ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [740]  Tena  kho  pana samayena kāsīsu janapadesu 1- anāthapiṇḍikassa
gahapatissa   kammantagāmo   hoti   .   tena   ca  gahapatinā  antevāsī
āṇatto   hoti   sace   bhaddantā   āgacchanti  bhattaṃ  kareyyāsīti .
Tena   kho   pana   samayena   sambahulā  bhikkhū  kāsīsu  janapadesu  cārikaṃ
caramānā      yena     anāthapiṇḍikassa     gahapatissa     kammantagāmo
tenupasaṅkamiṃsu   .   addasā   kho   so  puriso  te  bhikkhū  dūrato  va
āgacchante   disvāna   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā
te   bhikkhū   abhivādetvā   etadavoca   adhivāsentu   bhante   ayyā
svātanāya    gahapatino   bhattanti   .   adhivāsesuṃ   kho   te   bhikkhū
tuṇhībhāvena   .   athakho  so  puriso  tassā  rattiyā  accayena  paṇītaṃ
khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  kālaṃ  ārocāpetvā  aṅgulimuddikaṃ
omuñcitvā    te    bhikkhū   bhattena   parivisitvā   ayyā   bhuñjitvā
gacchantu    ahaṃpi    kammantaṃ    gamissāmīti    aṅgulimuddikaṃ    vissaritvā
agamāsi   .   bhikkhū   passitvā   sace   mayaṃ   gamissāma   nassissatāyaṃ
aṅgulimuddikāti   tattheva   acchiṃsu   .   athakho   so  puriso  kammantā
āgacchanto   te   bhikkhū   passitvā   etadavoca  kissa  bhante  ayyā
@Footnote: 1 Ma. janapade. evamuparipi.
Idheva   acchantīti   .   athakho   te   bhikkhū  tassa  purisassa  etamatthaṃ
ārocetvā   sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ  .  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   ratanaṃ   vā   ratanasammataṃ   vā  ajjhārāme  vā  ajjhāvasathe
vā   uggahetvā   vā   uggahāpetvā   vā  nikkhipituṃ  yassa  bhavissati
so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {740.1}   yo  pana  bhikkhu  ratanaṃ  vā  ratanasammataṃ  vā  aññatra
ajjhārāmā   vā   ajjhāvasathā   vā  uggaṇheyya  vā  uggaṇhāpeyya
vā  pācittiyaṃ  .  ratanaṃ  vā  pana bhikkhunā ratanasammataṃ vā ajjhārāme vā
ajjhāvasathe   vā   uggahetvā   vā   uggahāpetvā  vā  nikkhipitabbaṃ
yassa bhavissati so harissatīti. Ayaṃ tattha sāmīcīti.



             The Pali Tipitaka in Roman Character Volume 2 page 490-491. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=740&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=740&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=740&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=740&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=740              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10156              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10156              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :