ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [425] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena    kho    pana    samayena   bhagavā   ābādhiko   hoti   dukkhito
bāḷhagilāno.
     [426]  Atha  kho  āyasmā  mahācundo  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ    kho    āyasmantaṃ   mahācundaṃ   bhagavā   etadavoca   paṭibhantu
taṃ   cunda   bojjhaṅgāti   .   sattime   bhante   bojjhaṅgā   bhagavatā
sammadakkhātā   bhāvitā   bahulīkatā   abhiññāya   sambodhāya   nibbānāya
saṃvattanti. Katame satta.
     [427]   Satisambojjhaṅgo   kho   bhante   bhagavatā  sammadakkhāto
bhāvito   bahulīkato   abhiññāya   sambodhāya  nibbānāya  saṃvattati  .pe.
Upekkhāsambojjhaṅgo   kho   bhante   bhagavatā   sammadakkhāto   bhāvito
bahulīkato   abhiññāya   sambodhāya   nibbānāya   saṃvattati  .  ime  kho
bhante   satta   bojjhaṅgā   bhagavatā   sammadakkhātā  bhāvitā  bahulīkatā
abhiññāya sambodhāya nibbānāya saṃvattantīti.
     [428]   Taggha   cunda   bojjhaṅgā  taggha  cunda  bojjhaṅgāti .
Idamavocāyasmā   mahācundo  1-  samanuñño  satthā  ahosi  .  vuṭṭhāhi
ca   bhagavā  tamhā  ābādhā  tathā  pahīno  ca  bhagavato  so  ābādho
ahosīti.



             The Pali Tipitaka in Roman Character Volume 19 page 116-117. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=425&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=425&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=425&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=425&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=425              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :