ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1730]  Ye  ca  kho  keci bhikkhave 1- samaṇā vā brāhmaṇā vā
idaṃ    dukkhanti    yathābhūtaṃ   pajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānanti  .  te  jātisaṃvattanikesu  saṅkhāresu  na
abhiramanti   jarāsaṃvattanikesu   saṅkhāresu   na  abhiramanti  maraṇasaṃvattanikesu
saṅkhāresu    na    abhiramanti   sokaparidevadukkhadomanassupāyāsasaṃvattanikesu
@Footnote: 1 Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page562.

Pāyāsasaṃvattanikesu saṅkhāresu na abhiramanti . te jātisaṃvattanikesu saṅkhāresu anabhiratā jarāsaṃvattanikesu saṅkhāresu anabhiratā maraṇasaṃvattanikesu saṅkhāresu anabhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu anabhiratā jātisaṃvattanikepi saṅkhāre na abhisaṅkharonti jarāsaṃvattanikepi saṅkhāre na abhisaṅkharonti maraṇasaṃvattanikepi saṅkhāre na abhisaṅkharonti sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre na abhisaṅkharonti. {1730.1} Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre anabhisaṅkharitvā jātipapātampi na papatanti jarāpapātampi na papatanti maraṇapapātampi na papatanti sokaparidevadukkha- domanassupāyāsapapātampi na papatanti . te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi . tasmā tiha bhikkhave 1- idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 561-562. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1730&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1730&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1730&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1730&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1730              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8368              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8368              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :