ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [74]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati  aggāḷave
cetiye   .   tena  kho  pana  samayena  chabbaggiyā  bhikkhū  kosiyakārake
upasaṅkamitvā   evaṃ   vadenti   1-   bahū  āvuso  kosakārake  pacatha
amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ   santhataṃ  kātunti .
Te    ujjhāyanti    khīyanti    vipācenti    kathaṃ   hi   nāma   samaṇā
sakyaputtiyā    amhe   upasaṅkamitvā   evaṃ   vakkhanti   bahū   āvuso
kosakārake   pacatha   amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ
santhataṃ   kātunti   amhākaṃpi   alābhā   amhākaṃpi   dulladdhaṃ   ye  mayaṃ
ājīvassa   hetu   puttadārassa   kāraṇā  bahū  khuddake  pāṇe  saṅghātaṃ
āpādemāti.
     {74.1}   Assosuṃ   kho   bhikkhū   tesaṃ  ujjhāyantānaṃ  khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  kosiyakārake
upasaṅkamitvā    evaṃ    vakkhanti   bahū   āvuso   kosakārake   pacatha
amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ   santhataṃ  kātunti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tumhe
bhikkhave   kosiyakārake   upasaṅkamitvā   evaṃ   vadetha   bahū   āvuso
kosakārake   pacatha   amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ
@Footnote: 1 Ma. vadanti.

--------------------------------------------------------------------------------------------- page64.

Santhataṃ kātunti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā kosiyakārake upasaṅkamitvā evaṃ vakkhatha bahū āvuso kosakārake pacatha amhākaṃpi dassatha mayaṃpi icchāma kosiyamissakaṃ santhataṃ kātunti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {74.2} yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya nissaggiyaṃ pācittiyanti. [75] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ . kārāpeyyāti ekenapi kosiyaṃsunā missitvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [76] Attanā vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . attanā vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . aññassatthāya karoti vā kārāpeti vā āpatti

--------------------------------------------------------------------------------------------- page65.

Dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [77] Anāpatti vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page66.

Dutiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 63-66. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=74&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=74&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=74&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=74&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=74              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4566              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4566              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :