ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1154]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātupāsāde  .  tena  kho  pana  samayena  sambahulā
bhikkhū   heṭṭhā   migāramātupāsāde   viharanti  uddhatā  unnaḷā  capalā
mukharā  vikiṇṇavācā  muṭṭhassatino  asampajānā asamāhitā vibbhantacittā 1-
pākatindriyā.
     [1155]  Atha  kho  bhagavā  āyasmantaṃ  mahāmoggallānaṃ āmantesi
ete  kho  moggallāna  sabrahmacārino  2-  heṭṭhā migāramātupāsāde
viharanti   uddhatā   unnaḷā   capalā   mukharā  vikiṇṇavācā  muṭṭhassatino
asampajānā     asamāhitā     vibbhantacittā     pākatindriyā    gaccha
moggallāna   te   bhikkhū  saṃvejehīti  .  evaṃ  bhanteti  kho  āyasmā
@Footnote: 1 Ma. bhantacittā. evamupari 2 Yu. sabrahmacariyā.

--------------------------------------------------------------------------------------------- page347.

Mahāmoggallāno bhagavato paṭissutvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 1- yathā pādaṅguṭṭhakena migāramātupāsādaṃ saṅkampesi sampakampesi sampacālesi. [1156] Atha kho te bhikkhū saṃviggā lomahaṭṭhajātā ekamantaṃ aṭṭhaṃsu acchariyaṃ vata bho abbhutaṃ vata bho nivātañca vata ayañca migāramātupāsādo gambhīranemo 2- sunikhāto acalo asampakampi atha ca pana saṅkampito sampakampito sampacālitoti. [1157] Atha kho bhagavā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū [3]- etadavoca kinnu tumhe bhikkhave saṃviggā lomahaṭṭhajātā ekamantaṃ ṭhitāti . acchariyaṃ bhante abbhutaṃ bhante nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampi atha ca pana saṅkampito sampakampito sampacālitoti. [1158] Tumhe ca 4- kho bhikkhave saṃvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo saṅkampito sampakampito sampacālito . taṃ kiṃ maññatha bhikkhave katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvoti . Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti. [1159] Tenahi bhikkhave suṇātha. Catunnaṃ kho bhikkhave iddhipādānaṃ @Footnote: 1 Ma. abhisaṅkhāsi. 2 Yu. gambhīranamo. 3 Ma. Yu. bhagavā. 4 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page348.

Bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo . katamesaṃ catunnaṃ . idha bhikkhave moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me chando na ca atilīno bhavissati .pe. viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me vīmaṃsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati na ca ajjhattaṃ saṅkhittā bhavissati na ca bahiddhā vikkhittā bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo. [1160] Imesaṃ ca pana bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. [1161] Imesaṃ ca pana bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. (evaṃ ca abhiññāyo vitthāretabbā).


             The Pali Tipitaka in Roman Character Volume 19 page 346-348. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1154&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1154&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1154&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1154&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1154              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7314              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7314              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :