ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [147]  Sāvatthī  .  tatra  kho  .  āyasmā  rādho  yena bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ    etadavoca   kathaṃ   nu   kho
bhante    jānato    kathaṃ    passato   imasmiñca   saviññāṇake   kāye
bahiddhā   ca  sabbanimittesu  ahaṅkāramamaṅkāramānānusayā  na  hontīti .
Yaṅkiñci   rādha   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā    sabbaṃ   rūpaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   passati  .  yā  kāci  vedanā .
Yā   kāci   saññā   .   ye   keci  saṅkhārā  .  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ    .pe.    yaṃ    dūre    santike   vā   sabbaṃ
viññāṇaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ
yathābhūtaṃ   sammappaññāya   passati   .   evaṃ  kho  rādha  jānato  evaṃ
passato   imasmiñca   saviññāṇake   kāye   bahiddhā   ca  sabbanimittesu
ahaṅkāramamaṅkāramānānusayā    na    hontīti    .pe.   aññataro   ca
panāyasmā rādho arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 17 page 98. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=147&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=147&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=147&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=147&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=147              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :