ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page285.

Aṭṭhasatapariyāyavaggo tatiyo [427] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho moḷiyasivako 1- paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho moḷiyasivako paribbājako bhagavantaṃ etadavoca santi bho gotama eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetūti. Idha pana 2- bhavaṃ gotamo kimāhāti. {427.1} Pittasamuṭṭhānānipi kho sivaka idhekaccāni vedayitāni uppajjanti . sāmaṃpi kho etaṃ sivaka evaṃ veditabbaṃ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti . Lokassapi kho etaṃ sivaka saccasammataṃ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti . tatra sivaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedayati 3- sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetūti . yañca sāmaṃ ñātaṃ tañca atidhāvanti yaṃ 4- loke saccasammataṃ tañca atidhāvanti . Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi. {427.2} Semhasamuṭṭhānānipi kho sivaka .pe. Vātasamuṭṭhānānipi kho sivaka .pe. @Footnote: 1 Ma. moḷiyasīvako. Yu. moliyasīvako . 2 Ma. panasaddo natthi. @3 Ma. Yu. paṭisaṃvedeti. 4 Ma. yañca. Yu. yaṃ ca.

--------------------------------------------------------------------------------------------- page286.

Sannipātasamuṭṭhānānipi 1- kho sivaka .pe. utupariṇāmajānipi kho sivaka . visamaparihārajānipi kho sivaka . opakkamikānipi kho sivaka .pe. kammavipākajānipi kho sivaka idhekaccāni vedayitāni uppajjanti . sāmaṃpi kho etaṃ sivaka evaṃ veditabbaṃ yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti lokassapi kho etaṃ sivaka saccasammataṃ yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti . tattha sivaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedayati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetūti . Yañca sāmaṃ ñātaṃ tañca atidhāvanti yaṃ loke saccasammataṃ tañca atidhāvanti tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmīti.


             The Pali Tipitaka in Roman Character Volume 18 page 285-286. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=427&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=427&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=427&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=427&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=427              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3118              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3118              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :