ṭhānañca  kho etaṃ vijjati yaṃ puthujjano
saṅghaṃ  bhindeyya  ṭhānametaṃ  vijjatīti  pajānāti  .  aṭṭhānametaṃ anavakāso
yaṃ  diṭṭhisampanno  puggalo  aññaṃ  satthāraṃ  uddiseyya  netaṃ ṭhānaṃ vijjatīti
pajānāti   .  ṭhānañca  kho  etaṃ  vijjati  yaṃ  puthujjano  aññaṃ  satthāraṃ
uddiseyya ṭhānametaṃ vijjatīti pajānāti.
     {245.3}   Aṭṭhānametaṃ   anavakāso   yaṃ  ekissā  lokadhātuyā
dve    arahanto    sammāsambuddhā    apubbaṃ    acarimaṃ    uppajjeyyuṃ
netaṃ   ṭhānaṃ   vijjatīti   pajānāti   .  ṭhānañca  kho  etaṃ  vijjati  yaṃ
ekissā    lokadhātuyā   eko   arahaṃ   sammāsambuddho   uppajjeyya
ṭhānametaṃ   vijjatīti  pajānāti  .  aṭṭhānametaṃ  anavakāso  yaṃ  ekissā
lokadhātuyā   dve   rājāno  cakkavattino  apubbaṃ  acarimaṃ  uppajjeyyuṃ
netaṃ   ṭhānaṃ   vijjatīti   pajānāti   .  ṭhānañca  kho  etaṃ  vijjati  yaṃ
ekissā   lokadhātuyā  eko  rājā  cakkavatti  uppajjeyya  ṭhānametaṃ
vijjatīti pajānāti.
     {245.4}   Aṭṭhānametaṃ   anavakāso   yaṃ   itthī   arahaṃ   assa
Sammāsambuddho   netaṃ   ṭhānaṃ   vijjatīti   pajānāti   .   ṭhānañca  kho
etaṃ   vijjati   yaṃ   puriso   arahaṃ   assa   sammāsambuddho   ṭhānametaṃ
vijjatīti   pajānāti   .   aṭṭhānametaṃ   anavakāso   yaṃ   itthī  rājā
assa   cakkavatti   netaṃ   ṭhānaṃ   vijjatīti   pajānāti  .  ṭhānañca  kho
etaṃ   vijjati   yaṃ   puriso  rājā  assa  cakkavatti  ṭhānametaṃ  vijjatīti
pajānāti  .  aṭṭhānametaṃ  anavakāso  yaṃ  itthī  sakkattaṃ  kāreyya ...
Mārattaṃ   kāreyya   ...   brahmattaṃ   kāreyya  netaṃ  ṭhānaṃ  vijjatīti
pajānāti  .  ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kāreyya 1- ...
Mārattaṃ kāreyya ... Brahmattaṃ kāreyya ṭhānametaṃ vijjatīti pajānāti.
     {245.5}  Aṭṭhānametaṃ  anavakāso  yaṃ kāyaduccaritassa iṭṭho kanto
manāpo   vipāko   nibbatteyya   netaṃ   ṭhānaṃ   vijjatīti  pajānāti .
Ṭhānañca   kho   etaṃ   vijjati   yaṃ   kāyaduccaritassa   aniṭṭho  akanto
amanāpo   vipāko   nibbatteyya   ṭhānametaṃ   vijjatīti   pajānāti  .
Aṭṭhānametaṃ   anavakāso   yaṃ   vacīduccaritassa   ...  yaṃ  manoduccaritassa
iṭṭho   kanto   manāpo   vipāko   nibbatteyya  netaṃ  ṭhānaṃ  vijjatīti
pajānāti   .   ṭhānañca  kho  etaṃ  vijjati  yaṃ  vacīduccaritassa  ...  yaṃ
manoduccaritassa    aniṭṭho   akanto   amanāpo   vipāko   nibbatteyya
ṭhānametaṃ    vijjatīti    pajānāti    .   aṭṭhānametaṃ   anavakāso   yaṃ
kāyasucaritassa    aniṭṭho    akanto   amanāpo   vipāko   nibbatteyya
netaṃ   ṭhānaṃ   vijjatīti   pajānāti   .  ṭhānañca  kho  etaṃ  vijjati  yaṃ
@Footnote: 1 Ma. Yu. sabbattha kareyya.
Kāyasucaritassa   iṭṭho   kanto  manāpo  vipāko  nibbatteyya  ṭhānametaṃ
vijjatīti   pajānāti   .  aṭṭhānametaṃ  anavakāso  yaṃ  vacīsucaritassa  ...
Yaṃ   manosucaritassa   aniṭṭho   akanto   amanāpo  vipāko  nibbatteyya
netaṃ   ṭhānaṃ   vijjatīti   pajānāti   .  ṭhānañca  kho  etaṃ  vijjati  yaṃ
vacīsucaritassa   ...   yaṃ  manosucaritassa  iṭṭho  kanto  manāpo  vipāko
nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
     {245.6}  Aṭṭhānametaṃ  anavakāso  yaṃ  kāyaduccaritasamaṅgī taṃnidānā
tappaccayā   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyya
netaṃ   ṭhānaṃ   vijjatīti   pajānāti   .  ṭhānañca  kho  etaṃ  vijjati  yaṃ
kāyaduccaritasamaṅgī   taṃnidānā   tappaccayā   kāyassa   bhedā  parammaraṇā
apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya  ṭhānametaṃ vijjatīti pajānāti.
Aṭṭhānametaṃ   anavakāso   yaṃ   vacīduccaritasamaṅgī   taṃnidānā   tappaccayā
kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyya  netaṃ  ṭhānaṃ
vijjatīti  pajānāti  .  ṭhānañca  kho  etaṃ vijjati yaṃ vacīduccaritasamaṅgī ...
Yaṃ    manoduccaritasamaṅgī    taṃnidānā    tappaccayā    kāyassa    bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   ṭhānametaṃ
vijjatīti pajānāti.
     {245.7}  Aṭṭhānametaṃ  anavakāso  yaṃ  kāyasucaritasamaṅgī  taṃnidānā
tappaccayā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti  .  ṭhānañca kho etaṃ vijjati
yaṃ   kāyasucaritasamaṅgī   taṃnidānā  tappaccayā  kāyassa  bhedā  parammaraṇā
Sugatiṃ   saggaṃ   lokaṃ   upapajjeyya   ṭhānametaṃ   vijjatīti   pajānāti .
Aṭṭhānametaṃ   anavakāso   yaṃ  vacīsucaritasamaṅgī  ...  yaṃ  manosucaritasamaṅgī
taṃnidānā   tappaccayā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ   ṭhānaṃ   vijjatīti   pajānāti  .
Ṭhānañca  kho  etaṃ  vijjati  yaṃ  vacīsucaritasamaṅgī  ...  yaṃ manosucaritasamaṅgī
taṃnidānā   tappaccayā   kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjeyya    ṭhānametaṃ   vijjatīti   pajānāti   .   ettāvatā   kho
ānanda ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti.
     [246]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
acchariyaṃ  bhante  abbhūtaṃ  bhante  ko  nāmāyaṃ  bhante  dhammapariyāyoti .
Tasmātiha   tvaṃ   ānanda   imaṃ  dhammapariyāyaṃ  bahudhātukotipi  naṃ  dhārehi
catuparivaṭṭotipi   naṃ   dhārehi  dhammādāsotipi  naṃ  dhārehi  amatadundubhītipi
naṃ dhārehi anuttaro saṅgāmavijayotipi naṃ dhārehīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                  Bahudhātukasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 166-174. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=234&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=234&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=234&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=234&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=234              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1803              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1803              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :