ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [86]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  bhikkhū  anuvassaṃ
santhataṃ   kārāpenti   .   te   yācanabahulā   viññattibahulā   viharanti
eḷakalomāni   detha   eḷakalomehi   atthoti   .  manussā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  samaṇā  sakyaputtiyā  anuvassaṃ  santhataṃ
kārāpessanti   yācanabahulā   viññattibahulā   viharissanti   eḷakalomāni
detha  eḷakalomehi  atthoti  amhākaṃ  pana  sakiṃ  katāni  santhatāni pañcapi
chapi vassāni honti yesaṃ no dārakā ūhadantipi 1- ummihantipi undurehipi 2-
khajjanti  ime  pana  samaṇā  sakyaputtiyā  anuvassaṃ  santhataṃ  kārāpessanti
yācanabahulā  viññattibahulā  viharissanti  eḷakalomāni  detha  eḷakalomehi
atthoti.
     {86.1}   Assosuṃ   kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhū  anuvassaṃ  santhataṃ
kārāpessanti   yācanabahulā   viññattibahulā   viharissanti   eḷakalomāni
detha   eḷakalomehi  atthoti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .  saccaṃ  kira  bhikkhave  bhikkhū  anuvassaṃ  santhataṃ  kārāpenti
yācanabahulā      viññattibahulā     viharanti     eḷakalomāni     detha
@Footnote: 1 Ma. uhadantipi .  2 Ma. undūrehipi.
Eḷakalomehi  atthoti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā kathaṃ
hi   nāma   te   bhikkhave   moghapurisā  anuvassaṃ  santhataṃ  kārāpessanti
yācanabahulā     viññattibahulā     viharissanti     eḷakalomāni    detha
eḷakalomehi   atthoti   netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ   uddiseyyātha   navaṃ   pana   bhikkhunā   santhataṃ   kārāpetvā
chabbassāni   dhāretabbaṃ   .   orena   ce  channaṃ  vassānaṃ  taṃ  santhataṃ
vissajjetvā   vā  avissajjetvā  vā  aññaṃ  navaṃ  santhataṃ  kārāpeyya
nissaggiyaṃ    pācittiyanti   .   evañcidaṃ   bhagavatā   bhikkhūnaṃ   sikkhāpadaṃ
paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 71-72. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=86&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=86&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=86&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=86&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4590              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4590              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :