ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [326]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
                 khattiyaṃ jātisampannaṃ            abhijātaṃ yasassinaṃ
                 daharoti nāvajāneyya           na naṃ paribhave naro
                 ṭhānamhi so manussindo      rajjaṃ laddhāna khattiyo
                 so kuddho rājadaṇḍena        tasmiṃ pakkamate bhusaṃ
                 tasmā taṃ parivajjeyya            rakkhaṃ jīvitamattano
                 gāme vā yadi vāraññe          yattha passe bhujaṅgamaṃ
                 daharoti nāvajāneyya           na naṃ paribhave naro
                 Uccāvacehi vaṇṇehi             urago carati tejasī
                 so āsajja ḍaṃse bālaṃ          naraṃ nāriñca ekadā
                 tasmā taṃ parivajjeyya            rakkhaṃ jīvitamattano
                 pahūtabhakkhaṃ jālinaṃ                 pāvakaṃ kaṇhavattaniṃ
                 daharoti nāvajāneyya           na naṃ paribhave naro
                 laddhā hi so upādānaṃ          mahā hutvāna pāvako
                 so āsajja ḍahe bālaṃ          naraṃ nāriñca ekadā
                 tasmā taṃ parivajjeyya            rakkhaṃ jīvitamattano
                 vanaṃ yadaggi ḍahati                 pāvako kaṇhavattanī
                 jāyanti tattha pārohā         ahorattānamaccaye
                 yañca kho sīlasampanno         bhikkhu ḍahati tejasā
                 na tassa puttā pasavo           dāyādā vindare dhanaṃ
                 anapaccā adāyādā             tālavatthu bhavanti te
                 tasmā hi paṇḍito poso     sampassaṃ bhayamattano 1-
                 bhujaṅgamaṃ pāvakañca               khattiyañca yasassinaṃ
                 bhikkhuñca sīlasampannaṃ          sammadeva samācareti.



             The Pali Tipitaka in Roman Character Volume 15 page 99-100. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=326&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=326&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=326&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=326&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=326              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3203              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :