ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [568]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  sāvatthiṃ  piṇḍāya  pāvisiṃsu  1- . (pariyāyasuttasadisaṃ).
Evaṃvādino     bhikkhave     aññatitthiyā     paribbājakā     evamassu
vacanīyā   yasmiṃ   āvuso   samaye   līnaṃ   cittaṃ   hoti  katamesaṃ  tasmiṃ
samaye   bojjhaṅgānaṃ   akālo   bhāvanāya   .   katamesaṃ  tasmiṃ  samaye
bojjhaṅgānaṃ   kālo   bhāvanāya   .   yasmiṃ   panāvuso  samaye  uddhataṃ
cittaṃ   hoti  katamesaṃ  tasmiṃ  samaye  bojjhaṅgānaṃ  akālo  bhāvanāya .
Katamesaṃ   tasmiṃ   samaye   bojjhaṅgānaṃ   kālo   bhāvanāyāti  .  evaṃ
@Footnote: 1 Ma. Yu. sabbattha pavisiṃsu.
Puṭṭhā   bhikkhave   aññatitthiyā   paribbājakā   na   ceva  sampāyissanti
uttariñca   vighātaṃ   āpajjissanti   .   taṃ   kissa  hetu  .  yathā  taṃ
bhikkhave   avisayasmiṃ   .   nāhantaṃ   bhikkhave  passāmi  sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
     [569]  Yasmiṃ  pana  1- bhikkhave samaye līnaṃ cittaṃ hoti akālo tasmiṃ
samaye   passaddhisambojjhaṅgassa   bhāvanāya   akālo  samādhisambojjhaṅgassa
bhāvanāya   akālo   upekkhāsambojjhaṅgassa   bhāvanāya   .   taṃ  kissa
hetu   .   līnaṃ   bhikkhave   cittaṃ   taṃ  etehi  dhammehi  dussamuṭṭhāpayaṃ
hoti   .   seyyathāpi   bhikkhave  puriso  parittaṃ  aggiṃ  ujjāletukāmo
assa   so   tattha   allāni  ceva  tiṇāni  pakkhipeyya  allāni  [2]-
gomayāni    pakkhipeyya    allāni   kaṭṭhāni   pakkhipeyya   udakavātañca
dadeyya  paṃsukāni  3-  ca  okireyya  bhabbo  nu  kho  so puriso parittaṃ
aggiṃ  ujjāletunti  .  no  hetaṃ  bhante . Evameva kho bhikkhave yasmiṃ
samaye   līnaṃ   cittaṃ  hoti  akālo  tasmiṃ  samaye  passaddhisambojjhaṅgassa
bhāvanāya     akālo     samādhisambojjhaṅgassa     bhāvanāya    akālo
upekkhāsambojjhaṅgassa   bhāvanāya  .  taṃ  kissa  hetu  .  līnaṃ  bhikkhave
cittaṃ taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti.
     [570]   Yasmiñca  kho  bhikkhave  samaye  līnaṃ  cittaṃ  hoti  kālo
@Footnote: 1 Ma. Yu. panasaddo natthi. 2 Ma. ca. evamupari. 3 Ma. paṃsukena. evamupari.
Tasmiṃ      samaye      dhammavicayasambojjhaṅgassa     bhāvanāya     kālo
viriyasambojjhaṅgassa       bhāvanāya       kālo      pītisambojjhaṅgassa
bhāvanāya  .  taṃ  kissa  hetu  .  līnaṃ  bhikkhave  cittaṃ taṃ etehi dhammehi
susamuṭṭhāpayaṃ   hoti   .   seyyathāpi   bhikkhave   puriso   parittaṃ  aggiṃ
ujjāletukāmo   assa   so   tattha  sukkhāni  ceva  tiṇāni  pakkhipeyya
sukkhāni    gomayāni    pakkhipeyya    sukkhāni    kaṭṭhāni    pakkhipeyya
mukhavātañca   dadeyya   na  ca  paṃsukena  okireyya  bhabbo  nu  kho  so
puriso  parittaṃ  aggiṃ  ujjāletunti  1-  .  evaṃ  bhante  .  evameva
kho   bhikkhave   yasmiṃ   samaye   līnaṃ  cittaṃ  hoti  kālo  tasmiṃ  samaye
dhammavicayasambojjhaṅgassa      bhāvanāya     kālo     viriyasambojjhaṅgassa
bhāvanāya   kālo   pītisambojjhaṅgassa  bhāvanāya  .  taṃ  kissa  hetu .
Līnaṃ bhikkhave cittaṃ taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti.
     [571]   Yasmiṃ   bhikkhave   samaye   uddhataṃ  cittaṃ  hoti  akālo
tasmiṃ      samaye     dhammavicayasambojjhaṅgassa     bhāvanāya     akālo
viriyasambojjhaṅgassa       bhāvanāya      akālo      pītisambojjhaṅgassa
bhāvanāya  .  taṃ  kissa  hetu  .  uddhataṃ bhikkhave cittaṃ taṃ etehi dhammehi
duvūpasamayaṃ   hoti   .   seyyathāpi   bhikkhave  puriso  mahantaṃ  aggikkhandhaṃ
nibbāpetukāmo   assa   so   tattha  sukkhāni  ceva  tiṇāni  pakkhipeyya
sukkhāni    gomayāni    pakkhipeyya    sukkhāni    kaṭṭhāni    pakkhipeyya
mukhavātañca   dadeyya   na  ca  paṃsukena  okireyya  bhabbo  nu  kho  so
@Footnote: 1 Ma. ujjālitunti.
Puriso   mahantaṃ   aggikkhandhaṃ   nibbāpetunti   .  no  hetaṃ  bhante .
Evameva   kho   bhikkhave   yasmiṃ   samaye  uddhataṃ  cittaṃ  hoti  akālo
tasmiṃ      samaye     dhammavicayasambojjhaṅgassa     bhāvanāya     akālo
viriyasambojjhaṅgassa       bhāvanāya      akālo      pītisambojjhaṅgassa
bhāvanāya   .   taṃ  kissa  hetu  .  uddhataṃ  bhikkhave  cittaṃ  taṃ  etehi
dhammehi duvūpasamayaṃ hoti.
     [572]   Yasmiñca   kho   bhikkhave   samaye   uddhataṃ  cittaṃ  hoti
kālo    tasmiṃ    samaye    passaddhisambojjhaṅgassa    bhāvanāya   kālo
samādhisambojjhaṅgassa     bhāvanāya     kālo     upekkhāsambojjhaṅgassa
bhāvanāya   .   taṃ  kissa  hetu  .  uddhataṃ  bhikkhave  cittaṃ  taṃ  etehi
dhammehi   suvūpasamayaṃ   hoti   .   seyyathāpi   bhikkhave   puriso  mahantaṃ
aggikkhandhaṃ    nibbāpetukāmo    assa    so   tattha   allāni   ceva
tiṇāni   pakkhipeyya   allāni   gomayāni   pakkhipeyya  allāni  kaṭṭhāni
pakkhipayya    udakavātañca   dadeyya   paṃsukāni   ca   okireyya   bhabbo
nu  kho  so  puriso  mahantaṃ  aggikkhandhaṃ  nibbāpetunti . Evaṃ bhante.
Evameva  kho  bhikkhave  yasmiṃ  samaye uddhataṃ cittaṃ hoti kālo tasmiṃ samaye
passaddhisambojjhaṅgassa      bhāvanāya     kālo     samādhisambojjhaṅgassa
bhāvanāya   kālo   upekkhāsambojjhaṅgassa   bhāvanāya   .   taṃ   kissa
hetu  .  uddhataṃ  bhikkhave  cittaṃ  taṃ  etehi  dhammehi  suvūpasamayaṃ hoti.
Satiñca khvāhaṃ bhikkhave sabbatthikaṃ vadāmīti.



             The Pali Tipitaka in Roman Character Volume 19 page 155-158. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=568&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=568&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=568&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=568&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=568              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5230              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5230              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :