ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page488.

Dutiyasikkhāpadaṃ [738] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro bhikkhu aciravatiyā nadiyā nhāyati . aññataropi brāhmaṇo pañcasatānaṃ thavikaṃ thale nikkhipitvā aciravatiyā nadiyā nhāyitvā 1- vissaritvā agamāsi . athakho so bhikkhu tassāyaṃ brāhmaṇassa thavikā mā [2]- nassīti aggahesi . athakho so brāhmaṇo saritvā turito ādhāvitvā taṃ bhikkhuṃ etadavoca api me bho thavikaṃ passeyyāsīti. Handa brāhmaṇāti adāsi. {738.1} Athakho tassa brāhmaṇassa etadahosi kena nu kho ahaṃ upāyena imassa bhikkhuno puṇṇapattaṃ na dadeyyanti . na me bho pañcasatāni sahassaṃ meti palibuddhitvā muñci . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu ratanaṃ uggahessatīti .pe. saccaṃ kira tvaṃ bhikkhu ratanaṃ uggahesīti. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa ratanaṃ uggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave @Footnote: 1 Ma. Yu. nhāyanto . 2 Ma. idha.

--------------------------------------------------------------------------------------------- page489.

Imaṃ sikkhāpadaṃ uddiseyyātha {738.2} yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti. {738.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [739] Tena kho pana samayena sāvatthiyā ussavo hoti. Manussā alaṅkatapaṭiyattā uyyānaṃ gacchanti . visākhāpi migāramātā alaṅkatapaṭiyattā uyyānaṃ gamissāmīti gāmato nikkhamitvā kyāhaṃ karissāmi uyyānaṃ gantvā yannūnāhaṃ bhagavantaṃ payirupāseyyanti ābharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi handa je imaṃ bhaṇḍikaṃ gaṇhāhīti . athakho visākhā migāramātā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {739.1} Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Athakho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi . bhikkhū passitvā bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave uggahetvā nikkhipathāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa

--------------------------------------------------------------------------------------------- page490.

Bhavissati so harissatīti . evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {739.2} yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti. {739.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [740] Tena kho pana samayena kāsīsu janapadesu 1- anāthapiṇḍikassa gahapatissa kammantagāmo hoti . tena ca gahapatinā antevāsī āṇatto hoti sace bhaddantā āgacchanti bhattaṃ kareyyāsīti . Tena kho pana samayena sambahulā bhikkhū kāsīsu janapadesu cārikaṃ caramānā yena anāthapiṇḍikassa gahapatissa kammantagāmo tenupasaṅkamiṃsu . addasā kho so puriso te bhikkhū dūrato va āgacchante disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū abhivādetvā etadavoca adhivāsentu bhante ayyā svātanāya gahapatino bhattanti . adhivāsesuṃ kho te bhikkhū tuṇhībhāvena . athakho so puriso tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā aṅgulimuddikaṃ omuñcitvā te bhikkhū bhattena parivisitvā ayyā bhuñjitvā gacchantu ahaṃpi kammantaṃ gamissāmīti aṅgulimuddikaṃ vissaritvā agamāsi . bhikkhū passitvā sace mayaṃ gamissāma nassissatāyaṃ aṅgulimuddikāti tattheva acchiṃsu . athakho so puriso kammantā āgacchanto te bhikkhū passitvā etadavoca kissa bhante ayyā @Footnote: 1 Ma. janapade. evamuparipi.

--------------------------------------------------------------------------------------------- page491.

Idheva acchantīti . athakho te bhikkhū tassa purisassa etamatthaṃ ārocetvā sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {740.1} yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyaṃ . ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ yassa bhavissati so harissatīti. Ayaṃ tattha sāmīcīti. [741] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ etaṃ ratanaṃ nāma 1- . ratanasammataṃ nāma yaṃ manussānaṃ upabhogaparibhogaṃ etaṃ ratanasammataṃ nāma . aññatra ajjhārāmā vā ajjhāvasathā vāti ṭhapetvā ajjhārāmaṃ ajjhāvasathaṃ . ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo aparikkhittassa upacāro . ajjhāvasatho nāma parikkhittassa āvasathassa @Footnote: 1 Ma. etaṃ ratanaṃ nāmāti idaṃ pāṭhattayaṃ natthi.

--------------------------------------------------------------------------------------------- page492.

Antoāvasatho aparikkhittassa upacāro . uggaṇheyyāti ayaṃ gaṇhāti āpatti pācittiyassa . uggaṇhāpeyyāti aññaṃ gaṇhāpeti āpatti pācittiyassa. [742] Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbanti rūpena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhitabbaṃ yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatūti . sace tattha āgacchati so vattabbo āvuso kīdisante bhaṇḍanti . sace rūpena vā nimittena vā sampādeti dātabbaṃ . no ce sampādeti vicināhi āvusoti vattabbo . tamhā āvāsā pakkamantena ye tattha honti bhikkhū paṭirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ . no ce honti bhikkhū paṭirūpā ye tattha honti gahapatikā paṭirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. [743] Anāpatti ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati yassa bhavissati so harissatīti ratanasammataṃ vissāsaṃ gaṇhāti tāvakālikaṃ gaṇhāti paṃsukūlasaññissa ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 488-492. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=738&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=738&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=738&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=738&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=738              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10156              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10156              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :