ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page63.

Kosiyavaggassa paṭhamasikkhāpadaṃ [74] Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye . tena kho pana samayena chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vadenti 1- bahū āvuso kosakārake pacatha amhākaṃpi dassatha mayaṃpi icchāma kosiyamissakaṃ santhataṃ kātunti . Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā amhe upasaṅkamitvā evaṃ vakkhanti bahū āvuso kosakārake pacatha amhākaṃpi dassatha mayaṃpi icchāma kosiyamissakaṃ santhataṃ kātunti amhākaṃpi alābhā amhākaṃpi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā bahū khuddake pāṇe saṅghātaṃ āpādemāti. {74.1} Assosuṃ kho bhikkhū tesaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vakkhanti bahū āvuso kosakārake pacatha amhākaṃpi dassatha mayaṃpi icchāma kosiyamissakaṃ santhataṃ kātunti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tumhe bhikkhave kosiyakārake upasaṅkamitvā evaṃ vadetha bahū āvuso kosakārake pacatha amhākaṃpi dassatha mayaṃpi icchāma kosiyamissakaṃ @Footnote: 1 Ma. vadanti.

--------------------------------------------------------------------------------------------- page64.

Santhataṃ kātunti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā kosiyakārake upasaṅkamitvā evaṃ vakkhatha bahū āvuso kosakārake pacatha amhākaṃpi dassatha mayaṃpi icchāma kosiyamissakaṃ santhataṃ kātunti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {74.2} yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya nissaggiyaṃ pācittiyanti. [75] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ . kārāpeyyāti ekenapi kosiyaṃsunā missitvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [76] Attanā vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . attanā vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . aññassatthāya karoti vā kārāpeti vā āpatti

--------------------------------------------------------------------------------------------- page65.

Dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [77] Anāpatti vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 63-65. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=74&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=74&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=74&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=74&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=74              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4566              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4566              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :