ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [63]   Bhikkhuṃ   paneva  uddissāti  bhikkhussatthāya  bhikkhuṃ  ārammaṇaṃ
karitvā   bhikkhuṃ   acchādetukāmo   .   aññātako  nāma  mātito  vā
pitito   vā   yāva   sattamā   pitāmahayugā   asambaddho   .   gahapati
nāma   yo   koci   agāraṃ   ajjhāvasati   .   gahapatānī   nāma   yā
kāci    agāraṃ   ajjhāvasati   .   cīvaracetāpanaṃ   nāma   hiraññaṃ   vā
suvaṇṇaṃ   vā   maṇi  vā  muttā  vā  masāragallaṃ  1-  vā  phaliko  vā
paṭako   vā   suttaṃ  vā  kappāso  vā  .  iminā  cīvaracetāpanenāti
paccupaṭṭhitena  .   cetāpetvāti  parivaṭṭetvā  2- . Acchādessāmīti
dassāmi   .   tatra  ce  so  bhikkhūti  yaṃ  bhikkhuṃ  uddissa  cīvaracetāpanaṃ
upakkhaṭaṃ   hoti   so   bhikkhu  .  pubbe  appavāritoti  pubbe  avutto
hoti   kīdisena   te   bhante   cīvarena   attho   kīdisaṃ   te   cīvaraṃ
cetāpessāmīti   3-   .   upasaṅkamitvāti  gharaṃ  gantvā  yattha  katthaci
@Footnote: 1 Ma. Yu. muttā vā maṇi vā pavāḷo vā .  2 Ma. Yu. Rā. parivattetvā.
@evamuparipi .  3 Ma. Yu. cetāpemīti.
Upasaṅkamitvā  .  cīvare  vikappaṃ  āpajjeyyāti  āyataṃ  vā hotu vitthataṃ
vā  appitaṃ  vā  saṇhaṃ  vā . Iminā cīvaracetāpanenāti paccupaṭṭhitena.
Evarūpaṃ  vā  evarūpaṃ  vāti āyataṃ vā vitthataṃ vā  appitaṃ vā saṇhaṃ vā.
Cetāpetvāti  parivaṭṭetvā  .  acchādehīti  dajjehi  .  kalyāṇakamyataṃ
upādāyāti  sādhutthiko  1-  mahagghatthiko  .  tassa  vacanena  āyataṃ vā
vitthataṃ  vā  appitaṃ  vā  saṇahaṃ  vā  cetāpeti payoge dukkaṭaṃ paṭilābhena
nissaggiyaṃ  hoti  nissajjitabbaṃ  saṅghassa  vā  gaṇassa  vā  puggalassa vā.
Evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ  me  bhante cīvaraṃ pubbe
appavārito   aññātakaṃ   gahapatikaṃ  upasaṅkamitvā  cīvare  vikappaṃ  āpannaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.



             The Pali Tipitaka in Roman Character Volume 2 page 46-47. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=63&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :