ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [129]  Sāvatthīnidānaṃ. Suriyassa 1- bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ    yadidaṃ    kalyāṇamittatā   .   kalyāṇamittassetaṃ   bhikkhave
bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvessati  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarissatīti 2-.
     [130]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
     [131]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ   yadidaṃ   sīlasampadā   .   sīlasampannassetaṃ  bhikkhave  bhikkhuno
pāṭikaṅkhaṃ .pe.
@Footnote: 1 Ma. sūriyassa. evamupari. 2 Ma. Yu. itisaddo natthi. evamupari.

--------------------------------------------------------------------------------------------- page37.

[132] Yadidaṃ chandasampadā .pe. [133] Yadidaṃ attasampadā .pe. [134] Yadidaṃ diṭṭhisampadā .pe. [135] Yadidaṃ appamādasampadā .pe. [136] Sāvatthīnidānaṃ . suriyassa bhikkhave udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇuggaṃ . evameva kho bhikkhave bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikārasampadā . yonisomanasikāra- sampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [137] Kathañca bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . Idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Evaṃ kho bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. [138] Sāvatthīnidānaṃ . suriyassa bhikkhave udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇuggaṃ . evameva kho bhikkhave bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ

--------------------------------------------------------------------------------------------- page38.

Pubbanimittaṃ yadidaṃ kalyāṇamittatā . kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [139] Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. [140] Sāvatthīnidānaṃ . suriyassa bhikkhave udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇuggaṃ . evameva kho bhikkhave bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sīlasampadā .pe. [141] Yadidaṃ chandasampadā .pe. [142] Yadidaṃ attasampadā .pe. [143] Yadidaṃ diṭṭhisampadā .pe. [144] Yadidaṃ appamādasampadā .pe. [145] Sāvatthīnidānaṃ . yadidaṃ yonisomanasikārasampadā . Yonisomanasikārasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ

--------------------------------------------------------------------------------------------- page39.

Aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [146] Kathañca bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. Suriyapeyyālo samatto. Tassuddānaṃ kalyāṇamittaṃ sīlañca chando ca attasampadā diṭṭhi ca appamādo ca yoniso bhavati sattamaṃ. -------

--------------------------------------------------------------------------------------------- page40.

Ekadhammapeyyālo sattamo


             The Pali Tipitaka in Roman Character Volume 19 page 36-40. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=129&items=18&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=129&items=18&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=129&items=18&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=129&items=18&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=129              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4294              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4294              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :