ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [509]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Āyasmantaṃ   sārīputtaṃ   etadavoca   vippasannāni   kho   te   āvuso
sārīputta      indriyāni      parisuddho     mukhavaṇṇo     pariyodāto
katamenāyasmā sārīputto ajja vihārena vihāsīti.
     {509.1}   Idhāhaṃ   āvuso   vitakkavicārānaṃ   vūpasamā  ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  upasampajja  viharāmi  .  tassa  mayhaṃ  āvuso  na evaṃ hoti
ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ  dutiyaṃ  jhānaṃ  samāpannoti  vā
ahaṃ  dutiyā  1-  jhānā vuṭṭhitoti vāti. Tathā hi panāyasmato sārīputtassa
dīgharattaṃ    ahaṅkāramamaṅkāramānānusayā   susamūhatā   tasmā   āyasmato
sārīputtassa   na  evaṃ  hoti  ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ
dutiyaṃ jhānaṃ samāpannoti vā ahaṃ dutiyā jhānā vuṭṭhitoti vāti.
     [510]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Vippasannāni    kho   te   āvuso   sārīputta   indriyāni   parisuddho
mukhavaṇṇo   pariyodāto   katamenāyasmā   sārīputto   ajja   vihārena
vihāsīti  .  idhāhaṃ  āvuso  pītiyā  ca  virāgā  upekkhako  ca viharāmi
sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedemi   yantaṃ  ariyā
ācikkhanti     upekkhako     satimā     sukhavihārīti     tatiyaṃ    jhānaṃ
@Footnote: 1 Po. Yu. dutiyajjhānā.
Upasampajja   viharāmi   .   tassa   mayhaṃ  āvuso  na  evaṃ  hoti  ahaṃ
tatiyaṃ   jhānaṃ   samāpajjāmīti   vā   ahaṃ  tatiyaṃ  jhānaṃ  samāpannoti  vā
ahaṃ  tatiyā  jhānā  vuṭṭhitoti  vāti  .  tathā hi panāyasmato sārīputtassa
dīgharattaṃ    ahaṅkāramamaṅkāramānānusayā   susamūhatā   tasmā   āyasmato
sārīputtassa   na  evaṃ  hoti  ahaṃ  tatiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ
tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyā jhānā vuṭṭhitoti vāti.
     [511]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Vippasannāni    kho   te   āvuso   sārīputta   indriyāni   parisuddho
mukhavaṇṇo   pariyodāto   katamenāyasmā   sārīputto   ajja   vihārena
vihāsīti   .  idhāhaṃ  āvuso  sukhassa  ca  pahānā  dukkhassa  ca  pahānā
pubbeva        somanassadomanassānaṃ       atthaṅgamā       adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharāmi   .   tassa
mayhaṃ   āvuso   na  evaṃ  hoti  ahaṃ  catutthaṃ  jhānaṃ  samāpajjāmīti  vā
ahaṃ   catutthaṃ   jhānaṃ   samāpannoti  vā  ahaṃ  catutthā  jhānā  vuṭṭhitoti
vāti   .   tathā   hi   panāyasmato   sārīputtassa  dīgharattaṃ  ahaṅkāra-
mamaṅkāramānānusayā    susamūhatā    tasmā    āyasmato   sārīputtassa
na   evaṃ   hoti   ahaṃ   catutthaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ  catutthaṃ
jhānaṃ samāpannoti vā ahaṃ catutthā jhānā vuṭṭhitoti vāti.
     [512]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Idhāhaṃ    āvuso    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ
atthaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanaṃ upasampajja viharāmi .pe. Vuṭṭhitoti vāti.
     [513]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Idhāhaṃ    āvuso    sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharāmi     .pe.
Vuṭṭhitoti vāti.
     [514]  Sāvatthī  .  atha  kho  āyasmā  sārīputto  .pe. Idhāhaṃ
āvuso    sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ upasampajja viharāmi .pe. Vuṭṭhitoti vāti.
     [515]  Sāvatthī  .  atha  kho  āyasmā  sārīputto  .pe. Idhāhaṃ
āvuso      ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ
upasampajja viharāmi .pe. Vuṭṭhitoti vāti.
     [516]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  sārīputto
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya  pāvisi
sāvatthiyaṃ     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto
yena   andhavanaṃ   tenupasaṅkami   divāvihārāya   andhavanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi   .   atha   kho   āyasmā
Sārīputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena   jetavanaṃ
anāthapiṇḍikassa   ārāmo   tenupasaṅkami   .   addasā   kho  āyasmā
ānando    āyasmantaṃ    sārīputtaṃ    dūratova    āgacchantaṃ   disvāna
āyasmantaṃ   sārīputtaṃ   etadavoca   vippasannāni   kho   te   āvuso
sārīputta      indriyāni      parisuddho     mukhavaṇṇo     pariyodāto
katamenāyasmā  sārīputto  ajja  vihārena  vihāsīti  .  idhāhaṃ  āvuso
sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma    saññāvedayitanirodhaṃ
upasampajja   viharāmi   .   tassa   mayhaṃ  āvuso  na  evaṃ  hoti  ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti   vā   ahaṃ  saññāvedayitanirodhā  vuṭṭhitoti  vāti  .  tathā
hi    panāyasmato   sārīputtassa   dīgharattaṃ   ahaṅkāramamaṅkāramānānusayā
susamūhatā   tasmā   āyasmato   sārīputtassa   na   evaṃ   hoti   ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti vā ahaṃ saññāvedayitanirodhā vuṭṭhitoti vāti.



             The Pali Tipitaka in Roman Character Volume 17 page 292-295. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=509&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=509&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=509&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=509&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=509              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :