ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [342]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    chabbaggiyehi    bhikkhūhi    saddhiṃ    bhaṇḍanakato
hoti   .  so  sañcetanikaṃ  sukkavisaṭṭhiṃ  āpattiṃ  1-  āpajjitvā  saṅghaṃ
tassā   āpattiyā  parivāsaṃ  yāci  .  tassa  saṅgho  tassā  āpattiyā
parivāsaṃ   adāsi   .   tena   kho  pana  samayena  sāvatthiyaṃ  aññatarassa
pūgassa   saṅghabhattaṃ   hoti  .  so  parivasanto  bhattagge  āsanapariyante
nisīdi    .   chabbaggiyā   bhikkhū   te   upāsake   etadavocuṃ   eso
āvuso    āyasmā    upanando    sakyaputto    tumhākaṃ   sambhāvito
kulūpako   yeneva   hatthena   saddhādeyyaṃ   bhuñjati   teneva   hatthena
upakkamitvā   asuciṃ   moceti   so   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā    saṅghaṃ    tassā    āpattiyā    parivāsaṃ   yāci   tassa
saṅgho    tassā    āpattiyā    parivāsaṃ    adāsi   so   parivasanto
āsanapariyante   nisinnoti   .   ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  bhikkhussa
duṭṭhullaṃ    āpattiṃ    anupasampannassa    ārocessantīti    .   athakho
te   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tumhe
bhikkhave   bhikkhussa   duṭṭhullaṃ   āpattiṃ  anupasampannassa  ārocethāti .
@Footnote: 1 Yu. sukkavisaṭṭhiāpattiṃ.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
bhikkhussa    duṭṭhullaṃ    āpattiṃ    anupasampannassa   ārocessatha   netaṃ
moghapurisā   appasannānaṃ   vā  pasādāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {342.1}  yo  pana  bhikkhu  bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa
āroceyya aññatra bhikkhusammatiyā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 225-226. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=342&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=342&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=342&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=342&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=342              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6441              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6441              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :