ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [222]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  veḷuvane  kalandaka-
nivāpe  .  tena  kho  pana  samayena  āyasmā  assaji  kassapakārāme
@Footnote: 1 Sī. Ma. Yu. semānaṃ .  2 Ma. Yu. purimaṃ ... pacchimaṃ ... uttaraṃ ...
@dakkhiṇaṃ ... 3 Yu. uddhaṃ gacchati adho .  4 Sī. Yu. samannesati.
Viharati   ābādhiko   dukkhito   bāḷhagilāno   .   atha  kho  āyasmā
assaji   upaṭṭhāke   āmantesi   etha   tumhe  āvuso  yena  bhagavā
tenupasaṅkamatha   upasaṅkamitvā   mama   vacanena   bhagavato   pāde  sirasā
vandatha   assaji   bhante   bhikkhu  ābādhiko  dukkhito  bāḷhagilāno  so
bhagavato  pāde  sirasā  vandatīti  1-  evañca  vadetha  sādhu  kira bhante
bhagavā   yena   assaji   bhikkhu   tenupasaṅkamatu  anukampaṃ  upādāyāti .
Evamāvusoti   kho   te  bhikkhū  āyasmato  assajissa  paṭissutvā  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
assaji   bhante   bhikkhu  ābādhiko  dukkhito  bāḷhagilāno  so  bhagavato
pāde  sirasā  vandati  evañca  vadeti  sādhu  kira  bhante  bhagavā  yena
assaji   bhikkhu   tenupasaṅkamatu   anukampaṃ   upādāyāti   .   adhivāsesi
bhagavā tuṇhībhāvena.
     [223]   Atha   kho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yenāyasmā   assaji   tenupasaṅkami   .  addasā  kho  āyasmā  assaji
bhagavantaṃ   dūratova  2-  āgacchantaṃ  disvāna  mañcake  samañcopi  3- .
Atha   kho  bhagavā  āyasmantaṃ  4-  assajiṃ  etadavoca  alaṃ  assaji  mā
tvaṃ   mañcake   samañcopi   santīmāni   āsanāni   paññattāni   tatthāhaṃ
nisīdissāmīti   .   nisīdi   bhagavā   paññatte   āsane  .  nisajja  kho
bhagavā   āyasmantaṃ   assajiṃ   etadavoca   kacci   te   assaji  khamanīyaṃ
@Footnote: 1 Yu. vandati .  2 Yu. vasaddo na dissati .  3 Yu. samatthosi. Ma. samadhosi.
@4 Yu. āyasmato assajissa.
Kacci yāpanīyaṃ .pe. Paṭikkamo sānaṃ paññāyati no abhikkamoti.
     {223.1}  Na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ  .pe.  abhikkamo
sānaṃ  paññāyati  no  paṭikkamoti  .  kacci  te  assaji  na kiñci kukkuccaṃ
na  koci  vippaṭisāroti  .  taggha  me  bhante  anappakaṃ kukkuccaṃ anappako
vippaṭisāroti  .  kacci  pana  taṃ  assaji  attā  sīlato  na  upavadatīti.
Na   kho   maṃ   bhante  attā  sīlato  upavadatīti  .  no  ce  kira  taṃ
assaji   attā   sīlato   upavadati   atha  kiñca  1-  te  kukkuccaṃ  ko
ca  vippaṭisāroti . Pubbe khvāhaṃ bhante gelaññe 2- passambhetvā [3]-
kāyasaṅkhāre  4-  viharāmi  sohaṃ 5- samādhiṃ na paṭilabhāmi tassa mayhaṃ bhante
taṃ  samādhiṃ  appaṭilabhato  evaṃ  hoti  no 6- ca khvāhaṃ parihāyāmīti. Ye
te   assaji   samaṇabrāhmaṇā   samādhisārakā   samādhisāmaññā   tesantaṃ
samādhiṃ appaṭilabhataṃ evaṃ hoti no cassu mayaṃ parihāyāmāti.
     {223.2}  Taṃ  kiṃ  maññasi assaji rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante  .pe.  viññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Tasmā    tiha   .pe.   evaṃ   passaṃ   .pe.   nāparaṃ   itthattāyāti
pajānāti   .   so  sukhañce  vedanaṃ  vedayati  sā  aniccāti  pajānāti
anajjhositāti     pajānāti     anabhinanditāti     pajānāti    dukkhañce
vedanaṃ   vedayati   sā   aniccāti   pajānāti   anajjhositāti  pajānāti
anabhinanditāti    pajānāti    adukkhamasukhañce    vedanaṃ    vedayati   sā
aniccāti   .pe.   anabhinanditāti   pajānāti   .  so  sukhañce  vedanaṃ
@Footnote: 1 Po. kismiñci. 2 Yu. gelaññaṃ  [3] Ma. Yu. passambhetvāti āmeṇḍitaṃ.
@4 Yu. kāyasaṅkhāre vippaṭisārī viharāmi .  5 Yu. sotaṃ .  6 Po. no ce. Ma. no
@cassāhaṃ. Yu. no no ca.
Vedayati  1-  visaññutto  naṃ  vedayati  dukkhañce vedanaṃ vedayati visaññutto
naṃ  2-  vedayati  adukkhamasukhañce  vedanaṃ  vedayati  visaññutto  naṃ vedayati
sā   aniccāti   pajānāti   .pe.   anabhinanditāti   pajānāti  .  so
kāyapariyantikañce   vedanaṃ  vedayamāno  kāyapariyantikaṃ  vedanaṃ  vedayāmīti
pajānāti    jīvitapariyantikañce    vedanaṃ    vedayamāno    jīvitapariyantikaṃ
vedanaṃ   vedayāmīti   pajānāti   kāyassa  bhedā  uddhaṃ  jīvitapariyādānā
idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti.
     [224]   Seyyathāpi   assaji   telañca   paṭicca   vaṭṭiñca  paṭicca
telappadīpo   jhāyeyya   tasseva  telassa  ca  vaṭṭiyā  ca  pariyādānā
anāhāro   nibbāyeyya  .  evameva  kho  assaji  bhikkhu  kāyapariyantikaṃ
vedanaṃ    vedayamāno    kāyapariyantikaṃ   vedanaṃ   vedayāmīti   pajānāti
jīvitapariyantikaṃ   vedanaṃ   vedayamāno   jīvitapariyantikaṃ   vedanaṃ  vedayāmīti
pajānāti     kāyassa     bhedā    uddhaṃ    jīvitapariyādānā    idheva
sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 151-154. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=222&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=222&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=222&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=222&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=222              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7595              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7595              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :