ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [210]  Ekaṃ  samayaṃ  āyasmā udāyi kāmaṇḍāyaṃ viharati todeyyassa
brāhmaṇassa    ambavane    .   atha   kho   verahañcānigottāya   2-
brāhmaṇiyā   antevāsī   māṇavako   yenāyasmā   udāyi  tenupasaṅkami
upasaṅkamitvā   āyasmatā   udāyinā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  taṃ
māṇavakaṃ   āyasmā   udāyi   dhammiyā   kathāya   sandassesi  samādapesi
samuttejesi   sampahaṃsesi   .   atha   kho  [3]-  māṇavako  āyasmatā
udāyinā    dhammiyā    kathāya    sandassito   samādapito   samuttejito
sampahaṃsito     uṭṭhāyāsanā    yena    verahañcānigottā    brāhmaṇī
tenupasaṅkami     upasaṅkamitvā     verahañcānigottaṃ    4-    brāhmaṇiṃ
etadavoca   yagghe   bhotī   jāneyya   samaṇo   udāyi  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti.
     {210.1}     Tenahi     tvaṃ     māṇavaka     mama     vacanena
samaṇaṃ    udāyiṃ    nimantehi    svātanāya   bhattenāti   evaṃ   bhotīti
@Footnote: 1 Ma. Yu. udāyī. evamuparipi. 2-4 Ma. Yu. verahaccāni .... evamuparipi.
@3 Yu. so.
Kho    so   māṇavako   verahañcānigottāya   brāhmaṇiyā   paṭissutvā
yenāyasmā   udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ
etadavoca   adhivāsetu   kira   bhavaṃ   udāyi   amhākaṃ  ācariyāya  1-
verahañcānigottāya   brāhmaṇiyā   svātanāya   bhattanti  .  adhivāsesi
kho   āyasmā   udāyi   tuṇhībhāvena   .  atha  kho  āyasmā  udāyi
tassā    rattiyā    accayena    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaraṃ
ādāya     yena     verahañcānigottāya     brāhmaṇiyā     nivesanaṃ
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi   .  atha  kho
verahañcānigottā     brāhmaṇī     āyasmantaṃ     udāyiṃ     paṇītena
khādanīyena    bhojanīyena    sahatthā    santappesi    sampavāresi   .
Atha   kho   verahañcānigottā   brāhmaṇī   āyasmantaṃ  udāyiṃ  bhuttāviṃ
onītapattapāṇiṃ   pādukā   ārohitvā   ucce  āsane  nisīditvā  sīsaṃ
oguṇṭhitvā   āyasmantaṃ   udāyiṃ   etadavoca   bhaṇa  samaṇa  dhammanti .
Bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkāmi 2-.
     [211]   Dutiyampi   kho   so   māṇavako   yenāyasmā   udāyi
tenupasaṅkami    upasaṅkamitvā    āyasmatā   udāyinā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinnaṃ   kho  taṃ  māṇavakaṃ  āyasmā  udāyi  dhammiyā  kathāya  sandassesi
samādapesi   samuttejesi   sampahaṃsesi   .  dutiyampi  kho  so  māṇavako
āyasmatā    udāyinā    dhammiyā    kathāya    sandassito   samādapito
@Footnote: 1 Ma. Yu. ācariyabhariyāya .   2 Ma. pakkami.
Samuttejito    sampahaṃsito    uṭṭhāyāsanā    yena   verahañcānigottā
brāhmaṇī    tenupasaṅkami    upasaṅkamitvā   verahañcānigottaṃ   brāhmaṇiṃ
etadavoca   yagghe   bhotī   jāneyya   samaṇo   udāyi  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipaṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti.
     {211.1}   Evamevaṃ   pana   tvaṃ   māṇavaka   samaṇassa  udāyissa
vaṇṇaṃ   bhāsasi   samaṇo   udāyi   bhaṇa  samaṇa  dhammanti  vutto  samāno
bhavissati   bhagini   samayoti   vatvā  uṭṭhāyāsanā  pakkantoti  tathā  hi
pana   tvaṃ  bhoti  pādukā  ārohitvā  ucce  āsane  nisīditvā  sīsaṃ
oguṇṭhitvā   etadavoca   bhaṇa   samaṇa   dhammanti   dhammagaruno  hi  te
bhavanto   dhammagāravāti   .  tenahi  tvaṃ  māṇavaka  mama  vacanena  samaṇaṃ
udāyiṃ   nimantehi   svātanāya  bhattenāti  .  evaṃ  bhotīti  kho  so
māṇavako       verahañcānigottāya      brāhmaṇiyā      paṭissutvā
yenāyasmā     udāyi     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
udāyiṃ  etadavoca  adhivāsetu  kira  bhavaṃ  udāyi  amhākaṃ ācariyabhariyāya
verahañcānigottāya     brāhmaṇiyā     svātanāya     bhattanti   .
Adhivāsesi kho āyasmā udāyi tuṇhībhāvena.
     {211.2}  Atha  kho  āyasmā  udāyi  tassā  rattiyā  accayena
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena  verahañcānigottāya
brāhmaṇiyā     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
āsane    nisīdi    .    atha    kho    verahañcānigottā   brāhmaṇī
Āyasmantaṃ    udāyiṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā
santappesi   sampavāresi   .   atha   kho  verahañcānigottā  brāhmaṇī
āyasmantaṃ    udāyiṃ   bhuttāviṃ   onītapattapāṇiṃ   pādukā   orohitvā
nīce   āsane  nisīditvā  sīsaṃ  vivaritvā  āyasmantaṃ  udāyiṃ  etadavoca
kismiṃ   nu   kho   bhante   sati   arahanto   sukhadukkhaṃ  paññapenti  kismiṃ
asati arahanto sukhadukkhaṃ na paññapentīti.
     [212]   Cakkhusmiṃ  kho  bhagini  sati  arahanto  sukhadukkhaṃ  paññapenti
cakkhusmiṃ   asati   arahanto   sukhadukkhaṃ   na   paññapenti  .pe.  jivhāya
sati    arahanto    sukhadukkhaṃ    paññapenti   jivhāya   asati   arahanto
sukhadukkhaṃ   na   paññapenti   .pe.   manasmiṃ   sati   arahanto   sukhadukkhaṃ
paññapenti   manasmiṃ   asati   arahanto   sukhadukkhaṃ   na   paññapentīti .
Evaṃ    vutte    verahañcānigottā    brāhmaṇī   āyasmantaṃ   udāyiṃ
etadavoca   abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi  bhante
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya  andhakāre  vā  telappajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   .   evamevaṃ   ayyena  udāyinā  anekapariyāyena
dhammo  pakāsito  .  esāhaṃ  bhante  1-  udāyi taṃ bhavantaṃ saraṇaṃ gacchāmi
dhammañca   bhikkhusaṅghañca   upāsikaṃ  maṃ  ayyo  udāyi  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṅgatanti. Dasamaṃ.
                    Gahapativaggo tatiyo.
@Footnote: 1 Ma. Yu. ayya.
                        Tassuddānaṃ
         vesālī vajjī nāḷandā        bhāradvājasoṇo ca ghositā
         hāliddako 1- nakulapitā    lohicco verahañcānīti.
                    --------------
@Footnote: 1 Ma. hāliddiko. Yu. hālindako.



             The Pali Tipitaka in Roman Character Volume 18 page 152-156. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=210&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=210&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=210&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=210&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=210              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1102              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :