ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
                      Sārīputtasaṃyuttaṃ
     [508]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  sārīputto
pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  sāvatthiṃ  1-  piṇḍāya  pāvisi
sāvatthiyaṃ    piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena
andhavanaṃ     tenupasaṅkami    divāvihārāya    andhavanaṃ    ajjhogāhetvā
aññatarasmiṃ rukkhamūle divāvihāraṃ 2- nisīdi.
     {508.1}  Atha  kho  āyasmā  sārīputto sāyaṇhasamayaṃ paṭisallānā
vuṭṭhito   yena   jetavanaṃ   anāthapiṇḍikassa   ārāmo   tenupasaṅkami .
Addasā   kho   āyasmā   ānando   āyasmantaṃ   sārīputtaṃ   dūratova
āgacchantaṃ   disvāna   āyasmantaṃ   sārīputtaṃ   etadavoca   vippasannāni
kho  te  āvuso  sārīputta  indriyāni  parisuddho  mukhavaṇṇo pariyodāto
katamenāyasmā sārīputto ajja vihārena vihāsīti.
     {508.2}  Idhāhaṃ āvuso vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ upasampajja viharāmi. Tassa
mayhaṃ  āvuso  na  evaṃ  hoti  ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ
jhānaṃ  samāpannoti  vā  ahaṃ  paṭhamā  jhānā  vuṭṭhitoti  vāti . Tathā hi
panāyasmato     sārīputtassa     dīgharattaṃ    ahaṅkāramamaṅkāramānānusayā
susamūhatā    tasmā    āyasmato    sārīputtassa    na    evaṃ   hoti
@Footnote: 1 Po. sāvatthiyaṃ .  2 Po. divāvihāratthāya.
Ahaṃ   paṭhamaṃ   jhānaṃ   samāpajjāmīti   vā  ahaṃ  paṭhamaṃ  jhānaṃ  samāpannoti
vā ahaṃ paṭhamā jhānā vuṭṭhitoti vāti.



             The Pali Tipitaka in Roman Character Volume 17 page 291-292. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=508&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=508&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=508&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=508&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=508              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8341              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8341              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :