Rahogatavaggo dutiyo
[391] Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho so bhikkhu bhagavantaṃ etadavoca idha mayhaṃ bhante
rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi tisso
vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā
vedanā imā tisso vedanā vuttā bhagavatā . vuttaṃ kho panetaṃ
bhagavatā yaṅkiñci vedayitaṃ taṃ dukkhasminti kiṃ nu kho etaṃ bhagavatā
sandhāya bhāsitaṃ yaṅkiñci vedayitaṃ taṃ dukkhasminti.
{391.1} Sādhu sādhu bhikkhu tisso imā bhikkhu vedanā vuttā
mayā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā tisso
vedanā vuttā mayā . vuttaṃ kho panetaṃ bhikkhu mayā yaṅkiñci vedayitaṃ taṃ
dukkhasminti taṃ kho panetaṃ bhikkhu mayā saṅkhārānaṃyeva aniccataṃ sandhāya
bhāsitaṃ yaṅkiñci vedayitaṃ taṃ dukkhasminti . taṃ kho panetaṃ bhikkhu mayā
saṅkhārānaṃyeva khayadhammataṃ vayadhammataṃ virāgadhammataṃ nirodhadhammataṃ
vipariṇāmadhammataṃ sandhāya bhāsitaṃ yaṅkiñci vedayitaṃ taṃ dukkhasminti.
[392] Atha kho pana bhikkhu mayā anupubbasaṅkhārānaṃ nirodho
akkhāto paṭhamajjhānaṃ samāpannassa vācā niruddhā hoti dutiyajjhānaṃ
Samāpannassa vitakkavicārā niruddhā honti tatiyajjhānaṃ samāpannassa
pīti niruddhā hoti catutthajjhānaṃ samāpannassa assāsapassāsā niruddhā
honti ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti
viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā
hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā
hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā
niruddhā hoti saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā
honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti moho
niruddho hoti.
[393] Atha kho bhikkhu mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto
paṭhamajjhānaṃ samāpannassa vācā vūpasantā hoti dutiyajjhānaṃ samāpannassa
vitakkavicārā vūpasantā honti .pe. saññāvedayitanirodhaṃ samāpannassa
saññā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhu rāgo vūpasanto
hoti doso vūpasanto hoti moho vūpasanto hoti.
[394] Chayimā bhikkhu passaddhiyo paṭhamajjhānaṃ samāpannassa
vācā paṭippassaddhā hoti dutiyajjhānaṃ samāpannassa vitakkavicārā
paṭippassaddhā honti tatiyajjhānaṃ samāpannassa pīti
paṭippassaddhā hoti catutthajjhānaṃ samāpannassa assāsapassāsā
Paṭippassaddhā honti saññāvedayitanirodhaṃ samāpannassa saññā
ca vedanā ca paṭippassaddhā honti . khīṇāsavassa bhikkhuno
rāgo paṭippassaddho hoti doso paṭippassaddho hoti moho
paṭippassaddho hotīti. Paṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 268-270.
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=391&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=391&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=391&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=391&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=391
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3061
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3061
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com