ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [467]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [468]    Bhagavā    etadavoca    tīṇīmāni    bhikkhave   bālassa
bālalakkhaṇāni   bālanimittāni   bālāpadānāni  .  katamāni  tīṇi  .  idha
bhikkhave  bālo  duccintitacintī  ca  hoti  dubbhāsitabhāsī  ca dukkaṭakammakārī
ca   .   no   cetaṃ   bhikkhave   bālo   duccintitacintī   ca   abhavissa
dubbhāsitabhāsī   ca   dukkaṭakammakārī  ca  .  kena  naṃ  paṇḍitā  jāneyyuṃ
bālo   ayaṃ   bhavaṃ   asappurisoti   .  yasmā  ca  kho  bhikkhave  bālo
duccintitacintī    ca    hoti    dubbhāsitabhāsī   ca   dukkaṭakammakārī   ca
tasmā   naṃ   paṇḍitā   jānanti   bālo   ayaṃ   bhavaṃ   asappurisoti .
Sa   kho   so  bhikkhave  bālo  tividhaṃ  diṭṭheva  dhamme  dukkhaṃ  domanassaṃ
paṭisaṃvedeti.
     [469]  Sace  bhikkhave  bālo sabhāyaṃ vā nisinno hoti rathiyāya 1-
vā  nisinno  hoti  siṅghāṭake  vā  nisinno  hoti  tatra  [2]-  jano
tajjaṃ   tassāruppaṃ  kathaṃ  manteti  .  sace  bhikkhave  bālo  pāṇātipātī
hoti   adinnādāyī   hoti   kāmesumicchācārī   hoti   musāvādī  hoti
surāmerayamajjapamādaṭṭhāyī    hoti    tatra    bhikkhave   bālassa   evaṃ
@Footnote: 1 Ma. rathikāya .  2 Po. Ma. Yu. etthantare cesaddo dissati.

--------------------------------------------------------------------------------------------- page312.

Hoti yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti saṃvijjante te ca 1- dhammā mayi ahañca tesu dhammesu sandissāmīti . Idaṃ bhikkhave bālo paṭhamaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. [470] Puna caparaṃ bhikkhave bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇakampi karonte khārāpatacchikampi karonte palīghaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante . tatra bhikkhave bālassa evaṃ hoti yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti .pe. asināpi sīsaṃ chindanti . saṃvijjante te ca dhammā mayi ahañca tesu dhammesu sandissāmi . mañcepi rājāno jāneyyuṃ mampi rājāno gahetvā @Footnote: 1 Po. Ma. casaddo na dissati.

--------------------------------------------------------------------------------------------- page313.

Vividhā kammakāraṇā kāreyyuṃ kasāhipi tāḷeyyuṃ .pe. jīvantampi sūle uttāseyyuṃ asināpi sīsaṃ chindeyyunti . idampi bhikkhave bālo dutiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. [471] Puna caparaṃ bhikkhave bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti . Seyyathāpi bhikkhave mahataṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti evameva kho bhikkhave bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti . tatra bhikkhave bālassa evaṃ hoti akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ yāvatā hoti akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmīti . so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati . idaṃ kho bhikkhave bālo tatiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

--------------------------------------------------------------------------------------------- page314.

[472] Sa kho so bhikkhave bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpanti nirayameva taṃ sammā vadamāno vadeyya ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpanti . yāvañcidaṃ bhikkhave upamāpi na sukarā yāva dukkhā nirayāti. [473] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca sakkā pana bhante upamā kātunti . sakkā bhikkhūti bhagavā avoca seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ ayaṃ te deva coro āgucārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti . Tamenaṃ rājā evaṃ vadeyya gacchatha bho imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathāti . tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ . Atha rājā majjhantikasamayaṃ evaṃ vadeyya ambho kathaṃ so purisoti . Tatheva deva jīvatīti . tamenaṃ rājā evaṃ vadeyya gacchatha bho taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathāti . tamenaṃ majjhantikasamayaṃ sattisatena haneyyuṃ . atha rājā sāyaṇhasamayaṃ evaṃ vadeyya ambho kathaṃ so purisoti . tatheva deva jīvatīti . tamenaṃ rājā evaṃ vadeyya gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti . tamenaṃ sāyaṇhasamayaṃ sattisatena haneyyuṃ . taṃ kiṃ

--------------------------------------------------------------------------------------------- page315.

Maññatha bhikkhave api nu so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethāti . ekissāpi bhante sattiyā haññamāno so puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha ko pana vādo tīhi sattisatehīti. [474] Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamo nu kho mahantataro yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito [1]- himavā pabbatarājāti . appamattako ayaṃ bhante bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti kalabhāgampi na upeti upanidhampi na upetīti . Evameva 2- bhikkhave yaṃ 3- puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . taṃ nirayassa 4- dukkhaṃ upanidhāya saṅkhampi na upeti kalabhāgampi na upeti upanidhampi na upeti. [475] Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti . tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ dutiye hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti . So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti . tamenaṃ bhikkhave @Footnote: 1 Ma. yo ca himavā pabbatarājāti. 2 Ma. Yu. evameva khoti dissati. @3 Ma. Yu. yaṃ so purisoti dissati 4 Yu. taṃ nerayikassa upanidhāya. Ma. taṃ nirayakassa @dukkhassa upanidhāya.

--------------------------------------------------------------------------------------------- page316.

Nirayapālā saṃvedhetvā 1- kuṭhārīhi tacchanti . so tattha dukkhā tippā .pe. byantīhoti . tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti . so tattha dukkhā tippā .pe. byantīhoti . tamenaṃ bhikkhave nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sañjotibhūtāya sārentipi paccāsārentipi . so tattha dukkhā tippā .pe. byantīhoti . Tamenaṃ bhikkhave nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropentipi oropentipi . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. {475.1} Tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya . so tattha pheṇuddehakaṃ paccati . so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati sakimpi adho gacchati sakimpi tiriyaṃ gacchati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā mahāniraye pakkhipanti . so kho pana bhikkhave mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikkujjito tassa ayomayā bhūmi jalitā tejasā yuttā samantā yojanasataṃ pharitvā @Footnote: 1 Po. Ma. Yu. saṃvesetvāti dissati.

--------------------------------------------------------------------------------------------- page317.

Tiṭṭhati sabbadā . anekapariyāyenapi kho ahaṃ bhikkhave nirayakathaṃ katheyyaṃ . yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā nirayā. [476] Santi bhikkhave tiracchānagatā pāṇā tiṇabhakkhā . Te allānipi 1- tiṇāni dantullehakaṃ khādanti . katame ca bhikkhave tiracchānagatā pāṇā tiṇabhakkhā assā 2- goṇā gadrabhā ajā migā ye vā panaññepi keci tiracchānagatā pāṇā tiṇabhakkhā . Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā tiṇabhakkhā. [477] Santi bhikkhave tiracchānagatā pāṇā gūthabhakkhā . te dūratova gūthagandhaṃ ghāyitvā dhāvanti ettha bhuñjissāma ettha bhuñjissāmāti . seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti ettha bhuñjissāma ettha bhuñjissāmāti evameva kho santi bhikkhave tiracchānagatā pāṇā gūthabhakkhā . te dūratova gūthagandhaṃ ghāyitvā dhāvanti ettha bhuñjissāma ettha bhuñjissāmāti . Katame ca bhikkhave tiracchānagatā pāṇā gūthabhakkhā kukkuṭā sūkarā soṇā siṅgālā ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā . sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ @Footnote: 1 Yu. te allānipi tiṇāni sukkhāni. Ma. te allānipi tiṇāni sukkhānipi @tiṇāni. 2 Ma. hatthī assā ....

--------------------------------------------------------------------------------------------- page318.

Sahabyataṃ upapajjati ye te sattā gūthabhakkhā. [478] Santi bhikkhave tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti . katame ca bhikkhave tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti kīṭā [1]- paṭaṅgā gaṇḍuppādā ye vā panaññepi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti . Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. [479] Santi bhikkhave tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti . katame ca bhikkhave tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti macchā kacchapā suṃsumārā ye vā panaññepi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti . Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. [480] Santi bhikkhave tiracchānagatā pāṇā asucismiṃ jāyanti @Footnote: 1 Ma. Yu. puḷavā.

--------------------------------------------------------------------------------------------- page319.

Asucismiṃ jīyanti asucismiṃ mīyanti . katame ca bhikkhave tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti . Ye te bhikkhave sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti pūtikuṇape vā ... pūtikummāse vā ... candanikāya vā ... oḷigalle vā jāyanti .pe. ye vā panaññepi keci tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti . sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti . Anekapariyāyenapi kho ahaṃ bhikkhave tiracchānayonikathaṃ katheyyaṃ . Yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayoni. [481] Seyyathāpi bhikkhave puriso ekacchiggaḷaṃ yugaṃ mahāsamudde pakkhipeyya . tamenaṃ puratthimo vāto pacchimena saṃhareyya pacchimo vāto puratthimena saṃhareyya uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya . tatrāssa kāṇo kacchapo so vassasatassa 1- accayena sakiṃ ummujjeyya . taṃ kiṃ maññatha bhikkhave api nu so kāṇo kacchapo amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyyāti . no hetaṃ bhante yadi nūna bhante kadāci @Footnote: 1 Ma. āmeṇḍitaṃ.

--------------------------------------------------------------------------------------------- page320.

Karahaci dīghassa addhuno accayenāti . khippataraṃ kho so bhikkhave kāṇo kacchapo amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyya . ato dullabhatarāhaṃ bhikkhave manussattaṃ vadāmi sakiṃ vinipātagatena bālena taṃ kissa hetu na hettha bhikkhave atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā aññamaññakhādikā ettha bhikkhave vattati dubbalamārikā 1-. [482] Sa kho so bhikkhave bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati yāni tāni nīcakulāni caṇḍālakulaṃ vā nesādakulaṃ vā venukulaṃ 2- vā rathakārakulaṃ vā pukkusakulaṃ vā tathārūpe kule pacchā jāyati daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati . so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa . So kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati . so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. [483] Seyyathāpi bhikkhave akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi @Footnote: 1 sabbapotthakesu dubbalakhādikāti dissati . 2 Ma. venakulaṃ. Yu. veṇakulaṃ.

--------------------------------------------------------------------------------------------- page321.

Addhubandhaṃ 1- nigaccheyya . appamattako so bhikkhave kaliggaho yaṃ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi addhubandhaṃ nigaccheyya . Atha kho ayameva tato mahantataro kaliggaho yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ bhikkhave kevalā paripūrā bālabhūmīti. [484] Tīṇīmāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni . katamāni tīṇi . idha bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca . No cetaṃ bhikkhave paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca . kena naṃ paṇḍitā jāneyyuṃ paṇḍito ayaṃ bhavaṃ sappurisoti . yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā taṃ paṇḍitā jānanti paṇḍito ayaṃ bhavaṃ sappurisoti . sa kho so bhikkhave paṇḍito tividhaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. [485] Sace bhikkhave paṇḍito sabhāyaṃ vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti tatra jano tajjaṃ tassāruppaṃ kathaṃ manteti . sace bhikkhave paṇḍito @Footnote: 1 Yu. anubandhanti dissati.

--------------------------------------------------------------------------------------------- page322.

Pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti tatra bhikkhave paṇḍitassa evaṃ hoti yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti saṃvijjante te dhammā mayi ahañca tesu dhammesu sandissāmīti . idaṃ bhikkhave paṇḍito paṭhamaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. [486] Puna caparaṃ bhikkhave paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṃsikampi karonte kahāpaṇakampi karonte khārāpatacchikampi karonte palīghaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante. {486.1} Tatra bhikkhave paṇḍitassa evaṃ hoti yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti addhadaṇḍakehipi tāḷenti hatthampi

--------------------------------------------------------------------------------------------- page323.

Chindanti pādampi chindanti hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindanti bilaṅgathālikampi karonti saṅkhamuṇḍikampi karonti rāhumukhampi karonti jotimālikampi karonti hatthapajjotikampi karonti erakavattikampi karonti cīrakavāsikampi karonti eṇeyyakampi karonti baḷisamaṃsikampi karonti khārāpatacchikampi karonti palīghaparivattikampi karonti palālapīṭhakampi karonti tattenapi telena osiñcanti sunakhehipi khādāpenti jīvantampi sūle uttāsenti asināpi sīsaṃ chindanti . na te dhammā mayi saṃvijjanti ahañca na tesu dhammesu sandissāmīti . idampi bhikkhave paṇḍito dutiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. [487] Puna caparaṃ bhikkhave paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti . Seyyathāpi bhikkhave mahataṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti evameva kho bhikkhave paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti . tatra bhikkhave paṇḍitassa evaṃ

--------------------------------------------------------------------------------------------- page324.

Hoti akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ yāvatā hoti akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmīti . so na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati . idampi bhikkhave paṇḍito tatiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. [488] Sa kho so bhikkhave paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpanti saggameva taṃ sammā vadamāno vadeyya ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpanti . yāvañcidaṃ bhikkhave upamāpi na sukarā yāva sukhā saggāti. [489] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca sakkā pana bhante upamā kātunti . sakkā bhikkhūti bhagavā avoca seyyathāpi bhikkhave rājā cakkavatti sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti . katamehi sattahi. [490] Idha bhikkhave rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa

--------------------------------------------------------------------------------------------- page325.

Dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna 1- rañño khattiyassa muddhāvasittassa etadahosi sutaṃ kho pana metaṃ yassa rañño muddhāvasittassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ so hoti rājā cakkavatti assaṃ nu kho ahaṃ rājā cakkavattīti . Atha kho bhikkhave rājā khattiyo muddhāvasitto uṭṭhāyāsanā vāmena hatthena bhiṅgāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukīrati pavattatu bhavaṃ cakkaratanaṃ abhivijinātu bhavaṃ cakkaratananti. {490.1} Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavattati anvadeva rājā cakkavatti saddhiṃ caturaṅginiyā senāya . Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāti tatra rājā cakkavatti vāsaṃ upeti saddhiṃ caturaṅginiyā senāya . ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ mahārāja sakante mahārāja anusāsa mahārājāti . rājā cakkavatti evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesumicchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhūtañca bhuñjathāti . ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā 2- ahesuṃ. @Footnote: 1 Ma. taṃ disvāna . 2 Ma. anuyantā bhavanti. Yu. anuyattā bhavanti.

--------------------------------------------------------------------------------------------- page326.

{490.2} Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati .pe. Dakkhiṇaṃ disaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ disaṃ pavattati .pe. pacchimaṃ disaṃ samuddaṃ ajjhogahetvā paccuttaritvā uttaraṃ disaṃ pavattati anvadeva rājā cakkavatti saddhiṃ caturaṅginiyā senāya . yasmiṃ kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāti tatra rājā cakkavatti vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. {490.3} Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ mahārāja sakante mahārāja anusāsa mahārājāti . rājā cakkavatti evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhūtañca bhuñjathāti . ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ. {490.4} Atha kho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhavī abhivijinitvā tamenaṃ rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataṃ maññe tiṭṭhati rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ . rañño bhikkhave cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati. [491] Puna caparaṃ bhikkhave rañño cakkavattissa hatthiratanaṃ pātubhavati . sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo

--------------------------------------------------------------------------------------------- page327.

Uposatho nāma nāgarājā . disvāna rañño cakkavattissa cittaṃ pasīdati bhaddakaṃ vata bho hatthiyānaṃ sace damathaṃ upeyyāti . atha kho taṃ bhikkhave hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto evameva damathaṃ upeti . bhūtapubbaṃ bhikkhave rājā cakkavatti tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anupariyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsamakāsi . rañño bhikkhave cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati. [492] Puna caparaṃ bhikkhave rañño cakkavattissa assaratanaṃ pātubhavati . sabbaseto kākasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā . taṃ disvāna rañño cakkavattissa cittaṃ pasīdati bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti . atha kho taṃ bhikkhave assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto evameva damathaṃ upeti . bhūtapubbaṃ bhikkhave rājā cakkavatti tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anupariyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsamakāsi . rañño bhikkhave cakkavattissa evarūpaṃ assaratanaṃ pātubhavati. [493] Puna caparaṃ bhikkhave rañño cakkavattissa maṇiratanaṃ pātubhavati . so hoti maṇi veḷuriyo subho jotimā 1- aṭṭhaṃso @Footnote: 1 Po. Ma. Yu. jātimā.

--------------------------------------------------------------------------------------------- page328.

Suparikammakato . tassa kho pana bhikkhave maṇiratanassa ābhā samantā yojanaṃ phuṭā hoti . bhūtapubbaṃ bhikkhave rājā cakkavatti tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāya pāyāsi . ye kho pana bhikkhave samantā gāmā ahesuṃ . te tenobhāsena kammante payojesuṃ divāti maññamānā . rañño bhikkhave cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati. [494] Puna caparaṃ bhikkhave rañño cakkavattissa itthīratanaṃ pātubhavati . sā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ . tassa kho pana bhikkhave itthīratanassa evarūpo kāyasamphasso hoti seyyathāpi nāma tulapicuno vā kappāsapicuno vā . tassa kho pana bhikkhave itthīratanassa sīte uṇhāni gattāni honti uṇhe sītāni gattāni honti . tassa kho pana bhikkhave itthīratanassa kāyato candanagandho vāyati mukhato uppalagandho vāyati . taṃ kho pana bhikkhave itthīratanaṃ cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī . taṃ kho pana bhikkhave itthīratanaṃ rājānaṃ cakkavattiṃ manasāpi no aticarati kuto pana kāyena . rañño bhikkhave cakkavattissa evarūpaṃ

--------------------------------------------------------------------------------------------- page329.

Itthīratanaṃ pātubhavati. [495] Puna caparaṃ bhikkhave rañño cakkavattissa gahapatiratanaṃ pātubhavati . tassa kammavipākajaṃ dibbaṃ cakkhu pātubhavati yena nidhiṃ passati sassāmikampi assāmikampi . so rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha appossukko tvaṃ deva hohi ahante dhanena dhanakaraṇīyaṃ karissāmīti . bhūtapubbaṃ bhikkhave cakkavatti 1- tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhirūhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā gahapatiratanaṃ etadavoca attho me gahapati hiraññasuvaṇṇenāti . tenahi mahārāja ekaṃ tīraṃ nāvā upetūti . Idheva me gahapati attho hiraññasuvaṇṇenāti . atha kho taṃ bhikkhave gahapatiratanaṃ ubhohi hatthehi udake omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ etadavoca alamettāvatā mahārāja katamettāvatā mahārāja pūjitamettāvatā mahārājāti . rājā cakkavatti evamāha alamettāvatā gahapati katamettāvatā gahapati pūjitamettāvatā gahapatīti . rañño bhikkhave cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati. [496] Puna caparaṃ bhikkhave rañño cakkavattissa parināyakaratanaṃ pātubhavati . paṇḍito byatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upaṭṭhapetabbaṃ upaṭṭhāpetuṃ apayāpetabbaṃ 2- apayāpetuṃ ṭhapetabbaṃ ṭhapetuṃ . so rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha appossukko @Footnote: 1 Po. Ma. Yu. rājā cakkavatti . 2 Po. Ma. upayāpetabbaṃ upayāpetuṃ.

--------------------------------------------------------------------------------------------- page330.

Tvaṃ deva hohi ahamanusāsissāmīti . rañño bhikkhave cakkavattissa evarūpaṃ parināyakaratanaṃ pātubhavati . rājā bhikkhave cakkavatti imehi 1- ratanehi samannāgato hoti. Katamāhi catūhi iddhīhi. [497] Idha bhikkhave rājā cakkavatti abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi . rājā bhikkhave cakkavatti imāya paṭhamāya iddhiyā samannāgato hoti. [498] Puna caparaṃ bhikkhave rājā cakkavatti dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi . rājā bhikkhave cakkavatti imāya dutiyāya iddhiyā samannāgato hoti. [499] Puna caparaṃ bhikkhave rājā cakkavatti appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi . rājā bhikkhave cakkavatti imāya tatiyāya iddhiyā samannāgato hoti. [500] Puna caparaṃ bhikkhave rājā cakkavatti brāhmaṇagahapatikānaṃ piyo hoti manāpo . seyyathāpi bhikkhave pitā puttānaṃ piyo hoti manāpo evameva kho bhikkhave rājā cakkavatti brāhmaṇagahapatikānaṃ piyo hoti manāpo . rañño 2- bhikkhave cakkavattissa brāhmaṇagahapatikā piyā honti manāpā . seyyathāpi bhikkhave pitu puttā piyā honti manāpā evameva kho bhikkhave rañño cakkavattissa @Footnote: 1 Po. Ma. Yu. imehi sattahi . 2 Ma. Yu. raññopi.

--------------------------------------------------------------------------------------------- page331.

Brāhmaṇagahapatikā piyā honti manāpā . bhūtapubbaṃ bhikkhave rājā cakkavatti caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi . atha kho bhikkhave brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ataramāno deva yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmāti. Rājāpi bhikkhave cakkavatti sārathiṃ āmantesi ataramāno sārathi pesehi yathāhaṃ brāhmaṇagahapatike cirataraṃ passeyyanti . rājā bhikkhave cakkavatti imāya catutthāya iddhiyā samannāgato hoti . Rājā bhikkhave cakkavatti imāhi catūhi iddhīhi samannāgato hoti. {500.1} Taṃ kiṃ maññatha bhikkhave api nu kho rājā cakkavatti imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti . ekamekenapi bhante ratanena samannāgato rājā cakkavatti tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha ko pana vādo sattahi ratanehi catūhi ca iddhīhīti. [501] Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamo nu kho mahantataro yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito himavā 1- pabbatarājāti . appamattako ayaṃ bhante bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti kalabhāgampi na upeti upanidhampi na upetīti . Evameva kho bhikkhave ayaṃ rājā cakkavatti sattahi ratanehi @Footnote: 1 Ma. yo himavā.

--------------------------------------------------------------------------------------------- page332.

Samannāgato catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti . taṃ dibbassa sukhassa upanidhāya saṅkhampi na upeti kalabhāgampi na upeti upanidhampi na upeti. [502] Sa kho so bhikkhave paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati yāni tāni uccākulāni khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā tathārūpe kule pacchā jāyati addhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe . so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa . so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. [503] Seyyathāpi bhikkhave akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya . appamattako so bhikkhave kaṭaggaho yaṃ kho so akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya . atha kho ayameva tato mahantataro kaṭaggaho yaṃ so paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ

--------------------------------------------------------------------------------------------- page333.

Saggaṃ lokaṃ upapajjati. Ayaṃ bhikkhave kevalā paripūrā paṇḍitabhūmīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Bālapaṇḍitasuttaṃ niṭṭhitaṃ navamaṃ. ---------

--------------------------------------------------------------------------------------------- page334.

Devadūtasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 311-334. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=467&items=37&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=467&items=37&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=467&items=37&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=467&items=37&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=467              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3876              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3876              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :