ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [322]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  rājā  pasenadikosalo
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [323]   Ekamantaṃ  nisinno  kho  rājā  pasenadikosalo  bhagavantaṃ
etadavoca   bhavaṃpi   no   gotamo  anuttaraṃ  sammāsambodhiṃ  abhisambuddhoti
paṭijānātīti   1-   .  yaṃ  hi  taṃ  mahārāja  sammā  vadamāno  vadeyya
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   mamantaṃ   2-  sammā  vadamāno
vadeyya ahaṃ hi mahārāja anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
     [324]   Yepi  te  bho  gotama  samaṇabrāhmaṇā  saṅghino  gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
seyyathīdaṃ   pūraṇo   kassapo   makkhali   gosālo   nigantho   nāṭaputto
sañjayo  velaṭṭhaputto  pakudho  3- kaccāyano ajito kesakambalo 4- tepi
@Footnote: 1 Sī. iti paṭijānātīti pāṭhadvayaṃ na paññāyati .  2 Ma. mameva taṃ.
@3 Sī. Yu. kakudho .  4 Sī. kesakambalī.

--------------------------------------------------------------------------------------------- page99.

Mayā anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānāthāti puṭṭhā samānā na anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānanti kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyāti. [325] Cattāro khome mahārāja daharāti na uññātabbā daharāti na paribhotabbā katame cattāro khattiyo kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo urago kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo aggi kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo bhikkhu kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo ime kho mahārāja cattāro daharāti na uññātabbā daharāti na paribhotabbāti. [326] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā khattiyaṃ jātisampannaṃ abhijātaṃ yasassinaṃ daharoti nāvajāneyya na naṃ paribhave naro ṭhānamhi so manussindo rajjaṃ laddhāna khattiyo so kuddho rājadaṇḍena tasmiṃ pakkamate bhusaṃ tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano gāme vā yadi vāraññe yattha passe bhujaṅgamaṃ daharoti nāvajāneyya na naṃ paribhave naro

--------------------------------------------------------------------------------------------- page100.

Uccāvacehi vaṇṇehi urago carati tejasī so āsajja ḍaṃse bālaṃ naraṃ nāriñca ekadā tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano pahūtabhakkhaṃ jālinaṃ pāvakaṃ kaṇhavattaniṃ daharoti nāvajāneyya na naṃ paribhave naro laddhā hi so upādānaṃ mahā hutvāna pāvako so āsajja ḍahe bālaṃ naraṃ nāriñca ekadā tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano vanaṃ yadaggi ḍahati pāvako kaṇhavattanī jāyanti tattha pārohā ahorattānamaccaye yañca kho sīlasampanno bhikkhu ḍahati tejasā na tassa puttā pasavo dāyādā vindare dhanaṃ anapaccā adāyādā tālavatthu bhavanti te tasmā hi paṇḍito poso sampassaṃ bhayamattano 1- bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ bhikkhuñca sīlasampannaṃ sammadeva samācareti. [327] Evaṃ vutte rājā pasenadikosalo bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ @Footnote: 1 atthamattanotipi pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page101.

Ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ [1]- bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dutiyaṃ purisasuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 98-101. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=322&items=6&bgc=whitesmoke&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=322&items=6&bgc=whitesmoke&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=322&items=6&bgc=whitesmoke&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=322&items=6&bgc=whitesmoke&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=322&bgc=whitesmoke              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3203              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :