ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [7]   Tena   kho   pana   samayena  āyasmā  sārīputto  bhagavato
avidūre   aññatarasmiṃ   elagalāgumbe  nisinno  hoti  .  atha  kho  te
bhikkhū   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   yenāyasmā  sārīputto  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
Kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho   te   bhikkhū   āyasmantaṃ   sārīputtaṃ   etadavocuṃ   icchāma   mayaṃ
āvuso    sārīputta   pacchābhūmaṃ   janapadaṃ   gantuṃ   pacchābhūme   janapade
nivāsaṃ kappetunti 1-. Apalokito no satthāti.
     {7.1}   Santi  hāvuso  nānāverajjagataṃ  bhikkhuṃ  pañhaṃ  pucchitāro
khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi    samaṇapaṇḍitāpi
paṇḍitā   hāvuso   manussā   vīmaṃsakā   kiṃvādāyasmantānaṃ   2-  satthā
kimakkhāyīti   .   kacci   vo   āyasmantānaṃ  dhammā  sussutā  suggahitā
sumanasikatā    sūpadhāritā   suppaṭividdhā   paññāya   yathā   byākaramānā
āyasmanto  vuttavādino  ceva  bhagavato  assatha  na  ca  bhagavantaṃ abhūtena
abbhācikkheyyātha  dhammassa  cānudhammaṃ  byākareyyātha na ca koci sahadhammiko
vādānupāto  3-  gārayhaṃ  ṭhānaṃ  āgaccheyyāti  .  dūratopi  kho  mayaṃ
āvuso   āgaccheyyāma   āyasmato   sārīputtassa   santike   etassa
bhāsitassa     atthamaññātuṃ    sādhu    vatāyasmantaṃ    yeva    sārīputtaṃ
paṭibhātu etassa bhāsitassa atthoti.



             The Pali Tipitaka in Roman Character Volume 17 page 7-8. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=7&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=7&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=7&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=7&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6204              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6204              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :