ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                            Pañcamaṃ māradhītusuttaṃ
     [505]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
yena   māro   pāpimā   tenupasaṅkamiṃsu   upasaṅkamitvā  māraṃ  pāpimantaṃ
@Footnote: 1 Ma. seyyathāpi pubbeti pāṭhadvayaṃ natthi. 2 Po. Ma. visūkāyikāni. Yu.
@sukāyikāni. 3 Ma. Yu. sañchinnāni. 4 Ma. Yu. vāyasetto. 5 Ma. Yu. abhāsitvā.
Gāthāya ajjhabhāsiṃsu
          kenāsi dummano tāta           purisaṃ kaṃ nu socasi
          mayaṃ taṃ rāgapāsena                 araññamiva kuñjaraṃ
          bandhitvā ānayissāma         vasago te bhavissatīti.
     [506] Arahaṃ sugato loke          na rāgena suvānayo
          māradheyyaṃ atikkanto           tasmā socāmahaṃ bhusanti.
     [507]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavantaṃ   etadavocuṃ
pāde   te   samaṇa  paricāremāti  .  atha  kho  bhagavā  na  manasākāsi
yathātaṃ anuttare upadhisaṅkhaye vimutto.
     [508]  Atha  kho  taṇhā  ca aratī ca rāgā ca māradhītaro ekamantaṃ
apakkamma   evaṃ   samacintesuṃ   uccāvacā   kho   purisānaṃ   adhippāyā
yannūna    mayaṃ   ekasataekasataṃ   kumārīvaṇṇasataṃ   abhinimmineyyāmāti  .
Atha   kho   taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro  ekasataekasataṃ
kumārīvaṇṇasataṃ      abhinimminitvā     yena     bhagavā     tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ  etadavocuṃ  pāde  te  samaṇa  paricāremāti .
Tampi bhagavā na manasākāsi yathātaṃ anuttare upadhisaṅkhaye vimutto.
     [509]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
ekamantaṃ    apakkamma   evaṃ   samacintesuṃ   uccāvacā   kho   purisānaṃ
Adhippāyā      yannūna      mayaṃ     ekasataekasataṃ     avijātavaṇṇasataṃ
abhinimmineyyāmāti  .  atha  kho  taṇhā  ca  aratī ca rāgā ca māradhītaro
ekasataekasataṃ     avijātavaṇṇasataṃ     abhinimminitvā     yena    bhagavā
tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   etadavocuṃ   pāde  te  samaṇa
paricāremāti   .   tampi   bhagavā   na   manasākāsi   yathātaṃ  anuttare
upadhisaṅkhaye vimutto.
     [510]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
ekamantaṃ    apakkamma   evaṃ   samacintesuṃ   uccāvacā   kho   purisānaṃ
adhippāyā     yannūna    mayaṃ    ekasataekasataṃ    sakiṃ    vijātavaṇṇasataṃ
abhinimmineyyāmāti   .  atha  kho  taṇhā  ca  .pe.  sakiṃ  vijātavaṇṇasataṃ
abhinimminitvā   yena   bhagavā   .pe.   yathātaṃ   anuttare  upadhisaṅkhaye
vimutto.
     [511]    Atha    kho    taṇhā    ca   .pe.   duvijātavaṇṇasataṃ
abhinimminitvā   yena   bhagavā   .pe.   yathātaṃ   anuttare  upadhisaṅkhaye
vimutto.
     [512]    Atha    kho    taṇhā   ca   .pe.   majjhimitthīvaṇṇasataṃ
abhinimmineyyāmāti   .   atha   kho  taṇhā  ca  .pe.  majjhimitthīvaṇṇasataṃ
abhinimminitvā   yena   bhagavā   .pe.   yathātaṃ   anuttare  upadhisaṅkhaye
vimutto.
     [513]  Atha kho taṇhā ca .pe. Mahitthīvaṇṇasataṃ abhinimmineyyāmāti.
Atha   kho  taṇhā  ca  .pe.  mahitthīvaṇṇasataṃ  abhinimminitvā  yena  bhagavā
.pe. Yathātaṃ anuttare upadhisaṅkhaye vimutto.
     [514]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
ekamantaṃ apakkamma etadavocuṃ saccaṃ kira no pitā avoca
          arahaṃ sugato loke               na rāgena suvānayo
          māradheyyaṃ atikkanto          tasmā socāmahaṃ bhusanti.
Yañhi   mayaṃ   samaṇaṃ   vā   brāhmaṇaṃ  vā  avītarāgaṃ  iminā  upakkamena
upakkameyyāma   hadayaṃ   vāssa   phaleyya   uṇhaṃ   vā   lohitaṃ  mukhato
uggaccheyya  ummādaṃ  vā  pāpuṇeyya  cittavikkhepaṃ  1-  vā  seyyathāpi
pana   naḷo   harito   luto   ussussati   visussati   milāyati   evameva
ussusseyya   visusseyya   milāyeyyāti   .   atha   kho   taṇhā   ca
aratī    ca    rāgā   ca   māradhītaro   yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā ekamantaṃ aṭṭhaṃsu.
     [515]  Ekamantaṃ  ṭhitā  kho  taṇhā  māradhītā  bhagavantaṃ  gāthāya
ajjhabhāsi
                sokāvatiṇṇo nu vanasmiṃ jhāyasi
                vittaṃ nu jinno uda patthayāno
                āgunnu gāmasmimakāsi kiñci
                kasmā janena karosi sakkhiṃ
                sakkhī na sampajjati kenaci teti.
@Footnote: 1 Po. Ma. cittakkhepaṃ.
     [516] Atthassa pattiṃ hadayassa santiṃ
                jetvāna senaṃ piyasātarūpaṃ
                ekāhaṃ jhāyaṃ sukhamānubodhyaṃ
                tasmā janena na karomi sakkhiṃ
                sakkhī na sampajjati kenaci meti.
     [517] Atha kho aratī māradhītā bhagavantaṃ gāthāya ajjhabhāsi
                kathaṃvihārībahulodha bhikkhu
                pañcoghatiṇṇo atarīdha chaṭṭhaṃ
                kathaṃ jhāyaṃ 1- bahulaṃ kāmasaññā
                paribāhirā honti aladdhayo tanti.
     [518] Passaddhakāyo suvimuttacitto
                asaṅkharāno satimā anoko
                aññāya dhammaṃ avitakkajhāyī
                na kuppati na sarati na thino
                evaṃvihārībahulodha bhikkhu
                pañcoghatiṇṇo atarīdha chaṭṭhaṃ
                evaṃ jhāyaṃ bahulaṃ kāmasaññā
                paribāhirā honti aladdhayo tanti.
     [519] Atha kho rāgā māradhītā bhagavantaṃ gāthāya ajjhabhāsi
@Footnote: 1 Ma. Yu. jhāyiṃ.
                Acchejja taṇhaṃ taṇasaṅghavārī 1-
                addhā carissanti 2- bahū ca saddhā
                bahuṃ vatāyaṃ janataṃ anoko
                acchejja 3- nessati maccurājassa pāranti.
     [520] Nayanti ve mahāvīrā      saddhammena tathāgatā
          dhammena nayamānānaṃ            kā ussuyā 4- vijānatanti.
     [521]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
yena   māro  pāpimā  tenupasaṅkamiṃsu  .  addasā  kho  māro  pāpimā
taṇhañca    aratiñca    rāgañca    māradhītaro    dūratova   āgacchantiyo
disvāna gāthāhi ajjhabhāsi
          bālā kumudanāḷehi            pabbataṃ abhimatthatha
          giriṃ nakhena khanatha                 ayodantebhi khādatha
          selaṃva sirasi ohacca            pātāle gādhamesatha
          khāṇuṃva urasāsajja              nibbijjāpetha gotamanti.
          Daddalhamānā 5- āgañchuṃ   taṇhā ca aratī rāgā
          tā tattha panudī satthā        tulaṃ bhaṭṭhaṃva mālutoti 6-.
                                    Tatiyo vaggo.
@Footnote: 1 Ma. gaṇasaṅghacārī. 2 Sī. tarissanti. 3 Yu. acchijja. 4 Ma. Yu. usūyā.
@5 Ma. Yu. daddallamānāti dissati. 6 Sī. Yu. māruto.
                                Tassuddānaṃ bhavati
          sambahulā samiddhi ca            godhikasattavassāni
          dhītaraṃ desitaṃ buddha               seṭṭhena imaṃ mārapañcakanti.
                             Mārasaṃyuttaṃ samattaṃ.
                                      -------



             The Pali Tipitaka in Roman Character Volume 15 page 181-187. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=505&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=505&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=505&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=505&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=505              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4637              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4637              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :