ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [517]   Ekaṃ   samayaṃ   āyasmā   sārīputto   rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  āyasmā  sārīputto pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ  1-  piṇḍāya  pāvisi  rājagahe
sapadānaṃ   piṇḍāya   caritvā   taṃ   piṇḍapātaṃ   aññataraṃ   kuḍḍamūlaṃ   2-
nissāya  bhuñjati  3-  .  atha  kho  sūcimukhī  4-  paribbājikā yenāyasmā
sārīputto     tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ
@Footnote: 1 Ma. Yu. rājagahe .  2 Po. kuṭamūlaṃ. Yu. kuḍḍaṃ .  3 Ma. Yu. paribhuñjati.
@4 Po. Ma. Yu. sucimukhī.

--------------------------------------------------------------------------------------------- page296.

Etadavoca kiṃ nu kho samaṇa adhomukho bhuñjasīti . na khvāhaṃ bhagini adhomukho bhuñjāmīti . tenahi samaṇa ubbhamukho bhuñjasīti . Na khvāhaṃ bhagini ubbhamukho bhuñjāmīti . tenahi samaṇa disāmukho bhuñjasīti . na khvāhaṃ bhagini disāmukho bhuñjāmīti . tenahi samaṇa vidisāmukho bhuñjasīti . na khvāhaṃ bhagini vidisāmukho bhuñjāmīti. {517.1} Kiṃ nu samaṇa adhomukho bhuñjasīti iti puṭṭho samāno na khvāhaṃ bhagini adhomukho bhuñjāmīti vadesi tenahi samaṇa ubbhamukho bhuñjasīti iti puṭṭho samāno na khvāhaṃ bhagini ubbhamukho bhuñjāmīti vadesi tenahi samaṇa disāmukho bhuñjasīti iti puṭṭho samāno na khvāhaṃ bhagini disāmukho bhuñjāmīti vadesi tenahi samaṇa vidisāmukho bhuñjasīti iti puṭṭho samāno na khvāhaṃ bhagini vidisāmukho bhuñjāmīti vadesi {517.2} kathañcarahi 1- samaṇa bhuñjasīti . ye hi keci bhagini samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ 2- kappenti ime vuccanti bhagini samaṇabrāhmaṇā adhomukhā bhuñjanti 3-. Ye hi keci bhagini samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti ime vuccanti bhagini samaṇabrāhmaṇā ubbhamukhā bhuñjanti . ye hi keci bhagini samaṇabrāhmaṇā dūteyyapahiṇagamanānuyogā 4- micchājīvena jīvikaṃ kappenti ime vuccanti bhagini samaṇabrāhmaṇā disāmukhā bhuñjanti . ye hi keci bhagini samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya @Footnote: 1 Po. kathañcarasi . 2 Po. jīvitaṃ . 3 Ma. Yu. bhuñjantīti . 4 Ma. ...nuyogāya.

--------------------------------------------------------------------------------------------- page297.

Micchājīvena jīvikaṃ kappenti ime vuccanti bhagini samaṇabrāhmaṇā vidisāmukhā bhuñjanti. {517.3} So khvāhaṃ bhagini na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi na dūteyyapahiṇagamanānuyogā micchājīvena jīvikaṃ kappemi na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi dhammena bhikkhaṃ pariyesāmi dhammena bhikkhaṃ pariyesitvā bhuñjāmīti . atha kho sūcimukhī paribbājikā rājagahe rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamārocesi dhammikaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti anavajjaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti detha samaṇānaṃ sakyaputtiyānaṃ piṇḍanti. Sārīputtasaṃyuttaṃ. Tassuddānaṃ vivekaṃ avitakkaṃ 1- ca pīti upekkhācatutthakaṃ ākāsañceva viññāṇaṃ ākiñcanevasaññinā 2- nirodho 3- navamo vutto dasamaṃ sūcimukhi cāti. ---------- @Footnote: 1 Ma. vivekajaṃ avitakkaṃ . 2 Yu. ākiñcaññeva. Ma. ākiñcamevasaññinā. @3 Po. nirodhaṃ. Yu. nirodhenagahe vutto.


             The Pali Tipitaka in Roman Character Volume 17 page 295-297. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=517&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=517&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=517&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=517&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=517              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8345              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8345              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :