ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [387]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū   aññataraṃ   paccantimaṃ   mahāvihāraṃ   paṭisaṅkharonti  idha  mayaṃ  vassaṃ
vasissāmāti   .   addasaṃsu  kho  chabbaggiyā  bhikkhū  sattarasavaggiye  bhikkhū
vihāraṃ  paṭisaṅkharonte  disvāna  evamāhaṃsu  ime  āvuso sattarasavaggiyā
bhikkhū   vihāraṃ  paṭisaṅkharonti  handa  ne  vuṭṭhāpessāmāti  .  ekacce
evamāhaṃsu āgamethāvuso yāva paṭisaṅkharonti paṭisaṅkhate vuṭṭhāpessāmāti.
     {387.1}  Athakho  chabbaggiyā  bhikkhū sattarasavaggiye bhikkhū etadavocuṃ
uṭṭhethāvuso  amhākaṃ  vihāro  pāpuṇātīti  .  nanu  āvuso  paṭikacceva
ācikkhitabbaṃ  mayañca  aññaṃ  paṭisaṅkhareyyāmāti  .  nanu  āvuso  saṅghiko
vihāroti   .  āmāvuso  saṅghiko  vihāroti  .  uṭṭhethāvuso  amhākaṃ
vihāro  pāpuṇātīti  .  mahallako  āvuso  vihāro  tumhepi  vasatha mayaṃpi
vasissāmāti   .   uṭṭhethāvuso   amhākaṃ   vihāro  pāpuṇātīti  kupitā
anattamanā   gīvāyaṃ   gahetvā   nikkaḍḍhanti   .   te   nikkaḍḍhiyamānā
rodanti  .  bhikkhū  evamāhaṃsu   kissa  tumhe  āvuso  rodathāti. Ime
āvuso    chabbaggiyā   bhikkhū    kupitā   anattamanā   amhe   saṅghikā
vihārā   nikkaḍḍhantīti   .   ye   te   bhikkhū   appicchā  .pe.  te
Ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
kupitā    anattamanā    bhikkhū   saṅghikā   vihārā   nikkaḍḍhissantīti  .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
chabbaggiye    bhikkhū   paṭipucchi   saccaṃ   kira   tumhe   bhikkhave   kupitā
anattamanā   bhikkhū  saṅghikā  vihārā  nikkaḍḍhathāti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  kupitā
anattamanā   bhikkhū   saṅghikā   vihārā   nikkaḍḍhissatha   netaṃ  moghapurisā
appasannānaṃ   vā   pasādāya   .pe.   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {387.2}  yo  pana  bhikkhu  bhikkhuṃ kupito anattamano saṅghikā vihārā
nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 253-254. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=387&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=387&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=387&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=387&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=387              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7254              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7254              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :