ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [912]  Ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā cakkhundriyaṃ
nappajānanti      cakkhundriyasamudayaṃ      nappajānanti     cakkhundriyanirodhaṃ
@Footnote: 1 Po. hisaddo natthi. 2 Po. Ma. ye ca kho.
Nappajānanti          cakkhundriyanirodhagāminīpaṭipadaṃ          nappajānanti
sotindriyaṃ     ghānindriyaṃ     jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ
nappajānanti       manindriyasamudayaṃ      nappajānanti      manindriyanirodhaṃ
nappajānanti   manindriyanirodhagāminīpaṭipadaṃ   nappajānanti   .   name   te
bhikkhave .pe. Sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [913]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
cakkhundriyaṃ    pajānanti    cakkhundriyasamudayaṃ   pajānanti   cakkhundriyanirodhaṃ
pajānanti      cakkhundriyanirodhagāminīpaṭipadaṃ      pajānanti     sotindriyaṃ
ghānindriyaṃ      jivhindriyaṃ      kāyindriyaṃ     manindriyaṃ     pajānanti
manindriyasamudayaṃ    pajānanti    manindriyanirodhaṃ    pajānanti    manindriya-
nirodhagāminīpaṭipadaṃ  pajānanti  .  te khome bhikkhave samaṇā vā brāhmaṇā
vā  samaṇesu  ceva  1-  samaṇasammatā  brāhmaṇesu ca 2- brāhmaṇasammatā
te    ca    panāyasmanto    sāmaññatthañca   brāhmaññatthañca   diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
                   Chaḷindriyavaggo tatiyo.
                        Tassuddānaṃ
         nabbhavo 3- jīvitaññāya       ekābhiññañca suddhakaṃ
         soto dve arahā 4- dve      samaṇabrāhmaṇena cāti.
                     ------------
@Footnote: 1-2  Po. vā. 3 Po. na hatajīvitaññāya ekābhiññañceva suddhakaṃ. Ma. punabbhavo
@... ekabijīca ... soto arahasambuddho dve ca samaṇabrāhmaṇāti. 4 Yu. ...
@arahatā ....
                   Sukhindriyavaggo catuttho



             The Pali Tipitaka in Roman Character Volume 19 page 273-275. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=912&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=912&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=912&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=912&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=912              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :