ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1731]   Atthi   bhikkhave   mahāpariḷāho   nāma   nirayo  tattha
yaṅkiñci    cakkhunā    rūpaṃ    passati    aniṭṭharūpaññeva    passati   no
iṭṭharūpaṃ    akantarūpaññeva    passati    no   kantarūpaṃ   amanāparūpaññeva
passati    no   manāparūpaṃ   yaṅkiñci   sotena   saddaṃ   suṇāti   .pe.
@Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page563.

Yaṅkiñci kāyena phoṭṭhabbaṃ phusati . yaṅkiñci manasā dhammaṃ vijānāti aniṭṭharūpaññeva vijānāti no iṭṭharūpaṃ akantarūpaññeva vijānāti no kantarūpaṃ amanāparūpaññeva vijānāti no manāparūpanti. [1732] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca mahā vata so bhante pariḷāho sumahā vata so bhante pariḷāho atthi nu kho bhante etamhā pariḷāhā añño pariḷāho mahantataro ca 1- bhayānakataro cāti . atthi kho bhikkhu etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti . katamo pana bhante etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti. [1733] Ye hi keci bhikkhave 2- samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti . te jātisaṃvattanikesu saṅkhāresu abhiramanti .pe. abhiratā abhisaṅkharonti . Abhisaṅkharitvā jātipariḷāhenapi pariḍayhanti jarāpariḷāhenapi pariḍayhanti maraṇapariḷāhenapi pariḍayhanti sokaparidevadukkhadomanassupāyāsapariḷāhenapi pariḍayhanti . te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. [1734] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti .pe. ayaṃ dukkhanirodhagāminī @Footnote: 1 Po. Ma. ceva. 2 Yu. bhikkhu. evamuparipi.

--------------------------------------------------------------------------------------------- page564.

Paṭipadāti yathābhūtaṃ pajānanti . te jātisaṃvattanikesu saṅkhāresu nābhiramanti .pe. anabhiratā . na abhisaṅkharonti . anabhisaṅkharitvā jātipariḷāhenapi na pariḍayhanti jarāpariḷāhenapi na pariḍayhanti maraṇapariḷāhenapi na pariḍayhanti sokaparidevadukkhadomanassupāyāsa- pariḷāhenapi na pariḍayhanti . te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 562-564. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1731&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1731&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1731&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1731&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1731              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8370              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8370              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :