ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [7]   Tena   kho   pana   samayena  āyasmā  sārīputto  bhagavato
avidūre   aññatarasmiṃ   elagalāgumbe  nisinno  hoti  .  atha  kho  te
bhikkhū   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   yenāyasmā  sārīputto  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodiṃsu   sammodanīyaṃ

--------------------------------------------------------------------------------------------- page8.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sārīputtaṃ etadavocuṃ icchāma mayaṃ āvuso sārīputta pacchābhūmaṃ janapadaṃ gantuṃ pacchābhūme janapade nivāsaṃ kappetunti 1-. Apalokito no satthāti. {7.1} Santi hāvuso nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kiṃvādāyasmantānaṃ 2- satthā kimakkhāyīti . kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaṃ abhūtena abbhācikkheyyātha dhammassa cānudhammaṃ byākareyyātha na ca koci sahadhammiko vādānupāto 3- gārayhaṃ ṭhānaṃ āgaccheyyāti . dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃ yeva sārīputtaṃ paṭibhātu etassa bhāsitassa atthoti.


             The Pali Tipitaka in Roman Character Volume 17 page 7-8. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=7&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=7&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=7&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=7&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6204              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6204              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :