ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page475.

Ekādasamasikkhāpadaṃ [723] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā dabbo mallaputto saṅghassa senāsanañca paññāpeti bhattāni ca uddisati . so cāyasmā dubbalacīvaro hoti . tena kho pana samayena saṅghassa ekaṃ cīvaraṃ uppannaṃ hoti . athakho saṅgho taṃ cīvaraṃ āyasmato dabbassa mallaputtassa adāsi . chabbaggiyā bhikkhū ujjhāyanti khīyanti vipācenti yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentīti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissantīti .pe. saccaṃ kira tumhe bhikkhave samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjathāti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {723.1} yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentīti pācittiyanti.

--------------------------------------------------------------------------------------------- page476.

[724] Yo panāti yo yādiso .pe. Bhikkhū .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . datvāti sayaṃ datvā . yathāsanthutaṃ nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāya- katā yathāsamānācariyakatā . saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ . lābho nāma cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhaṃpi dasikasuttaṃpi . pacchā khīyanadhammaṃ āpajjeyyāti upasampannassa saṅghena sammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattaka- vissajjakassa vā cīvaraṃ dinne khīyati āpatti pācittiyassa. [725] Dhammakamme dhammakammasaññī cīvaraṃ dinne khīyati āpatti pācittiyassa . dhammakamme vematiko cīvaraṃ dinne khīyati āpatti pācittiyassa . dhammakamme adhammakammasaññī cīvaraṃ dinne khīyati āpatti pācittiyassa . aññaṃ parikkhāraṃ dinne khīyati āpatti dukkaṭassa . upasampannassa saṅghena asammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khīyati āpatti dukkaṭassa . anupasampannassa

--------------------------------------------------------------------------------------------- page477.

Saṅghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattudesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa va appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khīyati āpatti dukkaṭassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . Adhammakamme adhammakammasaññī āpatti dukkaṭassa. [726] Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatīti khīyati ummattakassa ādikammikassāti. Ekādasamasikkhāpadaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 2 page 475-477. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=723&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=723&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=723&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=723&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=723              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10117              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10117              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :