ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                 Sakkasaṃyuttaṃ
                             paṭhamavaggo paṭhamo
                                   ----------
                               paṭhamaṃ suvīrasuttaṃ
     [847]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [848]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  asurā  deve
abhiyaṃsu   .   atha   kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ
āmantesi   ete   tāta   suvīra  asurā  deve  abhiyanti  gaccha  tāta
suvīra   asure  paccuyyāhīti  .  evaṃ  bhaddantavāti  kho  bhikkhave  suvīro
devaputto   sakkassa   devānamindassa  paṭissutvā  pamādaṃ  āpādesi .
Dutiyampi  kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ  āmantesi
ete   tāta  suvīra  asurā  deve  abhiyanti  gaccha  tāta  suvīra  asure
paccuyyāhīti   .   evaṃ   bhaddantavāti  kho  bhikkhave  suvīro  devaputto
sakkassa   devānamindassa   paṭissutvā   dutiyampi   pamādaṃ  āpādesi .
Tatiyampi  kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ  āmantesi
ete   tāta  suvīra  asurā  deve  abhiyanti  gaccha  tāta  suvīra  asure
Paccuyyāhīti   .   evaṃ   bhaddantavāti  kho  bhikkhave  suvīro  devaputto
sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi.
     [849]  Atha  kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ
gāthāya ajjhabhāsi
               anuṭṭhahaṃ avāyāmaṃ              sukhaṃ yatrādhigacchati
               suvīra tattha gacchāhi            mañca tattheva pāpayāti.
     [850] Alasvāyaṃ 1- anuṭṭhātā     na ca kiccāni kāraye
               sabbakāmasamiddhassa           tamme sakka varaṃ disāti.
     [851] Yatthālaso anuṭṭhātā        accantasukhamedhati
               suvīra tattha gacchāhi            mañca tattheva pāpayāti.
     [852] Akammunā devaseṭṭha          sakka vindemu yaṃ sukhaṃ
               asokaṃ anupāyāsaṃ               tamme sakka varaṃ disāti.
     [853] Sace atthi akammena           koci kvaci na jīvati
               nibbānassa hi so maggo   suvīra tattha gacchāhi
               .................                      mañca tattheva pāpayāti.
     [854]  So  hi  nāma  bhikkhave  sakko  devānamindo sakaṃ puññaphalaṃ
upajīvamāno   devānaṃ  tāvatiṃsānaṃ  issariyādhipaccaṃ  rajjaṃ  kārento  2-
uṭṭhānaviriyassa   vaṇṇavādī   bhavissati   .  idha  khvetaṃ  bhikkhave  sobhetha
yaṃ    tumhe    evaṃ    svākkhāte   dhammavinaye   pabbajitā   samānā
@Footnote: 1 Ma. alasavassa. Yu. alasassa. 2 Yu. karonto. evaṃ sabbattha ñātabbaṃ.
Uṭṭhaheyyātha   ghaṭeyyātha  vāyameyyātha  appattassa  pattiyā  anadhigatassa
adhigamāya asacchikatassa sacchikiriyāyāti.



             The Pali Tipitaka in Roman Character Volume 15 page 317-319. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=847&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=847&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=847&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=847&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=847              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8281              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8281              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :