ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [8]   Tenahāvuso   suṇātha   sādhukaṃ   manasikarotha  bhāsissāmīti .
Evamāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa  paccassosuṃ .
Āyasmā    sārīputto   etadavoca   santi   hāvuso   nānāverajjagataṃ
bhikkhuṃ     pañhaṃ     pucchitāro     khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi      samaṇapaṇḍitāpi     paṇḍitā     hāvuso     manussā
@Footnote: 1 Po. Ma. Yu. itisaddo natthi .  2 Ma. kiṃvādi panāyasmantānaṃ .  3 Po. Ma. Yu.
@vādānuvādo.
Vīmaṃsakā    kiṃvādāyasmantānaṃ   satthā   kimakkhāyīti   .   evaṃ   puṭṭhā
tumhe   āvuso   evaṃ   byākareyyātha   chandarāgavinayakkhāyī  kho  no
āvuso satthāti.
     {8.1}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi       paṇḍitā       hāvuso      manussā      vīmaṃsakā
kismiṃ   panāyasmantānaṃ   chandarāgavinayakkhāyī   satthāti   .  evaṃ  puṭṭhā
tumhe    āvuso    evaṃ    byākareyyātha    rūpe    kho   āvuso
chandarāgavinayakkhāyī    satthā    .    vedanāya    .    saññāya   .
Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti.
     {8.2}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi   paṇḍitā   hāvuso   manussā  vīmaṃsakā  kiṃ  panāyasmantānaṃ
ādīnavaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāya .
Saññāya   .   saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī  satthāti .
Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso avītarāgassa 1-
avītachandassa   avītapemassa   avītapipāsassa   avītapariḷāhassa   avītataṇhassa
tassa    rūpassa    vipariṇāmaññathābhāvā    uppajjanti   sokaparidevadukkha-
domanassupāyāsā  .  vedanāya  .  saññāya  .  saṅkhāresu avītarāgassa
.pe.     avītataṇhassa     tesaṃ     saṅkhārānaṃ    vipariṇāmaññathābhāvā
@Footnote: 1 Po. Ma. Yu. avigatarāgassātyādi pāṭho dissati. sabbattha īdisameva.
Uppajjanti      sokaparidevadukkhadomanassupāyāsā      .      viññāṇe
avītarāgassa   avītachandassa   avītapemassa   avītapipāpassa   avītapariḷāhassa
avītataṇhassa        tassa        viññāṇassa       vipariṇāmaññathābhāvā
uppajjanti     sokaparidevadukkhadomanassupāyāsā     .     idaṃ     kho
no  āvuso  ādīnavaṃ  disvā  rūpe  chandarāgavinayakkhāyī  satthā  1- .
Vedanāya   .  saññāya  .  saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī
satthāti.
     {8.3}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi   paṇḍitā   hāvuso   manussā  vīmaṃsakā  kiṃ  panāyasmantānaṃ
ānisaṃsaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāya .
Saññāya   .   saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī  satthāti .
Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso vītarāgassa
vītachandassa   vītapemassa   vītapipāsassa   vītapariḷāhassa   vītataṇhassa  tassa
rūpassa       vipariṇāmaññathābhāvā      nuppajjanti     sokaparidevadukkha-
domanassupāyāsā  .  vedanāya  .  saññāya  .  saṅkhāresu  vītarāgassa
vītachandassa     vītapemassa    vītapipāsassa    vītapariḷāhassa    vītataṇhassa
tesaṃ        saṅkhārānaṃ        vipariṇāmaññathābhāvā        nuppajjanti
sokaparidevadukkhadomanassupāyāsā      .      viññāṇe      vītarāgassa
vītachandassa        vītapemassa        vītapipāsassa        vītapariḷāhassa
vītataṇhassa        tassa        viññāṇassa        vipariṇāmaññathābhāvā
@Footnote: 1 Po. Yu. satthāti.
Nuppajjanti   sokaparidevadukkhadomanassupāyāsā  .  idaṃ  kho  no  āvuso
ānisaṃsaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāyaṃ .
Saññāya. Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti.



             The Pali Tipitaka in Roman Character Volume 17 page 8-11. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=8&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=8&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=8&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=8&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=8              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6204              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6204              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :