ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page272.

[399] Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā .pe. ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca katamā nu kho bhante vedanā katamo vedanāsamudayo katamo vedanānirodho katamā vedanānirodhagāminī paṭipadā ko vedanāya assādo ko vedanāya 1- ādīnavo kiṃ vedanāya 1- nissaraṇanti . tisso imā ānanda vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā vuccati ānanda vedanā phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā . seyyathīdaṃ . Sammādiṭṭhi .pe. sammāsamādhi . yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo . yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo . yo vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ. [400] Atha kho panānanda mayā anupubbasaṅkhārānaṃ nirodho akkhāto paṭhamajjhānaṃ samāpannassa vācā niruddhā hoti .pe. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti . khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti moho niruddho hoti. [401] Atha kho panānanda mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto paṭhamajjhānaṃ samāpannassa vācā vūpasantā hoti .pe. @Footnote: 1 Ma. Yu. ime pāṭhā na dissanti. evamuparipi.

--------------------------------------------------------------------------------------------- page273.

Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti . khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti moho vūpasanto hoti. [402] Atha kho panānanda mayā anupubbasaṅkhārānaṃ paṭippassaddhi 1- akkhātā paṭhamajjhānaṃ samāpannassa vācā paṭippassaddhā hoti .pe. ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭippassaddhā hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā paṭippassaddhā hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā paṭippassaddhā hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā paṭippassaddhā hoti saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti . khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti doso paṭippassaddho hoti moho paṭippassaddho hotīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 272-273. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=399&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=399&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=399&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=399&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=399              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :