ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page260.

Dantabhūmisuttaṃ [388] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena aciravato samaṇuddeso araññe 1- kuṭikāyaṃ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami upasaṅkamitvā aciravatena samaṇuddesena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [389] Ekamantaṃ nisinno kho jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca sutaṃ metaṃ bho aggivessana idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatanti . evametaṃ rājakumāra evametaṃ rājakumāra idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatanti . sādhu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ desetūti. [390] Na kho te ahaṃ rājakumāra sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ dassetuṃ 2- ahañcarahi te rājakumāra yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ tavañca me bhāsitassa atthaṃ na ājāneyyāsi so mamassa kilamatho sā mamassa vihesāti . desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ appevanāmahaṃ bhoto @Footnote: 1 Po. Ma. Yu. araññakuṭikāyaṃ . 2 Po. Ma. Yu. desetuṃ.

--------------------------------------------------------------------------------------------- page261.

Aggivessanassa bhāsitassa atthaṃ ājāneyyanti . deseyyaṃ kho te ahaṃ rājakumāra yathāsutaṃ yathāpariyattaṃ dhammaṃ sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi iccetaṃ kusalaṃ no ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi yathāsake tiṭṭheyyāsi na maṃ tattha uttariṃ paṭipuccheyyāsīti . desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ sace ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājāneyyāmi iccetaṃ kusalaṃ no ce ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi yathāsake tiṭṭhissāmi nāhaṃ tattha bhavantaṃ aggivessanaṃ uttariṃ paṭipucchissāmīti. [391] Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi . Evaṃ vutte jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca aṭṭhānametaṃ bho aggivessana anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatanti . atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānattañca anavakāsattañca pavedetvā uṭṭhāyāsanā pakkāmi . atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

--------------------------------------------------------------------------------------------- page262.

[392] Evaṃ vutte bhagavā aciravataṃ samaṇuddesaṃ etadavoca taṃ kutettha aggivessana labbhā yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati. [393] Seyyathāpissu aggivessana dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā . dve hatthidammā vā assadammā vā godammā vā adantāva avinītā . taṃ kiṃ maññasi aggivessana ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā api nu te dantā dantakāraṇaṃ gaccheyyuṃ dantāva dantabhūmiṃ sampāpuṇeyyunti. Evaṃ bhante. {393.1} Ye panete dve hatthidammā vā assadammā vā godammā vā adantā avinītā api nu te adantāva dantakāraṇaṃ gaccheyyuṃ adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti . no hetaṃ bhante . evameva kho aggivessana yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme

--------------------------------------------------------------------------------------------- page263.

Paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati. [394] Seyyathāpi aggivessana gāmassa vā nigamassa vā avidūre mahāpabbato . tamenaṃ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hatthavilaṅghakena yena so pabbato tenupasaṅkameyyuṃ upasaṅkamitvā eko sahāyako heṭṭhāpabbatapāde tiṭṭheyya eko sahāyako uparipabbataṃ āroheyya . tamenaṃ heṭṭhāpabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhitoti . so evaṃ vadeyya passāmi kho ahaṃ samma uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti. {394.1} So evaṃ vadeyya aṭṭhānaṃ kho etaṃ samma anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti . Tamenaṃ uparipabbate ṭhito sahāyo heṭṭhimapabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāya gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhitoti . so evaṃ vadeyya passāmi kho ahaṃ samma uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ

--------------------------------------------------------------------------------------------- page264.

Pokkharaṇirāmaṇeyyakanti. {394.2} So evaṃ vadeyya idāneva kho te samma bhāsitaṃ mayaṃ evaṃ ājānāma aṭṭhānaṃ kho etaṃ samma anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti . idāneva ca pana te bhāsitaṃ mayaṃ evaṃ ājānāma passāmi kho ahaṃ samma uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti. {394.3} So evaṃ vadeyya tathā hi panāhaṃ samma iminā mahatā pabbatena āvuṭo 1- diṭṭheyyaṃ nāddasanti . evameva kho ato mahantatarena kho aggivessana avijjākkhandhena jayaseno rājakumāro āvuṭo nivuṭo ovuṭo pariyonaddho . so vata yantaṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjatīti . sace kho taṃ aggivessana jayasenassa rājakumārassa imā dve upamā paṭibhāseyyuṃ anacchariyante jayaseno rājakumāro pasīdeyya pasanno ca te pasannākāraṃ kareyyāti . kuto pana maṃ bhante jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā @Footnote: 1 Yu. āvaṭo.

--------------------------------------------------------------------------------------------- page265.

Seyyathāpi bhagavantanti. [395] Seyyathāpi aggivessana rājā khattiyo muddhāvasitto nāgavanikaṃ āmantesi ehi tvaṃ samma nāgavanika rañño nāgaṃ abhirūhitvā nāgavanaṃ pavisitvā āraññanāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhāhīti . evaṃ devāti kho aggivessana nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhirūhitvā nāgavanaṃ pavisitvā āraññanāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhati . tamenaṃ rañño nāgo abbhokāsaṃ nīharati . ettāvatā kho aggivessana āraññako nāgo abbhokāsagato hoti . ettha 1- gedhā hi aggivessana āraññakā nāgā yadidaṃ nāgavanaṃ . tamenaṃ nāgavaniko rañño khattiyassa muddhāvasittassa ārocesi abbhokāsagato kho te 2- deva āraññako nāgoti . tamenaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmantesi ehi tvaṃ samma hatthidamaka āraññakaṃ nāgaṃ damayāhi āraññakānañceva sīlānaṃ abhinimmadanāya āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyāti. {395.1} Evaṃ devāti kho aggivessana hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thambhaṃ paṭhaviyaṃ nikkhanitvā āraññakassa nāgassa gīvāyaṃ upanibandhati @Footnote: 1 Sī. Yu. etagedhā . 2 Ma. Yu. teti na dissati.

--------------------------------------------------------------------------------------------- page266.

Āraññakānañceva sīlānaṃ abhinimmadanāya āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya āraññakānañceva darathakilamatha- pariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya . tamenaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati . yato kho aggivessana āraññako nāgo hatthidamakassa yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussusati sotaṃ odahati aññā cittaṃ upaṭṭhapeti . tamenaṃ hatthidamako uttariṃ tiṇaghāsodakaṃ anuppavecchati . yato kho aggivessana [1]- āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ paṭiggaṇhāti . tatra hatthidamakassa evaṃ hoti jīvissati khodāni [2]- āraññako nāgoti . tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti ādissa 3- bho nikkhipa bhoti. {395.2} Yato kho aggivessana rañño nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapaṭikaroti . tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti abhikkama bho paṭikkama bhoti . yato kho aggivessana rañño nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro hoti ovādapaṭikaroti . tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti uṭṭhaha bho nipajja 4- bhoti . Yato kho aggivessana rañño nāgo hatthidamakassa @Footnote: 1 Yu. rañño . 2 Sī. Yu. rañño . 3 Po. Ma. ādiya . 4 Ma. Yu. nisīda.

--------------------------------------------------------------------------------------------- page267.

Uṭṭhānanipajjāya 1- vacanakaro hoti ovādapaṭikaroti . tamenaṃ hatthidamako uttariṃ āneñjaṃ nāma kāraṇaṃ kāreti mahantassa phalakaṃ soṇḍāya upanibandhati tomarahattho ca puriso uparigīvāya nisinno hoti samantato ca tomarahatthā purisā parivāretvā ṭhitā honti hatthidamako ca dīghaṃ tomarayaṭṭhiṃ gahetvā purato ṭhito hoti . So āneñjakāraṇaṃ kāriyamāno neva purime pāde copeti na pacchime pāde copeti na purimaṃ kāyaṃ copeti na pacchimaṃ kāyaṃ copeti na sīsaṃ copeti na kaṇṇe copeti na dante copeti na naṅguṭṭhaṃ copeti na soṇḍaṃ copeti . so hoti rañño nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasattuppahārānaṃ bheripaṇḍavasaṅkhadiṇḍimaninnādasaddānaṃ 2- sabbavaṅkadosanihataninnitakasāvo rājāraho rājabhoggo rañño aṅgantve saṅkhaṃ gacchati. [396] Evameva kho aggivessana idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti . taṃ dhammaṃ suṇāti @Footnote: 1 Ma. Yu. uṭṭhānanisajjāya . 2 Yu. bheripaṇavasaṅkhatinavaninnādasaddānaṃ.

--------------------------------------------------------------------------------------------- page268.

Gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchājāto 1- so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. {396.1} So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji 2- . ettāvatā kho aggivessana ariyasāvako abbhokāsagato hoti . ettha gedhā hi aggivessana devamanussā yadidaṃ pañcakāmaguṇā . tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu sīlavā hohi pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti. {396.2} Yato kho aggivessana ariyasāvako sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu . tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu indriyesu guttadvāro hohi cakkhunā rūpaṃ disvāna mā nimittaggāhī .pe. so ime pañca nīvaraṇe @Footnote: 1 Ma. paccājāto . 2 Po. Ma. Yu. pabbajati.

--------------------------------------------------------------------------------------------- page269.

Pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Vedanāsu .pe. citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [397] Seyyathāpi aggivessana hatthidamako mahantaṃ thambhaṃ paṭhaviyaṃ nikkhanitvā āraññakassa nāgassa gīvāyaṃ upanibandhati āraññakānañceva sīlānaṃ abhinimmadanāya āraññakānañceva sarasaṅkappānaṃ 1- abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya evameva kho aggivessana ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhā nāma honti gehasitānañceva sīlānaṃ abhinimmadanāya gehasitānañceva sarasaṅkappānaṃ abhinimmadanāya gehasitānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. [398] Tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu kāye kāyānupassī viharāhi mā ca kāyūpasañhitaṃ vitakkaṃ vitakkesi . Vedanāsu ... citte ... dhammesu dhammānupassī viharāhi mā ca dhammūpasañhitaṃ vitakkaṃ vitakkesīti . so vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ ... catutthaṃ @Footnote: 1 Yu. saṅkappānaṃ.

--------------------------------------------------------------------------------------------- page270.

Jhānaṃ upasampajja viharati. [399] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [400] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti. [401] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti .

--------------------------------------------------------------------------------------------- page271.

Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. [402] So bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātiko hoti . Sabbarāgadosamohanihata ninnitakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. [403] Mahallako cepi aggivessana rañño nāgo adanto avinīto kālaṃ karoti adantamaraṇaṃ mahallako rañño nāgo mato 1- kālakatotveva saṅkhaṃ gacchati . majjhimo cepi aggivessana rañño nāgo ... daharo cepi aggivessana rañño nāgo adanto avinīto kālaṃ karoti adantamaraṇaṃ daharo rañño nāgo mato kālakatotveva saṅkhaṃ gacchati evameva kho aggivessana thero cepi bhikkhu akhīṇāsavo kālaṃ karoti adantamaraṇaṃ thero bhikkhu mato kālakatotveva saṅkhaṃ gacchati . majjhimo cepi aggivessana bhikkhu ... navo cepi aggivessana bhikkhu akhīṇāsavo kālaṃ karoti adantamaraṇaṃ navo bhikkhu mato kālakatotveva saṅkhaṃ gacchati. @Footnote: 1 Ma. Yu. matoti na dissati.

--------------------------------------------------------------------------------------------- page272.

[404] Mahallako cepi aggivessana rañño nāgo sudanto suvinīto kālaṃ karoti dantamaraṇaṃ mahallako rañño nāgo mato kālakatotveva saṅkhaṃ gacchati . majjhimo cepi aggivessana rañño nāgo ... daharo cepi aggivessana rañño nāgo sudanto suvinīto kālaṃ karoti dantamaraṇaṃ daharo rañño nāgo mato kālakatotveva saṅkhaṃ gacchati evameva kho aggivessana thero cepi bhikkhu khīṇāsavo kālaṃ karoti dantamaraṇaṃ thero bhikkhu mato kālakatotveva saṅkhaṃ gacchati . majjhimo cepi aggivessana bhikkhu ... navo cepi aggivessana bhikkhu khīṇāsavo kālaṃ karoti dantamaraṇaṃ navo bhikkhu mato kālakatotveva saṅkhaṃ gacchatīti. Idamavoca bhagavā attamano aciravato samaṇuddeso bhagavato bhāsitaṃ abhinandīti. Dantabhūmisuttaṃ niṭṭhitaṃ pañcamaṃ. --------


             The Pali Tipitaka in Roman Character Volume 14 page 260-272. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=388&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=388&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=388&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=388&items=17&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=388              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3634              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3634              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :