ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.
     [2]   Nāhaṃ   bhikkhave   aññaṃ   ekarūpaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa   cittaṃ   pariyādāya   tiṭṭhati  yathayidaṃ  bhikkhave  itthirūpaṃ  itthirūpaṃ
bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [3]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthisaddo
itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [4]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthigandho
itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [5]   Nāhaṃ   bhikkhave   aññaṃ   ekarasaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa   cittaṃ  pariyādāya  tiṭṭhati  yathayidaṃ  bhikkhave  itthiraso  itthiraso
bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [6]   Nāhaṃ   bhikkhave   aññaṃ   ekaphoṭṭhabbaṃpi   samanupassāmi  yaṃ
evaṃ    purisassa    cittaṃ    pariyādāya    tiṭṭhati    yathayidaṃ    bhikkhave
itthiphoṭṭhabbo   itthiphoṭṭhabbo   bhikkhave   purisassa   cittaṃ   pariyādāya
tiṭṭhatīti.
     [7]   Nāhaṃ   bhikkhave   aññaṃ   ekarūpaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā   cittaṃ   pariyādāya   tiṭṭhati  yathayidaṃ  bhikkhave  purisarūpaṃ  purisarūpaṃ
bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [8]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisasaddo
purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [9]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   purisagandho
purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [10]   Nāhaṃ   bhikkhave   aññaṃ  ekarasaṃpi  samanupassāmi  yaṃ  evaṃ
itthiyā   cittaṃ  pariyādāya  tiṭṭhati  yathayidaṃ  bhikkhave  purisaraso  purisaraso
bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.
     [11]   Nāhaṃ   bhikkhave   aññaṃ   ekaphoṭṭhabbaṃpi  samanupassāmi  yaṃ
Evaṃ    itthiyā    cittaṃ    pariyādāya    tiṭṭhati    yathayidaṃ    bhikkhave
purisaphoṭṭhabbo     1-    purisaphoṭṭhabbo    2-    bhikkhave    itthiyā
cittaṃ pariyādāya tiṭṭhatīti.
                    Vaggo 3- paṭhamo.
     [12]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   kāmacchando   uppajjati   uppanno  vā  kāmacchando
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ    bhikkhave   subhanimittaṃ
subhanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno    ceva
kāmacchando    uppajjati    uppanno   ca   kāmacchando   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [13]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   byāpādo   uppajjati   uppanno   vā   byāpādo
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ   bhikkhave   paṭighanimittaṃ
paṭighanimittaṃ    bhikkhave    ayoniso    manasikaroto    anuppanno   ceva
byāpādo    uppajjati    uppanno    ca    byāpādo   bhiyyobhāvāya
vepullāya saṃvattatīti.
     [14]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi samanupassāmi yena anuppannaṃ
vā  thīnamiddhaṃ  uppajjati  uppannaṃ  vā  thīnamiddhaṃ  bhiyyobhāvāya  vepullāya
saṃvattati    yathayidaṃ    bhikkhave    arati   tandi   vijambhikā   bhattasammado
cetaso     ca     līnattaṃ     līnacittassa    bhikkhave    anuppannañceva
@Footnote: 1-2 Yu. purisaphoṭṭhabbaṃ .  3 Ma. Yu. rūpādivaggo.
Thīnamiddhaṃ    uppajjati   uppannañca   thīnamiddhaṃ   bhiyyobhāvāya   vepullāya
saṃvattatīti
     [15]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannaṃ     vā     uddhaccakukkuccaṃ     uppajjati     uppannaṃ    vā
uddhaccakukkuccaṃ     bhiyyobhāvāya     vepullāya     saṃvattati     yathayidaṃ
bhikkhave      cetaso      avūpasamo      avūpasantacittassa     bhikkhave
anuppannañceva        uddhaccakukkuccaṃ       uppajjati       uppannañca
uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatīti.
     [16]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā    vā    vicikicchā   uppajjati   uppannā   vā   vicikicchā
bhiyyobhāvāya    vepullāya    saṃvattati    yathayidaṃ    bhikkhave   ayoniso
manasikāro    ayoniso    bhikkhave    manasikaroto    anuppannā   ceva
vicikicchā   uppajjati   uppannā  ca  vicikicchā  bhiyyobhāvāya  vepullāya
saṃvattatīti.
     [17]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   kāmacchando   nuppajjati   uppanno  vā  kāmacchando
pahīyati   yathayidaṃ   bhikkhave   asubhanimittaṃ   asubhanimittaṃ   bhikkhave   yoniso
manasikaroto   anuppanno   ceva   kāmacchando   nuppajjati  uppanno  ca
kāmacchando pahīyatīti.
     [18]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppanno   vā   byāpādo   nuppajjati   uppanno   vā   byāpādo
Pahīyati    yathayidaṃ    bhikkhave   mettā   cetovimutti   mettaṃ   bhikkhave
cetovimuttiṃ    yoniso    manasikaroto   anuppanno   ceva   byāpādo
nuppajjati uppanno ca byāpādo pahīyatīti.
     [19]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannaṃ   vā   thīnamiddhaṃ   nuppajjati   uppannaṃ   vā   thīnamiddhaṃ  pahīyati
yathayidaṃ   bhikkhave   ārambhadhātu   nikkamadhātu  parakkamadhātu  āraddhaviriyassa
bhikkhave    anuppannañceva    thīnamiddhaṃ   nuppajjati   uppannañca   thīnamiddhaṃ
pahīyatīti.
     [20]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannaṃ     vā     uddhaccakukkuccaṃ     nuppajjati     uppannaṃ    vā
uddhaccakukkuccaṃ     pahīyati     yathayidaṃ    bhikkhave    cetaso    vūpasamo
vūpasantacittassa       bhikkhave       anuppannañceva      uddhaccakukkuccaṃ
nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatīti.
     [21]   Nāhaṃ   bhikkhave    aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   vicikicchā  nuppajjati  uppannā  vā  vicikicchā  pahīyati
yathayidaṃ   bhikkhave   yoniso   manasikāro   yoniso  bhikkhave  manasikaroto
anuppannā    ceva    vicikicchā   nuppajjati   uppannā   ca   vicikicchā
pahīyatīti.
                    Vaggo 1- dutiyo.
     [22]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. nīvaraṇappahānavaggo.
Abhāvitaṃ   akammaniyaṃ   hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ   bhikkhave
abhāvitaṃ akammaniyaṃ hotīti.
     [23]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ    kammaniyaṃ    hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ   bhikkhave
bhāvitaṃ kammaniyaṃ hotīti.
     [24]   Nāhaṃ  bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ  cittaṃ
bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti.
     [25]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti.
     [26]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   apātubhūtaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ
cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti.
     [27]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   pātubhūtaṃ   mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave  cittaṃ
cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti.
     [28]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   abahulīkataṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ
cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti.
     [29]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   bahulīkataṃ   mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave  cittaṃ
cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti.
     [30]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
abhāvitaṃ   abahulīkataṃ   dukkhādhivāhaṃ   hoti   yathayidaṃ  bhikkhave  cittaṃ  cittaṃ
bhikkhave abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hotīti.
     [31]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
bhāvitaṃ   bahulīkataṃ   sukhādhivāhaṃ   hoti   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hotīti.
                    Vaggo 1- tatiyo.
     [32]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
adantaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave adantaṃ mahato anatthāya saṃvattatīti.
     [33]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
dantaṃ   mahato   atthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ  bhikkhave
dantaṃ mahato atthāya saṃvattatīti.
     [34]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
aguttaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave aguttaṃ mahato anatthāya saṃvattatīti.
     [35]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. akammanīyavaggo ....
Guttaṃ    mahato    atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave guttaṃ mahato atthāya saṃvattatīti.
     [36]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
arakkhitaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ  cittaṃ
bhikkhave arakkhitaṃ mahato anatthāya saṃvattatīti.
     [37]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
rakkhitaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave rakkhitaṃ mahato atthāya saṃvattatīti.
     [38]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
asaṃvutaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave asaṃvutaṃ mahato anatthāya saṃvattatīti.
     [39]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
saṃvutaṃ   mahato   atthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ  bhikkhave
saṃvutaṃ mahato atthāya saṃvattatīti.
     [40]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
adantaṃ   aguttaṃ   arakkhitaṃ   asaṃvutaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ
bhikkhave   cittaṃ   cittaṃ  bhikkhave  adantaṃ  aguttaṃ  arakkhitaṃ  asaṃvutaṃ  mahato
anatthāya saṃvattatīti.
     [41]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
dantaṃ   guttaṃ   rakkhitaṃ   saṃvutaṃ  mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave
Cittaṃ   cittaṃ   bhikkhave   dantaṃ   guttaṃ   rakkhitaṃ   saṃvutaṃ  mahato  atthāya
saṃvattatīti.
                    Vaggo 1- catuttho.
     [42]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā micchāpaṇihitaṃ
hatthena  vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā bhijjissati 2-
lohitaṃ   vā   uppādessatīti   netaṃ   ṭhānaṃ   vijjati   taṃ  kissa  hetu
micchāpaṇihitattā   bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   micchāpaṇihitena   cittena   avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    netaṃ    ṭhānaṃ   vijjati   taṃ   kissa   hetu
micchāpaṇihitattā bhikkhave cittassāti.
     [43]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā sammāpaṇihitaṃ
hatthena   vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā  bhijjissati
lohitaṃ   vā   uppādessatīti   ṭhānametaṃ   vijjati   taṃ   kissa   hetu
sammāpaṇihitattā  bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   sammāpaṇihitena   cittena  avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    ṭhānametaṃ    vijjati    taṃ    kissa   hetu
sammāpaṇihitattā bhikkhave cittassāti.
     [44]  Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  paduṭṭhacittaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imamhi   ce   ayaṃ  samaye  puggalo  kālaṃ
kareyya   yathābhataṃ   nikkhitto   evaṃ   niraye   taṃ   kissa  hetu  cittaṃ
@Footnote: 1 Ma. Yu. adantavaggo. 2 Ma. Yu. bhecchati, ito paraṃ īdisameva.
Hissa  bhikkhave  paduṭṭhaṃ  cetopadosahetu  ca  pana  bhikkhave  evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjantīti.
     [45]  Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  pasannacittaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imamhi   ce   ayaṃ  samaye  puggalo  kālaṃ
kareyya   yathābhataṃ   nikkhitto   evaṃ   sagge   taṃ   kissa  hetu  cittaṃ
hissa  bhikkhave  pasannaṃ  cetopasādahetu  ca  pana  bhikkhave  evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     [46]  Seyyathāpi  bhikkhave  udakarahado  āvilo  lulito  kalalībhūto
tattha   cakkhumā   puriso   tīre   ṭhito   na   passeyya   sippisambukampi
sakkharakathalampi   macchagumbampi   carantampi   tiṭṭhantampi   taṃ   kissa   hetu
āvilattā   bhikkhave   udakassa  evameva  kho  bhikkhave  so  vata  bhikkhu
āvilena    cittena    attatthaṃ   vā   ñassati   paratthaṃ   vā   ñassati
ubhayatthaṃ   vā   ñassati  uttariṃ  vā  manussadhammā  alamariyañāṇadassanavisesaṃ
sacchikarissatīti    netaṃ   ṭhānaṃ   vijjati   taṃ   kissa   hetu   āvilattā
bhikkhave cittassāti.
     [47]    Seyyathāpi   bhikkhave   udakarahado   accho   vippasanno
anāvilo   tattha   cakkhumā  puriso  tīre  ṭhito  passeyya  sippisambukampi
sakkharakathalampi   macchagumbampi   carantampi   tiṭṭhantampi   taṃ   kissa   hetu
anāvilattā   bhikkhave  udakassa  evameva  kho  bhikkhave  so  vata  bhikkhu
Anāvilena     cittena     attatthaṃ    vā    ñassati    paratthaṃ    vā
ñassati     ubhayatthaṃ     vā    ñassati    uttariṃ    vā    manussadhammā
alamariyañāṇadassanavisesaṃ       sacchikarissatīti       ṭhānametaṃ      vijjati
taṃ kissa hetu anāvilattā bhikkhave cittassāti.
     [48]  Seyyathāpi  bhikkhave  yānikānici  rukkhajātāni  1-  candano
tesaṃ   aggamakkhāyati   yadidaṃ   mudutāya  ceva  kammaññatāya  ca  evameva
kho   ahaṃ   bhikkhave   nāññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ  bhāvitaṃ
bahulīkataṃ   muduñca   hoti   kammaniyañca  2-  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ
bhikkhave bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañcāti.
     [49]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
lahuparivattaṃ   yathayidaṃ   bhikkhave   cittaṃ   yāvañcidaṃ   bhikkhave  upamāpi  na
sukarā yāva lahuparivattaṃ cittanti.
     [50]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi upakkiliṭṭhanti.
     [51]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi vippamuttanti.
                   Vaggo 3- pañcamo.
     [52]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi   upakkiliṭṭhaṃ  taṃ  assutavā  puthujjano  yathābhūtaṃ  nappajānāti
tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti.
@Footnote: 1 Ma. rukkhajātānaṃ .  2 Ma. kammaññañca hotīti .  3 Ma. paṇihitaacchavaggo
@Yu. paṇihitaacchannavaggo.
     [53]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi   vippamuttaṃ   taṃ   sutavā   ariyasāvako  yathābhūtaṃ  pajānāti
tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti.
     [54]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu mettacittaṃ āsevati
ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno   viharati   satthusāsanakaro
ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko   pana   vādo   ye
naṃ bahulīkarontīti.
     [55]  Accharāsaṅghātamattaṃpi  ce  bhikkhave  bhikkhu mettacittaṃ bhāveti
ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno   viharati   satthusāsanakaro
ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko  pana  vādo  ye  naṃ
bahulīkarontīti.
     [56]   Accharāsaṅghātamattaṃpi   ce   bhikkhave   bhikkhu   mettacittaṃ
manasikaroti    ayaṃ    vuccati    bhikkhave   bhikkhu   arittajjhāno   viharati
satthusāsanakaro   ovādapaṭikaro   amoghaṃ   raṭṭhapiṇḍaṃ   bhuñjati   ko  pana
vādo ye naṃ bahulīkarontīti.
     [57]    Yekeci    bhikkhave    dhammā   akusalā   akusalabhāgiyā
akusalapakkhikā   sabbe   te  manopubbaṅgamā  mano  tesaṃ  dhammānaṃ  paṭhamaṃ
uppajjati anvadeva kusalā dhammāti.
     [58]  Yekeci  bhikkhave  dhammā  kusalā  kusalabhāgiyā  kusalapakkhikā
sabbe   te   manopubbaṅgamā   mano   tesaṃ   dhammānaṃ  paṭhamaṃ  uppajjati
Anvadeva kusalā dhammāti.
     [59]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā    parihāyanti   yathayidaṃ   bhikkhave   pamādo   pamattassa   bhikkhave
anuppannā   ceva   akusalā   dhammā   uppajjanti  uppannā  ca  kusalā
dhammā parihāyantīti.
     [60]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave    appamādo    appamattassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [61]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā  vā  akusalā  dhammā  uppajjanti  uppannā  vā kusalā dhammā
parihāyanti  yathayidaṃ  bhikkhave  kosajjaṃ  kusītassa  bhikkhave  anuppannā  ceva
akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantīti.
                    Vaggo 1- chaṭṭho.
     [62]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ   bhikkhave   viriyārambho   āraddhaviriyassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
@Footnote: 1 Ma. Yu. accharāsaṅghāṭavaggo....
Akusalā dhammā parihāyantīti.
     [63]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   mahicchatā   mahicchassa   bhikkhave
anuppannā   ceva   akusalā   dhammā   uppajjanti  uppannā  ca  kusalā
dhammā parihāyantīti.
     [64]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   appicchatā  appicchassa  bhikkhave
anuppannā   ceva   kusalā   dhammā   uppajjanti  uppannā  ca  akusalā
dhammā parihāyantīti.
     [65]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave    asantuṭṭhitā   asantuṭṭhassa
bhikkhave   anuppannā   ceva   akusalā  dhammā  uppajjanti  uppannā  ca
kusalā dhammā parihāyantīti.
     [66]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   santuṭṭhitā  santuṭṭhassa  bhikkhave
anuppannā   ceva   kusalā   dhammā   uppajjanti  uppannā  ca  akusalā
Dhammā parihāyantīti.
     [67]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   ayoniso  manasikāro  ayoniso
bhikkhave   manasikaroto   anuppannā   ceva   akusalā  dhammā  uppajjanti
uppannā ca kusalā dhammā parihāyantīti.
     [68]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   yoniso   manasikāro   yoniso
bhikkhave   manasikaroto   anuppannā   ceva   kusalā   dhammā  uppajjanti
uppannā ca akusalā dhammā parihāyantīti.
     [69]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave    asampajaññaṃ   asampajānassa
bhikkhave   anuppannā   ceva   akusalā  dhammā  uppajjanti  uppannā  ca
kusalā dhammā parihāyantīti.
     [70]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā     parihāyanti    yathayidaṃ    bhikkhave    sampajaññaṃ    sampajānassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
Akusalā dhammā parihāyantīti.
     [71]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ  bhikkhave  pāpamittatā  pāpamittassa  bhikkhave
anuppannā   ceva   akusalā   dhammā   uppajjanti  uppannā  ca  kusalā
dhammā parihāyantīti.
                    Vaggo 1- sattamo.
     [72]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   kalyāṇamittatā   kalyāṇamittassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [73]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   anuyogo   akusalānaṃ   dhammānaṃ
ananuyogo   kusalānaṃ   dhammānaṃ   anuyogā   bhikkhave  akusalānaṃ  dhammānaṃ
ananuyogā    kusalānaṃ   dhammānaṃ   anuppannā   ceva   akusalā   dhammā
uppajjanti uppannā ca kusalā dhammā parihāyantīti.
     [74]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
@Footnote: 1 Ma. Yu. viriyārambhādivaggo ....
Dhammā    parihāyanti   yathayidaṃ   bhikkhave   anuyogo   kusalānaṃ   dhammānaṃ
ananuyogo   akusalānaṃ   dhammānaṃ   anuyogā   bhikkhave  kusalānaṃ  dhammānaṃ
ananuyogā  akusalānaṃ  dhammānaṃ  anuppannā  ceva  kusalā dhammā uppajjanti
uppannā ca akusalā dhammā parihāyantīti.
     [75]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   bojjhaṅgā   nuppajjanti   uppannā   vā  bojjhaṅgā
na   bhāvanāpāripūriṃ   gacchanti   yathayidaṃ   bhikkhave   ayoniso  manasikāro
ayoniso  bhikkhave  manasikaroto  anuppannā  ceva  bojjhaṅgā  nuppajjanti
uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantīti.
     [76]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   bojjhaṅgā   uppajjanti   uppannā   vā  bojjhaṅgā
bhāvanāpāripūriṃ   gacchanti   yathayidaṃ  bhikkhave  yoniso  manasikāro  yoniso
bhikkhave  manasikaroto  anuppannā  ceva  bojjhaṅgā  uppajjanti  uppannā
ca bojjhaṅgā bhāvanāpāripūriṃ gacchantīti.
     [77]   Appamattikā   esā   bhikkhave   parihāni   yadidaṃ   ñāti
parihāni etaṃ paṭikiṭṭhaṃ bhikkhave  parihānīnaṃ yadidaṃ paññāparihānīti.
     [78]   Appamattikā   esā   bhikkhave   vuḍḍhi   yadidaṃ  ñātivuḍḍhi
etadaggaṃ   bhikkhave   vuḍḍhīnaṃ   yadidaṃ   paññāvuḍḍhi   tasmā  tiha  bhikkhave
evaṃ    sikkhitabbaṃ    paññāvuḍḍhiyā    vaḍḍhissāmāti    evaṃ   hi   vo
Bhikkhave sikkhitabbanti.
     [79]   Appamattikā  esā  bhikkhave  parihāni  yadidaṃ  bhogaparihāni
etaṃ paṭikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.
     [80]   Appamattikā   esā   bhikkhave   vuḍḍhi   yadidaṃ  bhogavuḍḍhi
etadaggaṃ    bhikkhave    vuḍḍhīnaṃ     yadidaṃ    paññāvuḍḍhi    tasmā   tiha
bhikkhave    evaṃ   sikkhitabbaṃ   paññāvuḍḍhiyā   vaḍḍhissāmāti   evaṃ   hi
vo bhikkhave sikkhitabbanti.
     [81]   Appamattikā  esā  bhikkhave  parihāni  yadidaṃ  yasoparihāni
etaṃ paṭikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.
                    Vaggo 1- aṭṭhamo.
     [82]   Appamattikā   esā   bhikkhave   vuḍḍhi   yadidaṃ  yasovuḍḍhi
etadaggaṃ   bhikkhave   vuḍḍhīnaṃ   yadidaṃ   paññāvuḍḍhi   tasmā  tiha  bhikkhave
evaṃ    sikkhitabbaṃ    paññāvuḍḍhiyā    vaḍḍhissāmāti    evaṃ   hi   vo
bhikkhave sikkhitabbanti.
     [83]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ  bhikkhave  pamādo  pamādo
bhikkhave mahato anatthāya saṃvattatīti.
     [84]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  appamādo  appamādo
bhikkhave mahato atthāya saṃvattatīti.
@Footnote: 1 Ma. Yu. kalyāṇamittādivaggo.
     [85]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ  bhikkhave  kosajjaṃ  kosajjaṃ
bhikkhave mahato anatthāya saṃvattatīti.
     [86]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  viriyārambho viriyārambho
bhikkhave mahato atthāya saṃvattatīti.
     [87]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  mahicchatā  mahicchatā
bhikkhave mahato anatthāya saṃvattatīti.
     [88]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  appicchatā  appicchatā
bhikkhave mahato atthāya saṃvattatīti.
     [89]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave asantuṭṭhitā asantuṭṭhitā
bhikkhave mahato anatthāya saṃvattatīti.
     [90]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave  santuṭṭhitā  santuṭṭhitā
bhikkhave mahato atthāya saṃvattatīti.
     [91]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave  ayoniso  manasikāro
Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti.
     [92]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   atthāya   saṃvattati  yathayidaṃ  bhikkhave  yoniso  manasikāro
yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.
     [93]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave  asampajaññaṃ  asampajaññaṃ
bhikkhave mahato anatthāya saṃvattatīti.
     [94]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   atthāya   saṃvattati  yathayidaṃ  bhikkhave  sampajaññaṃ  sampajaññaṃ
bhikkhave mahato atthāya saṃvattatīti.
     [95]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ  mahato  anatthāya  saṃvattati  yathayidaṃ  bhikkhave pāpamittatā pāpamittatā
bhikkhave mahato anatthāya saṃvattatīti.
     [96]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   kalyāṇamittatā
kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.
     [97]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ  bhikkhave  anuyogo  akusalānaṃ
dhammānaṃ   ananuyogo   kusalānaṃ   dhammānaṃ   anuyogo  bhikkhave  akusalānaṃ
dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti.
     [98]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi   yo
evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave  anuyogo  kusalānaṃ
dhammānaṃ   ananuyogo   akusalānaṃ   dhammānaṃ   anuyogo  bhikkhave  kusalānaṃ
dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti.
                    Vaggo 1- navamo.
     [99]   Ajjhattikaṃ   bhikkhave   aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
pamādo pamādo bhikkhave mahato anatthāya saṃvattatīti.
     [100]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
appamādo appamādo bhikkhave mahato atthāya saṃvattatīti.
     [101]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
kosajjaṃ kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti.
     [102]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
viriyārambho viriyārambho bhikkhave mahato atthāya saṃvattatīti.
     [103]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti.
     [104]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
@Footnote: 1 Ma. Yu. pamādādivaggo.
Samanupassāmi .pe. Appicchatā bhikkhave mahato atthāya saṃvattatīti.
     [105]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti.
     [106]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti.
     [107]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   .pe.   ayoniso   manasikāro  bhikkhave  mahato  anatthāya
saṃvattatīti.
     [108]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.
     [109]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti.
     [110]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti.
     [111]   Bāhiraṃ   bhikkhave   aṅganti   karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
pāpamittatā pāpamittatā bhikkhave mahato anatthāya saṃvattatīti.
     [112]   Bāhiraṃ   bhikkhave   aṅganti   karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
kalyāṇamittatā kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.
     [113]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
anuyogo   akusalānaṃ   dhammānaṃ   ananuyogo  kusalānaṃ  dhammānaṃ  anuyogo
bhikkhave   akusalānaṃ   dhammānaṃ   ananuyogo   kusalānaṃ   dhammānaṃ   mahato
anatthāya saṃvattatīti.
     [114]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi  yaṃ  evaṃ  mahato  atthāya  saṃvattati  yathayidaṃ bhikkhave anuyogo
kusalānaṃ  dhammānaṃ  ananuyogo  akusalānaṃ  dhammānaṃ anuyogo bhikkhave kusalānaṃ
dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti.
     [115]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yo  evaṃ
saddhammassa   sammosāya  antaradhānāya  saṃvattati  yathayidaṃ  bhikkhave  pamādo
pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [116]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yo
evaṃ   saddhammassa   ṭhitiyā  asammosāya  anantaradhānāya  saṃvattati  yathayidaṃ
bhikkhave  appamādo  appamādo  bhikkhave  saddhammassa  ṭhitiyā  asammosāya
anantaradhānāya saṃvattatīti.
     [117]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yo  evaṃ
saddhammassa   sammosāya  antaradhānāya  saṃvattati  yathayidaṃ  bhikkhave  kosajjaṃ
kosajjaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [118]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yo
Evaṃ   saddhammassa   ṭhitiyā  asammosāya  anantaradhānāya  saṃvattati  yathayidaṃ
bhikkhave    viriyārambho    viriyārambho    bhikkhave   saddhammassa   ṭhitiyā
asammosāya anantaradhānāya saṃvattatīti.
     [119]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Mahicchatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [120]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Appicchatā   bhikkhave   saddhammassa   ṭhitiyā   asammosāya  anantaradhānāya
saṃvattatīti.
     [121]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Asantuṭṭhitā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [122]  Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Santuṭṭhitā
bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti.
     [123]  Nāhaṃ  bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Ayoniso
manasikāro bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [124]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Yoniso  manasikāro  bhikkhave  saddhammassa ṭhitiyā asammosāya anantaradhānāya
saṃvattatīti.
     [125]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Asampajaññaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [126]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Sampajaññaṃ   bhikkhave   saddhammassa   ṭhitiyā   asammosāya   anantaradhānāya
saṃvattatīti.
     [127]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Pāpamittatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [128]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Kalyāṇamittatā   bhikkhave  saddhammassa  ṭhitiyā  asammosāya  anantaradhānāya
saṃvattatīti.
     [129]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Anuyogo   bhikkhave   akusalānaṃ   dhammānaṃ   ananuyogo  kusalānaṃ  dhammānaṃ
saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [130]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yo
evaṃ   saddhammassa   ṭhitiyā  asammosāya  anantaradhānāya  saṃvattati  yathayidaṃ
bhikkhave   anuyogo   kusalānaṃ   dhammānaṃ   ananuyogo  akusalānaṃ  dhammānaṃ
anuyogo   bhikkhave   kusalānaṃ   dhammānaṃ   ananuyogo  akusalānaṃ  dhammānaṃ
saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. 1-
                      Vaggo dasamo.
     [131]  Yepi  2-  te  bhikkhave  bhikkhū adhammaṃ dhammoti dīpenti te
bhikkhave   bhikkhū   bahujanāhitāya   paṭipannā  bahujanāsukhāya  bahuno  janassa
anatthāya   ahitāya   dukkhāya  devamanussānaṃ  bahuñca  te  bhikkhave  bhikkhū
apuññaṃ pasavanti tecimaṃ saddhammaṃ antaradhāpentīti.
     [132]  Yepi  te  bhikkhave  bhikkhū  dhammaṃ  adhammoti dīpenti .pe.
@Footnote: 1 Ma. bāttiṃsatimaṃ catukkoṭṭhikaṃ niṭṭhitaṃ. Yu. catukkoṭṭhikaṃ niṭṭhitaṃ.
@2 Ma. Yu. sabbattha ye te.
Avinayaṃ   vinayoti   dīpenti   .pe.   vinayaṃ   avinayoti  dīpenti  .pe.
Abhāsitaṃ   alapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ   tathāgatenāti   dīpenti
.pe.    bhāsitaṃ   lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ   tathāgatenāti
dīpenti    .pe.    anāciṇṇaṃ    tathāgatena    āciṇṇaṃ   tathāgatenāti
dīpenti    .pe.    āciṇṇaṃ    tathāgatena    anāciṇṇaṃ   tathāgatenāti
dīpenti    .pe.    appaññattaṃ    tathāgatena   paññattaṃ   tathāgatenāti
dīpenti    .pe.    paññattaṃ    tathāgatena   appaññattaṃ   tathāgatenāti
dīpenti   te   bhikkhave   bhikkhū   bahujanāhitāya  paṭipannā  bahujanāsukhāya
bahuno   janassa   anatthāya  ahitāya  dukkhāya  devamanussānaṃ  bahuñca  te
bhikkhave bhikkhū apuññaṃ pasavanti tecimaṃ saddhammaṃ antaradhāpentīti.
                    [1]-
     [133]  Yepi  te  bhikkhave  bhikkhū  adhammaṃ  adhammoti  dīpenti te
bhikkhave   bhikkhū   bahujanahitāya   paṭipannā   bahujanasukhāya   bahuno  janassa
atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
     [134]  Yepi  te  bhikkhave  bhikkhū  dhammaṃ  dhammoti  dīpenti .pe.
Avinayaṃ   avinayoti   dīpenti   .pe.   vinayaṃ   vinayoti  dīpenti  .pe.
Abhāsitaṃ   alapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ  tathāgatenāti  dīpenti
.pe.   bhāsitaṃ   lapitaṃ  tathāgatena  bhāsitaṃ  lapitaṃ  tathāgatenāti  dīpenti
.pe.    anāciṇṇaṃ    tathāgatena    anāciṇṇaṃ   tathāgatenāti   dīpenti
.pe.    āciṇṇaṃ    tathāgatena    āciṇṇaṃ    tathāgatenāti    dīpenti
@Footnote: 1 Ma. dutiyapamādādivaggo dasamo. Yu. adhammādivaggo dasamo.
.pe.    Appaññattaṃ   tathāgatena   appaññattaṃ   tathāgatenāti   dīpenti
.pe.   paññattaṃ   tathāgatena   paññattaṃ   tathāgatenāti   dīpenti   te
bhikkhave   bhikkhū   bahujanahitāya   paṭipannā   bahujanasukhāya   bahuno  janassa
atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
                  Vaggo 1- ekādasamo.
     [135]   Yepi  te  bhikkhave  bhikkhū  anāpattiṃ  āpattīti  dīpenti
.pe.    āpattiṃ    anāpattīti    dīpenti    .pe.   lahukaṃ   āpattiṃ
garukā   āpattīti   dīpenti   .pe.   garukaṃ  āpattiṃ  lahukā  āpattīti
dīpenti   .pe.   duṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti   dīpenti
.pe.    aduṭṭhullaṃ   āpattiṃ   duṭṭhullā   āpattīti   dīpenti   .pe.
Sāvasesaṃ   āpattiṃ   anavasesā   āpattīti   dīpenti  .pe.  anavasesaṃ
āpattiṃ   sāvasesā   āpattīti   dīpenti   .pe.  sappaṭikammaṃ  āpattiṃ
appaṭikammā    āpattīti    dīpenti    .pe.    appaṭikammaṃ    āpattiṃ
sappaṭikammā   āpattīti   dīpenti   te   bhikkhave   bhikkhū  bahujanāhitāya
paṭipannā   bahujanāsukhāya   bahuno   janassa   anatthāya  ahitāya  dukkhāya
devamanussānaṃ   bahuñca   te   bhikkhave   bhikkhū   apuññaṃ  pasavanti  tecimaṃ
saddhammaṃ antaradhāpentīti.
     [136]  Yepi  te  bhikkhave  bhikkhū anāpattiṃ anāpattīti dīpenti te
bhikkhave   bhikkhū   bahujanahitāya   paṭipannā   bahujanasukhāya   bahuno  janassa
@Footnote: 1 Ma. adhammavaggo.
Atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
     [137]   Yepi   te  bhikkhave  bhikkhū  āpattiṃ  āpattīti  dīpenti
te   bhikkhave  bhikkhū  bahujanahitāya  paṭipannā  bahujanasukhāya  bahuno  janassa
atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
     [138]  Yepi  te  bhikkhave  bhikkhū  lahukaṃ  āpattiṃ lahukā āpattīti
dīpenti   .pe.   garukaṃ   āpattiṃ   garukā   āpattīti  dīpenti  .pe.
Duṭṭhullaṃ    āpattiṃ   duṭṭhullā   āpattīti   dīpenti   .p.   aduṭṭhullaṃ
āpattiṃ   aduṭṭhullā   āpattīti   dīpenti   .pe.   sāvasesaṃ  āpattiṃ
sāvasesā   āpattīti   dīpenti   .pe.  anavasesaṃ  āpattiṃ  anavasesā
āpattīti    dīpenti    .pe.    sappaṭikammaṃ    āpattiṃ    sappaṭikammā
āpattīti    dīpenti    .pe.    appaṭikammaṃ    āpattiṃ    appaṭikammā
āpattīti    dīpenti    te   bhikkhave   bhikkhū   bahujanahitāya   paṭipannā
bahujanasukhāya   bahuno   janassa   atthāya   hitāya   sukhāya  devamanussānaṃ
bahuñca te bhikkhave bhikkhū puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
                   Vaggo 1- dvādasamo.
                      Ekapuggalapāli
     [139]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
@Footnote: 1 anāpattivaggo.
Devamanussānaṃ   katamo  ekapuggalo  tathāgato  arahaṃ  sammāsambuddho  ayaṃ
kho   bhikkhave  ekapuggalo  loke  uppajjamāno  uppajjati  bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
     [140]   Ekapuggalassa   bhikkhave   pātubhāvo   dullabho  lokasmiṃ
katamassa   ekapuggalassa   tathāgatassa   arahato   sammāsambuddhassa  imassa
kho bhikkhave ekapuggalassa pātubhāvo dullabho sokasminti.
     [141]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
acchariyamanusso   katamo   ekapuggalo   tathāgato   arahaṃ  sammāsambuddho
ayaṃ    kho   bhikkhave   ekapuggalo   loke   uppajjamāno   uppajjati
acchariyamanussoti.
     [142]    Ekapuggalassa   bhikkhave   kālakiriyā   bahuno   janassa
anutappā    hoti    katamassa    ekapuggalassa    tathāgatassa    arahato
sammāsambuddhassa   imassa  kho  bhikkhave  ekapuggalassa  kālakiriyā  bahuno
janassa anutappā hotīti.
     [143]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
adutiyo  asahāyo  appaṭimo  appaṭisamo  appaṭibhāgo  1-  appaṭipuggalo
asamo   asamasamo   dipadānaṃ   aggo   katamo   ekapuggalo   tathāgato
arahaṃ    sammāsambuddho    ayaṃ    kho   bhikkhave   ekapuggalo   loke
uppajjamāno    uppajjati   adutiyo   asahāyo   appaṭimo   appaṭisamo
appaṭibhāgo appaṭipuggalo asamo asamasamo dipadānaṃ aggoti.
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
     [144]   Ekapuggalassa  bhikkhave  pātubhāvo  1-  mahato  cakkhussa
pātubhāvo    hoti    mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa    pātubhāvo    hoti    channaṃ    anuttariyānaṃ    pātubhāvo
hoti    catunnaṃ    paṭisambhidānaṃ   sacchikiriyā   hoti   anekadhātupaṭivedho
hoti       nānādhātupaṭivedho      hoti      vijjāvimuttiphalasacchikiriyā
hoti      sotāpattiphalasacchikiriyā      hoti     sakadāgāmiphalasacchikiriyā
hoti     anāgāmiphalasacchikiriyā    hoti    arahattaphalasacchikiriyā    hoti
katamassa     ekapuggalassa     tathāgatassa    arahato    sammāsambuddhassa
imassa   kho   bhikkhave   ekapuggalassa  pātubhāvo  2-  mahato  cakkhussa
pātubhāvo    hoti    mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa   pātubhāvo   hoti   channaṃ   anuttariyānaṃ   pātubhāvo  hoti
catunnaṃ    paṭisambhidānaṃ    sacchikiriyā   hoti   anekadhātupaṭivedho   hoti
nānādhātupaṭivedho       hoti      vijjāvimuttiphalasacchikiriyā      hoti
sotāpattiphalasacchikiriyā      hoti      sakadāgāmiphalasacchikiriyā     hoti
anāgāmiphalasacchikiriyā hoti arahattaphalasacchikiriyā hotīti.
     [145]   Nāhaṃ   bhikkhave   aññaṃ   akapuggalampi  samanupassāmi  yo
evaṃ   tathāgatena   anuttaraṃ  dhammacakkaṃ  pavattitaṃ  sammadeva  anuppavatteti
yathayidaṃ    bhikkhave    sārīputto    sārīputto    bhikkhave    tathāgatena
anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti.
                     Puggalavaggo 3-.
@Footnote: 1-2 Ma. Yu. pātubhāvā. 3 Ma. Yu. ekapuggalavaggo terasamo.
                       Etadaggapāli
     [146]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  rattaññūnaṃ yadidaṃ
aññākoṇḍañño  1-  .  mahāpaññānaṃ  yadidaṃ  sārīputto  .  iddhimantānaṃ
yadidaṃ   mahāmoggallāno   .   dhūtavādānaṃ   2-  yadidaṃ  mahākassapo .
Dibbacakkhukānaṃ    yadidaṃ   anuruddho   .   uccākulikānaṃ   yadidaṃ   bhaddiyo
kāḷigodhāyaputto    .    mañjussarānaṃ    yadidaṃ    lakuṇṭakabhaddiyo   .
Sīhanādikānaṃ    yadidaṃ    piṇḍolabhāradvājo    .    dhammakathikānaṃ   yadidaṃ
puṇṇo   mantāniputto   .   saṅkhittena   bhāsitassa   vitthārena   atthaṃ
vibhajantānaṃ yadidaṃ mahākaccānoti.
                      Vaggo paṭhamo.
     [147]  Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  manomayaṃ  kāyaṃ
abhinimminantānaṃ   yadidaṃ   cullapanthako   .  cetovivaṭṭakusalānaṃ  3-  yadidaṃ
cullapanthako  .  paññāvivaṭṭakusalānaṃ  4-  yadidaṃ mahāpanthako. Araṇavihārīnaṃ
yadidaṃ   subhūti   .   dakkhiṇeyyānaṃ   yadidaṃ   subhūti  .  āraññakānaṃ  yadidaṃ
revato   khadiravaniyo  .  jhāyīnaṃ  yadidaṃ  kaṅkhārevato  .  āraddhaviriyānaṃ
yadidaṃ    soṇo    koliviso    .   kalyāṇavākkaraṇānaṃ   yadidaṃ   soṇo
kuṭikaṇṇo    .    lābhīnaṃ    yadidaṃ   sīvalī   .   saddhādhimuttānaṃ   yadidaṃ
vakkalīti.
                      Vaggo dutiyo.
     [148]   Etadaggaṃ  bhikkhave  mama  sāvakānaṃ  bhikkhūnaṃ  sikkhākāmānaṃ
@Footnote: 1 Ma. aññāsikoṇḍañño .  2 Ma. Yu. dhutavādānaṃ. 3 Yu. cetovivaddhakusalānaṃ.
@4 Ma. saññāvivaṭṭakusalānaṃ. Yu. saññāvivaddhakusalānaṃ.
Yadidaṃ   rāhulo  .  saddhāpabbajitānaṃ  yadidaṃ  raṭṭhapālo  .  paṭhamaṃ  salākaṃ
gaṇhantānaṃ   yadidaṃ   kuṇḍadhāno   .   paṭibhāṇavantānaṃ  yadidaṃ  vaṅgīso .
Samantapāsādikānaṃ      yadidaṃ      upaseno      vaṅgantaputto     .
Senāsanapaññāpakānaṃ    yadidaṃ    dabbo    mallaputto    .    devatānaṃ
piyamanāpānaṃ   yadidaṃ   pilindavaccho   .   khippābhiññānaṃ   yadidaṃ   bāhiyo
dārucīriyo   .   cittakathikānaṃ  yadidaṃ  kumārakassapo  .  paṭisambhidappattānaṃ
yadidaṃ mahākoṭṭhitoti.
                      Vaggo tatiyo.
     [149]   Etadaggaṃ   bhikkhave   mama  sāvakānaṃ  bhikkhūnaṃ  bahussutānaṃ
yadidaṃ   ānando   .  satimantānaṃ  yadidaṃ  ānando  .  gatimantānaṃ  yadidaṃ
ānando   .   dhitimantānaṃ   yadidaṃ   ānando   .   upaṭṭhākānaṃ  yadidaṃ
ānando   .   mahāparisānaṃ   yadidaṃ   uruvelakassapo  .  kulappasādakānaṃ
yadidaṃ   kāḷudāyi  .  appābādhānaṃ  yadidaṃ  bakkulo  1-  .  pubbenivāsaṃ
anussarantānaṃ    yadidaṃ   sobhito   .   vinayadharānaṃ   yadidaṃ   upāli  .
Bhikkhunovādakānaṃ   yadidaṃ   nandako   .   indriyesu  guttadvārānaṃ  yadidaṃ
nando   .   bhikkhuovādakānaṃ   yadidaṃ  mahākappino  .  tejodhātukusalānaṃ
yadidaṃ   sāgato   .   paṭibhāṇeyyakānaṃ   yadidaṃ  rādho  .  lūkhacīvaradharānaṃ
yadidaṃ mogharājāti.
                     Vaggo catuttho.
@Footnote: 1 Ma. bākulo.
     [150]   Etadaggaṃ   bhikkhave   mama  sāvikānaṃ  bhikkhunīnaṃ  rattaññūnaṃ
yadidaṃ    mahāpajāpatī    gotamī   .   mahāpaññānaṃ   yadidaṃ   khemā  .
Iddhimantānaṃ   yadidaṃ   uppalavaṇṇā   .  vinayadharānaṃ  yadidaṃ  paṭācārā .
Dhammakathikānaṃ  yadidaṃ  dhammadinnā  .  jhāyīnaṃ  yadidaṃ  nandā. Āraddhaviriyānaṃ
yadidaṃ  soṇā  .  dibbacakkhukānaṃ  yadidaṃ  sakulā  1- . Khippābhiññānaṃ yadidaṃ
bhaddā  kuṇḍalakesā . Pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddā kapilānī 2-.
Mahābhiññappattānaṃ   yadidaṃ  bhaddā  kaccānā  3-  .  lūkhacīvaradharānaṃ  yadidaṃ
kisāgotamī. Saddhādhimuttānaṃ yadidaṃ sigālamātāti 4-.
                     Vaggo pañcamo.
     [151]   Etadaggaṃ   bhikkhave   mama   sāvakānaṃ  upāsakānaṃ  paṭhamaṃ
saraṇaṃ   gacchantānaṃ   yadidaṃ   tapussabhallikā   vāṇijā  .  dāyakānaṃ  yadidaṃ
sudatto   gahapati   anāthapiṇḍiko   .  dhammakathikānaṃ  yadidaṃ  citto  gahapati
macchikasaṇḍiko   5-   .   catūhi   saṅgahavatthūhi  parisaṃ  saṃgaṇhantānaṃ  yadidaṃ
hatthako   āḷavako   .   paṇītadāyakānaṃ   yadidaṃ   mahānāmo  sakko .
Manāpadāyakānaṃ   yadidaṃ   uggo   gahapati   vesāliko  .  saṅghupaṭṭhākānaṃ
yadidaṃ  6-  uggato  gahapati. Aveccappasannānaṃ yadidaṃ sūro ambaṭṭho 7-.
Puggalappasannānaṃ   yadidaṃ   jīvako   komārabhacco   .  vissāsakānaṃ  yadidaṃ
nakulapitā gahapatīti.
                      Vaggo chaṭṭho.
@Footnote: 1 Ma. bakulā. 2 Ma. kāpilānī. 3 Ma. bhaddakaccānā. 4 siṅgālakamātā.
@5 macchikāsaṇdiko .  6 Ma. hatthigāmako. 7 Ma. surabandho.
     [152]  Etadaggaṃ  bhikkhave  mama  sāvikānaṃ  upāsikānaṃ  paṭhamaṃ saraṇaṃ
gacchantīnaṃ  yadidaṃ  sujātā  senānidhītā  1-  .  dāyikānaṃ  yadidaṃ  visākhā
migāramātā   .  bahussutānaṃ  yadidaṃ  khujjuttarā  .  mettāvihārīnaṃ  yadidaṃ
sāmāvatī   .   jhāyīnaṃ   yadidaṃ   uttarā   nandamātā  .  paṇītadāyikānaṃ
yadidaṃ    suppavāsā   koliyadhītā   .   gilānupaṭṭhākīnaṃ   yadidaṃ   suppiyā
upāsikā   .  aveccappasannānaṃ  yadidaṃ  kātiyānī  .  vissāsikānaṃ  yadidaṃ
nakulamātā   gahapatānī   .   anussavappannānaṃ   yadidaṃ   kālī   upāsikā
kuraragharikāti 2-.
                    Vaggo sattamo. 3-
                       Aṭṭhānapāli
     [153]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   niccato   upagaccheyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci saṅkhāraṃ niccato
upagaccheyya ṭhānametaṃ vijjatīti.
     [154]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   kañci   saṅkhāraṃ   sukhato   upagaccheyya   netaṃ   ṭhānaṃ  vijjati
ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  kañci  saṅkhāraṃ sukhato
upagaccheyya ṭhānametaṃ vijjatīti.
     [155]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
@Footnote: 1 Ma. seniyadhītā. 2 Ma. kulagharikā. 3 Ma. etadaggavaggo niṭṭhito.
Puggalo   kañci   dhammaṃ   attato   upagaccheyya   netaṃ   ṭhānaṃ   vijjati
ṭhānañca   kho   etaṃ   bhikkhave   vijjati   yaṃ   puthujjano   kañci  dhammaṃ
attato upagaccheyya ṭhānametaṃ vijjatīti.
     [156]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   mātaraṃ   jīvitā   voropeyya   netaṃ   ṭhānaṃ  vijjati  ṭhānañca
kho   etaṃ   bhikkhave  vijjati  yaṃ  puthujjano  mātaraṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [157]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   pitaraṃ   jīvitā   voropeyya   netaṃ   ṭhānaṃ   vijjati  ṭhānañca
kho   etaṃ   bhikkhave   vijjati  yaṃ  puthujjano  pitaraṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [158]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   arahantaṃ   jīvitā   voropeyya   netaṃ  ṭhānaṃ  vijjati  ṭhānañca
kho   etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  arahantaṃ  jīvitā  voropeyya
ṭhānametaṃ vijjatīti.
     [159]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo  tathāgatassa  duṭṭhena  cittena  1- lohitaṃ uppādeyya netaṃ  ṭhānaṃ
vijjati   ṭhānañca   kho  etaṃ  bhikkhave  vijjati  yaṃ  puthujjano  tathāgatassa
duṭṭhena cittena 2- lohitaṃ uppādeyya ṭhānametaṃ vijjatīti.
@Footnote: 1-2 Ma. paduṭṭhacitto.
     [160]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   saṅghaṃ   bhindeyya   netaṃ   ṭhānaṃ   vijjati  ṭhānañca  kho  etaṃ
bhikkhave vijjati yaṃ puthujjano saṅghaṃ bhindeyya ṭhānametaṃ vijjatīti.
     [161]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   diṭṭhisampanno
puggalo   aññaṃ   satthāraṃ   uddiseyya   netaṃ   ṭhānaṃ   vijjati  ṭhānañca
kho   etaṃ   bhikkhave   vijjati  yaṃ  puthujjano  aññaṃ  satthāraṃ  uddiseyya
ṭhānametaṃ vijjatīti.
     [162]  Aṭṭhānametaṃ  bhikkhave  anavakāso  yaṃ ekissā lokadhātuyā
dve   arahanto   sammāsambuddhā   apubbaṃ   acarimaṃ   uppajjeyyuṃ  netaṃ
ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ   bhikkhave   vijjati  yaṃ  ekissā
lokadhātuyā   eko  1-   arahaṃ  sammāsambuddho  uppajjeyya  ṭhānametaṃ
vijjatīti.
                      Vaggo paṭhamo.
     [163]  Aṭṭhānametaṃ  bhikkhave  anavakāso  yaṃ ekissā lokadhātuyā
dve    rājāno    cakkavattī    apubbaṃ   acarimaṃ   uppajjeyyuṃ   netaṃ
ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ   bhikkhave   vijjati  yaṃ  ekissā
lokadhātuyā eko rājā cakkavatti uppajjeyya ṭhānametaṃ vijjatīti.
     [164]   Aṭṭhānametaṃ  bhikkhave  anavakāso  yaṃ  itthī  arahaṃ  assa
sammāsambuddho   netaṃ   ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ  bhikkhave
vijjati yaṃ puriso arahaṃ assa sammāsambuddho ṭhānametaṃ vijjatīti.
@Footnote: 1 Ma. ekova.
     [165]  Aṭṭhānametaṃ  bhikkhave  anavakāso  yaṃ  itthī  rājā  assa
cakkavatti    netaṃ    ṭhānaṃ    vijjati   ṭhānañca   kho   etaṃ   bhikkhave
vijjati yaṃ puriso rājā assa cakkavatti ṭhānametaṃ vijjatīti.
     [166]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  itthī  sakkattaṃ
kāreyya   .pe.   mārattaṃ   kāreyya   .pe.   brahmattaṃ   kāreyya
netaṃ   ṭhānaṃ   vijjati   ṭhānañca  kho  etaṃ  bhikkhave  vijjati  yaṃ  puriso
sakkattaṃ    kāreyya   .pe.   mārattaṃ   kāreyya   .pe.   brahmattaṃ
kāreyya ṭhānametaṃ vijjatīti.
     [167]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  kāyaduccaritassa
iṭṭho   kanto   manāpo   vipāko   nibbatteyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca   kho   etaṃ   bhikkhave   vijjati   yaṃ   kāyaduccaritassa  aniṭṭho
akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
     [168] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ vacīduccaritassa .pe.
     [169]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  manoduccaritassa
iṭṭho   kanto   manāpo   vipāko   nibbatteyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca   kho   etaṃ   bhikkhave   vijjati   yaṃ   manoduccaritassa  aniṭṭho
akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
                      Vaggo dutiyo.
     [170]   Aṭṭhānametaṃ    bhikkhave   anavakāso   yaṃ  kāyasucaritassa
aniṭṭho   akanto   amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjati
Ṭhānañca   kho   etaṃ  bhikkhave  vijjati  yaṃ  kāyasucaritassa  iṭṭho  kanto
manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
     [171] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ vacīsucaritassa .pe.
     [172]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   manosucaritassa
aniṭṭho   akanto   amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjati
ṭhānañca   kho   etaṃ  bhikkhave  vijjati  yaṃ  manosucaritassa  iṭṭho  kanto
manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
     [173]   Aṭṭhānametaṃ   bhikkhave  anavakāso  yaṃ  kāyaduccaritasamaṅgī
tannidānā   tappaccayā   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjeyya    netaṃ   ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ   bhikkhave
vijjati   yaṃ   kāyaduccaritasamaṅgī   tannidānā  tappaccayā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   ṭhānametaṃ
vijjatīti.
     [174]   Aṭṭhānametaṃ   bhikkhave   anavakāso  yaṃ  vacīduccaritasamaṅgī
.pe.
     [175]   Aṭṭhānametaṃ   bhikkhave  anavakāso  yaṃ  manoduccaritasamaṅgī
tannidānā   tappaccayā   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjeyya    netaṃ   ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ   bhikkhave
vijjati   yaṃ   manoduccaritasamaṅgī   tannidānā  tappaccayā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   ṭhānametaṃ
Vijjatīti.
     [176]   Aṭṭhānametaṃ   bhikkhave   anavakāso  yaṃ  kāyasucaritasamaṅgī
tannidānā   tappaccayā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ  ṭhānaṃ  vijjati  ṭhānañca  kho  etaṃ
bhikkhave   vijjati   yaṃ   kāyasucaritasamaṅgī  tannidānā  tappaccayā  kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti.
     [177]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  vacīsucaritasamaṅgī
.pe.
     [178]   Aṭṭhānametaṃ   bhikkhave   anavakāso  yaṃ  manosucaritasamaṅgī
tannidānā   tappaccayā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ  ṭhānaṃ  vijjati  ṭhānañca  kho  etaṃ
bhikkhave   vijjati   yaṃ   manosucaritasamaṅgī  tannidānā  tappaccayā  kāyassa
bhedā    parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjeyya   ṭhānametaṃ
vijjatīti.
                    Vaggo tatiyo. 1-
                   Aparā ekadhammādipāli
     [179]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  ekantanibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
katamo   ekadhammo  buddhānussati  ayaṃ  kho  bhikkhave  ekadhammo  bhāvito
bahulīkato   ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya
@Footnote: 1 Ma. aṭṭhānapāli niṭṭhitā.
Sambodhāya nibbānāya saṃvattatīti.
     [180]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  ekantanibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
katamo  ekadhammo  dhammānussati  ...  saṅghānussati  ... Sīlānussati ...
Cāgānussati  ...  devatānussati  ... Ānāpānasati 1- ... Maraṇasati 2-
kāyagatāsati  ...  upasamānussati  ayaṃ  kho  bhikkhave  ekadhammo  bhāvito
bahulīkato     ekantanibbidāya     virāgāya     nirodhāya     upasamāya
abhiññāya sambodhāya nibbānāya saṃvattatīti.
                      Vaggo paṭhamo.
     [181]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   akusalā   dhammā  uppajjanti  uppannā  vā  akusalā
dhammā   bhiyyobhāvāya  vepullāya  saṃvattanti  yathayidaṃ  bhikkhave  micchādiṭṭhi
micchādiṭṭhikassa   bhikkhave   anuppannā  ceva  akusalā  dhammā  uppajjanti
uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantīti.
     [182]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti   uppannā  vā  kusalā
dhammā    bhiyyobhāvāya    vepullāya    saṃvattanti    yathayidaṃ    bhikkhave
sammādiṭṭhi    sammādiṭṭhikassa    bhikkhave    anuppannā    ceva   kusalā
dhammā    uppajjanti    uppannā   ca   kusalā   dhammā   bhiyyobhāvāya
vepullāya saṃvattantīti.
@Footnote: 1-2 Ma. ānāpānassati ... maraṇassati ...
     [183]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   nuppajjanti   uppannā  vā  kusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave   micchādiṭṭhi   micchādiṭṭhikassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  nuppajjanti  uppannā  ca
kusalā dhammā parihāyantīti.
     [184]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   akusalā   dhammā  nuppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave   sammādiṭṭhi   sammādiṭṭhikassa
bhikkhave   anuppannā   ceva   akusalā  dhammā  nuppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [185]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   micchādiṭṭhi   uppajjati   uppannā   vā   micchādiṭṭhi
pavaḍḍhati   yathayidaṃ   bhikkhave   ayoniso   manasikāro   ayoniso  bhikkhave
manasikaroto   anuppannā   ceva   micchādiṭṭhi   uppajjati   uppannā  ca
micchādiṭṭhi pavaḍḍhatīti.
     [186]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   sammādiṭṭhi   uppajjati   uppannā   vā   sammādiṭṭhi
pavaḍḍhati    yathayidaṃ   bhikkhave   yoniso   manasikāro   yoniso   bhikkhave
manasikaroto   anuppannā   ceva   sammādiṭṭhi   uppajjati   uppannā  ca
sammādiṭṭhi pavaḍḍhatīti.
     [187]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi yenevaṃ 1-
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    yathayidaṃ    bhikkhave    micchādiṭṭhi   micchādiṭṭhiyā   bhikkhave
samannāgatā  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ upapajjantīti.
     [188]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi yenevaṃ 2-
sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjanti
yathayidaṃ   bhikkhave  sammādiṭṭhi  sammādiṭṭhiyā  bhikkhave  samannāgatā  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti 3-.
     [189]  Micchādiṭṭhikassa  bhikkhave  purisapuggalassa  yañceva  kāyakammaṃ
yathādiṭṭhisamattaṃ   samādinnaṃ   yañca   vacīkammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ
yañca   manokammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ  yā  ca  cetanā  yā  ca
patthanā  yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe  te  dhammā aniṭṭhāya
akantāya   amanāpāya   ahitāya   dukkhāya   saṃvattanti   taṃ  kissa  hetu
diṭṭhi   hi  4-  bhikkhave  pāpikā  .  seyyathāpi  bhikkhave  nimbabījaṃ  vā
kosātakībījaṃ  vā  tittakalābubījaṃ  vā  allāya  paṭhaviyā  nikkhittaṃ  yañceva
paṭhavīrasaṃ   upādiyati   yañca   āporasaṃ   upādiyati  sabbantaṃ  tittakattāya
kaṭukattāya  asātattāya  saṃvattati  taṃ  kissa  hetu  bījaṃ  hi  5-  bhikkhave
pāpakaṃ   evameva   kho  bhikkhave  micchādiṭṭhikassa  purisapuggalassa  yañceva
kāyakammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ   yañca   vacīkammaṃ   yathādiṭṭhisamattaṃ
@Footnote:1,2 Ma. evaṃsaddo natthi. 3 Ma. sabbattha uppajjantīti. 4-5 Ma. hissa.
@ito paraṃ īdisameva.
Samādinnaṃ    yañca    manokammaṃ    yathādiṭṭhisamattaṃ   samādinnaṃ   yā   ca
cetanā  yā  ca  patthanā  yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe te
dhammā   aniṭṭhāya   akantāya   amanāpāya   ahitāya  dukkhāya  saṃvattanti
taṃ kissa hetu diṭṭhi hi bhikkhave pāpikāti.
     [190]  Sammādiṭṭhikassa  bhikkhave  purisapuggalassa  yañceva  kāyakammaṃ
yathādiṭṭhisamattaṃ   samādinnaṃ   yañca   vacīkammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ
yañca   manokammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ  yā  ca  cetanā  yā  ca
patthanā  yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe  te  dhammā  iṭṭhāya
kantāya   manāpāya   hitāya   sukhāya   saṃvattanti  taṃ  kissa  hetu  diṭṭhi
hi  bhikkhave  bhaddikā  .  seyyathāpi  bhikkhave  ucchubījaṃ  vā  sālibījaṃ vā
maddikābījaṃ   vā  allāya  paṭhaviyā  nikkhittaṃ  yañceva  paṭhavīrasaṃ  upādiyati
yañca     āporasaṃ    upādiyati    sabbantaṃ    madhurattāya    sātattāya
asecanakattāya   saṃvattati   taṃ   kissa   hetu   bījaṃ  hi  bhikkhave  bhaddakaṃ
evameva    kho    bhikkhave    sammādiṭṭhikassa   purisapuggalassa   yañceva
kāyakammaṃ       yathādiṭṭhisamattaṃ      samādinnaṃ      yañca      vacīkammaṃ
yathādiṭṭhisamattaṃ     samādinnaṃ     yañca     manokammaṃ     yathādiṭṭhisamattaṃ
samādinnaṃ   yā   ca   cetanā   yā   ca  patthanā  yo  ca  paṇidhi  ye
ca    saṅkhārā   sabbe   te   dhammā   iṭṭhāya   kantāya   manāpāya
hitāya    sukhāya   saṃvattanti   taṃ   kissa   hetu   diṭṭhi   hi   bhikkhave
bhaddikāti.
                      Vaggo dutiyo.
     [191]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
bahujanāhitāya    bahujanāsukhāya    bahuno    janassa   anatthāya   ahitāya
dukkhāya    devamanussānaṃ    katamo   ekapuggalo   micchādiṭṭhiko   hoti
viparītadassano    so    bahujanaṃ    saddhammā   vuṭṭhāpetvā   asaddhamme
patiṭṭhāpeti   ayaṃ   kho   bhikkhave   ekapuggalo   loke  uppajjamāno
uppajjati      bahujanāhitāya      bahujanāsukhāya      bahuno     janassa
anatthāya ahitāya dukkhāya devamanussānanti.
     [192]   Ekapuggalo   bhikkhave   loke  uppajjamāno  uppajjati
bahujanahitāya     bahujanasukhāya     bahuno    janassa    atthāya    hitāya
sukhāya      devamanussānaṃ     katamo     ekapuggalo     sammādiṭṭhiko
hoti    aviparītadassano    so    bahujanaṃ    asaddhammā    vuṭṭhāpetvā
saddhamme    patiṭṭhāpeti    ayaṃ   kho   bhikkhave   ekapuggalo   loke
uppajjamāno     uppajjati     bahujanahitāya     bahujanasukhāya     bahuno
janassa atthāya hitāya sukhāya devamanussānanti.
     [193]   Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
mahāsāvajjaṃ     yathayidaṃ     bhikkhave     micchādiṭṭhi    micchādiṭṭhiparamāni
bhikkhave vajjānīti 1-.
     [194]    Nāhaṃ    bhikkhave    aññaṃ   ekapuggalaṃpi   samanupassāmi
yo     evaṃ     bahujanāhitāya    paṭipanno    bahujanāsukhāya    bahuno
janassa       anatthāya       ahitāya      dukkhāya      devamanussānaṃ
yathayidaṃ    bhikkhave    makkhali    moghapuriso    .   seyyathāpi   bhikkhave
nadīmukhe    khipaṃ    uḍḍeyya    bahunnaṃ    macchānaṃ    ahitāya   dukkhāya
anayāya    byasanāya    evameva   kho   bhikkhave   makkhali   moghapuriso
@Footnote: 1 Ma. mahāsāvajjānīti.
Manussakhipammaññe       loke      uppanno      bahunnaṃ      sattānaṃ
ahitāya dukkhāya anayāya byasanāyāti.
     [195]  Durakkhāte  bhikkhave  dhammavinaye  yo  ca  samādapeti yañca
samādapeti   yo   ca   samādapito   tathattāya   paṭipajjati   sabbe  te
bahuṃ    apuññaṃ    pasavanti   taṃ   kissa   hetu   durakkhātattā   bhikkhave
dhammassāti.
     [196]  Svākkhāte  bhikkhave  dhammavinaye  yo  ca samādapeti yañca
samādapeti   yo   ca   samādapito    tathattāya   paṭipajjati  sabbe  te
bahuṃ    puññaṃ    pasavanti   taṃ   kissa   hetu   svākkhātattā   bhikkhave
dhammassāti.
     [197]  Durakkhāte  bhikkhave  dhammavinaye dāyakena mattā jānitabbā
no paṭiggāhakena taṃ kissa hetu durakkhātattā bhikkhave dhammassāti.
     [198]   Svākkhāte   bhikkhave  dhammavinaye  paṭiggāhakena  mattā
jānitabbā   no   dāyakena   taṃ   kissa  hetu  svākkhātattā  bhikkhave
dhammassāti.
     [199]   Durakkhāte  bhikkhave  dhammavinaye  yo  āraddhaviriyo  so
dukkhaṃ viharati taṃ kissa hetu durakkhātattā bhikkhave dhammassāti.
     [200]  Svākkhāte  bhikkhave  dhammavinaye  yo  kusīto  so  dukkhaṃ
viharati taṃ kissa hetu svākkhātattā bhikkhave dhammassāti.
     [201]   Durakkhāte   bhikkhave  dhammavinaye  yo  kusīto  so  sukhaṃ
Viharati taṃ kissa hetu durakkhātattā bhikkhave dhammassāti.
     [202]  Svākkhāte  bhikkhave  dhammavinaye  yo  āraddhaviviyo  so
sukhaṃ viharati taṃ kissa hetu svākkhātattā bhikkhave dhammassāti.
     [203]  Seyyathāpi  bhikkhave  appamattakopi  gūtho  duggandho  hoti
evameva   kho   ahaṃ  bhikkhave  appamattakaṃpi  bhavaṃ  na  vaṇṇemi  antamaso
accharāsaṃghātamattaṃpīti.
     [204]   Seyyathāpi   bhikkhave  appamattakaṃpi  muttaṃ  duggandhaṃ  hoti
...  appamattakopi  kheḷo  duggandho  hoti  ...  appamattakopi  pubbo
duggandho   hoti   ...   appamattakaṃpi  lohitaṃ  duggandhaṃ  hoti  evameva
kho    ahaṃ    bhikkhave    appamattakaṃpi   bhavaṃ   na   vaṇṇemi   antamaso
accharāsaṃghātamattaṃpīti.
                      Vaggo tatiyo.
     [205]    Seyyathāpi   bhikkhave   appamattakaṃ   imasmiṃ   jambūdīpe
ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ  pokkharaṇīrāmaṇeyyakaṃ
athakho   etadeva   bahutaraṃ  yadidaṃ  ukkūlavikūlaṃ  nadīviduggaṃ  khāṇukaṇṭakaṭṭhānaṃ
pabbatavisamaṃ   evameva   kho  bhikkhave  appakā  te  sattā  ye  thalajā
athakho  eteva  sattā  bahutarā  ye  odakā  .  evameva kho bhikkhave
appakā   te   sattā   ye   manussesu  paccājāyanti  athakho  eteva
sattā   bahutarā   ye   aññatra  manussehi  paccājāyanti  .  evameva
kho  bhikkhave  appakā  te  sattā  ye  majjhimesu janapadesu paccājāyanti
Athakho  eteva  sattā  bahutarā  ye  paccantimesu janapadesu paccājāyanti
aviññātāresu  milakkhesu  .  evameva  kho  bhikkhave  appakā te sattā
ye  paññavanto  ajaḷā  aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ
athakho     eteva     sattā    bahutarā    ye    duppaññā    jaḷā
eḷamūgā   na   paṭibalā   subhāsitadubbhāsitassa  atthamaññātuṃ  .  evameva
kho  bhikkhave  appakā  te  sattā  ye ariyena paññācakkhunā samannāgatā
athakho  eteva  sattā  bahutarā  ye  avijjāgatā  sammūḷhā. Evameva
kho   bhikkhave    appakā   te  sattā  ye  labhanti  tathāgataṃ  dassanāya
athakho   eteva   sattā   bahutarā  ye  na  labhanti  tathāgataṃ  dassanāya
evameva  kho  bhikkhave  appakā  te  sattā  ye labhanti tathāgatappaveditaṃ
dhammavinayaṃ   savanāya   athakho   eteva  sattā  bahutarā  ye  na  labhanti
tathāgatappaveditaṃ  dhammavinayaṃ  savanāya  .  evameva  kho  bhikkhave  appakā
te  sattā  ye  sutvā  dhammaṃ  dhārenti  athakho  eteva sattā bahutarā
ye sutvā dhammaṃ na dhārenti.
     {205.1}  Evameva  kho  bhikkhave  appakā  te sattā ye dhatānaṃ
dhammānaṃ   atthaṃ   upaparikkhanti    athakho   eteva  sattā  bahutarā  ye
dhatānaṃ   dhammānaṃ   atthaṃ   na   upaparikkhanti  .  evameva  kho  bhikkhave
appakā   te   sattā   ye   atthamaññāya   dhammamaññāya   dhammānudhammaṃ
paṭipajjanti    athakho    eteva   sattā   bahutarā   ye   atthamaññāya
dhammamaññāya   dhammānudhammaṃ   na   paṭipajjanti  .  evameva  kho  bhikkhave
appakā  te  sattā  ye  saṃvejanīyesu  ṭhānesu  saṃvijanti  athakho eteva
Sattā  bahutarā  ye  saṃvejanīyesu  ṭhānesu  na  saṃvijanti . Evameva kho
bhikkhave   appakā   te  sattā  ye  saṃviggā  yoniso  padahanti  athakho
eteva  sattā  bahutarā  ye  saṃviggā  yoniso  na  padahanti. Evameva
kho  bhikkhave  appakā  te  sattā  ye  vavassaggārammaṇaṃ  karitvā labhanti
samādhiṃ   labhanti   cittassekaggataṃ   athakho  eteva  sattā  bahutarā  ye
vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ na labhanti cittassekaggataṃ.
     {205.2}   Evameva   kho   bhikkhave  appakā  te  sattā  ye
annaggarasaggānaṃ    lābhino   athakho   eteva   sattā   bahutarā   ye
annaggarasaggānaṃ   na   lābhino   uñchena   kapālabhattena   yāpenti .
Evameva  kho  bhikkhave  appakā  te  sattā  ye  attharasassa dhammarasassa
vimuttirasassa   lābhino  athakho  eteva  sattā  bahutarā  ye  attharasassa
dhammarasassa   vimuttirasassa   na   lābhino  .  tasmā  tiha  bhikkhave  evaṃ
sikkhitabbaṃ   attharasassa   dhammarasassa   vimuttirasassa   lābhino  bhavissāmāti
evaṃ hi vo bhikkhave sikkhitabbanti.
     [206]    Seyyathāpi   bhikkhave   appamattakaṃ   imasmiṃ   jambūdīpe
ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ  pokkharaṇīrāmaṇeyyakaṃ
athakho   etadeva   bahutaraṃ  yadidaṃ  ukkūlavikūlaṃ  nadīviduggaṃ  khāṇukaṇṭakaṭṭhānaṃ
pabbatavisamaṃ   evameva  kho  bhikkhave  appakā  te  sattā  ye  manussā
cutā   manussesu   paccājāyanti   athakho  eteva  sattā  bahutarā  ye
manussā   cutā   niraye   paccājāyanti   tiracchānayoniyā  paccājāyanti
pittivisaye  1-  paccājāyanti . Evameva kho bhikkhave appakā te sattā
@Footnote: 1 Ma. pettivisaye. sabbattha īdisameva.
Ye   manussā   cutā   devesu   paccājāyanti  athakho  eteva  sattā
bahutarā   ye   manussā   cutā   niraye  paccājāyanti  tiracchānayoniyā
paccājāyanti   pittivisaye   paccājāyanti   .   evameva  kho  bhikkhave
appakā  te  sattā  ye devā cutā devesu paccājāyanti athakho eteva
sattā  bahutarā  ye  devā  cutā  niraye  paccājāyanti tiracchānayoniyā
paccājāyanti   pittivisaye   paccājāyanti   .   evameva  kho  bhikkhave
appakā   te   sattā   ye   devā   cutā   manussesu  paccājāyanti
athakho  eteva  sattā  bahutarā  ye  devā  cutā  niraye paccājāyanti
tiracchānayoniyā     paccājāyanti     pittivisaye    paccājāyanti   .
Evameva  kho  bhikkhave  appakā  te  sattā  ye  nirayā cutā manussesu
paccājāyanti   athakho   eteva   sattā   bahutarā   ye  nirayā  cutā
niraye        paccājāyanti       tiracchānayoniyā       paccājāyanti
pittivisaye paccājāyanti.
     {206.1}  Evameva  kho  bhikkhave  appakā  te sattā ye nirayā
cutā   devesu   paccājāyanti   athakho   eteva  sattā  bahutarā  ye
nirayā   cutā   niraye   paccājāyanti   tiracchānayoniyā   paccājāyanti
pittivisaye    paccājāyanti    .   evameva   kho   bhikkhave   appakā
te   sattā   ye   tiracchānayoniyā   cutā   manussesu   paccājāyanti
athakho     eteva     sattā     bahutarā     ye    tiracchānayoniyā
cutā     niraye     paccājāyanti     tiracchānayoniyā    paccājāyanti
pittivisaye     paccājāyanti     .     evameva     kho     bhikkhave
appakā    te    sattā    ye    tiracchānayoniyā    cutā   devesu
Paccājāyanti   athakho   eteva   sattā  bahutarā  ye  tiracchānayoniyā
cutā   niraye   paccājāyanti   tiracchānayoniyā   paccāyanti  pittivisaye
paccājāyanti   .   evameva   kho  bhikkhave  appakā  te  sattā  ye
pittivisayā   cutā   manussesu   paccājāyanti   athakho   eteva  sattā
bahutarā   ye   pittivisayā  cutā  niraye  paccājāyanti  tiracchānayoniyā
paccājāyanti     pittivisaye    paccājāyanti    .    evameva    kho
bhikkhave    appakā   te   sattā   ye   pittivisayā   cutā   devesu
paccājāyanti    athakho   eteva   sattā   bahutarā   ye   pittivisayā
cutā     niraye     paccājāyanti     tiracchānayoniyā    paccājāyanti
pittivisaye paccājāyanti.
                   Vaggo catuttho. [1]-
                    Pasādakaradhammādipāli
     [207]   Addhamidaṃ   bhikkhave   lābhānaṃ   yadidaṃ   āraññakattaṃ  2-
piṇḍapātikattaṃ        paṃsukūlikattaṃ        tecīvarikattaṃ       dhammakathikattaṃ
vinayadharakattaṃ    bāhusaccaṃ    thāvareyyaṃ   ākappasampadā   parivārasampadā
mahāparivāratā    kulaputti    3-    vaṇṇapokkharatā   kalyāṇavākkaraṇatā
appicchatā appābādhatāti.
     [208]    Accharāsaṅghātamattaṃpi    ce    bhikkhave   bhikkhu   paṭhamaṃ
jhānaṃ   bhāveti   ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno  viharati
satthusāsanakaro      ovādapaṭikaro     amoghaṃ     raṭṭhapiṇḍaṃ     bhuñjati
ko pana vādo ye naṃ bahulīkarontīti.
     [209]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu dutiyaṃ jhānaṃ bhāveti
@Footnote: 1 Ma. jambudīpapeyyālo niṭṭhito. 2 Ma. araññikattaṃ. 3 Ma. Yu. kolaputti.
...   Tatiyaṃ  jhānaṃ  bhāveti  ...  catutthaṃ  jhānaṃ  bhāveti  ...  mettaṃ
cetovimuttiṃ   bhāveti   ...   karuṇaṃ  cetovimuttiṃ  bhāveti  ...  muditaṃ
cetovimuttiṃ  bhāveti  ...  upekkhaṃ  cetovimuttiṃ  bhāveti  ...  kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   ...   vedanāsu  vedanānupassī  viharati  .pe.  citte
cittānupassī   viharati   .pe.   dhammesu   dhammānupassī   viharati  ātāpī
sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ  ...  anuppannānaṃ
pāpakānaṃ   akusalānaṃ  dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati  cittaṃ  paggaṇhāti  padahati  ...  uppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ paggaṇhāti
padahati   ...   anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya  chandaṃ  janeti
vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti  padahati  ...  uppannānaṃ
kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya  vepullāya bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati
     {209.1}    ...    chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti  ...  viriyasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  ...
Cittasamādhipadhānasaṅkhārasamannāgataṃ      iddhipādaṃ      bhāveti      ...
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  ...  saddhindriyaṃ
bhāveti  ...  viriyindriyaṃ bhāveti ... Satindriyaṃ bhāveti ... Samādhindriyaṃ
bhāveti ... Paññindriyaṃ bhāveti ... Saddhābalaṃ bhāveti ... Viriyabalaṃ bhāveti ...
Satibalaṃ   bhāveti   ...   samādhibalaṃ   bhāveti  ...  paññābalaṃ  bhāveti
...  satisambojjhaṅgaṃ  bhāveti  ...  dhammavicayasambojjhaṅgaṃ  bhāveti  ...
Viriyasambojjhaṅgaṃ  bhāveti  ...  pītisambojjhaṅgaṃ  bhāveti  ...  passaddhi-
sambojjhaṅgaṃ  bhāveti  ...  samādhisambojjhaṅgaṃ  bhāveti  ... Upekkhā-
sambojjhaṅgaṃ   bhāveti   ...  sammādiṭṭhiṃ  bhāveti  ...  sammāsaṅkappaṃ
bhāveti   ...  sammāvācaṃ  bhāveti  ...  sammākammantaṃ  bhāveti  ...
Sammāājīvaṃ  bhāveti  ...  sammāvāyāmaṃ  bhāveti ... Sammāsatiṃ bhāveti
... Sammāsamādhiṃ bhāveti ...
     [210]   Ajjhattaṃ   rūpasaññī   bahiddhā   rūpāni  passati  parittāni
suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃ   saññī
hoti ...
     [211]   Ajjhattaṃ  rūpasaññī  bahiddhā  rūpāni  passati  appamāṇāni
suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃ   saññī
hoti ...
     [212]   Ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni
suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃ   saññī
hoti ...
     [213]     Ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni    passati
appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya     jānāmi
passāmīti evaṃ saññī hoti ...
     [214]   Ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati  nīlāni
nīlavaṇṇāni    nīlanidassanāni    nīlanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti evaṃ saññī hoti ...
     [215]   Ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati  pītāni
pītavaṇṇāni    pītanidassanāni    pītanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti evaṃ saññī hoti ...
     [216]   Ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  lohitakāni
lohitakavaṇṇāni    lohitakanidassanāni    lohitakanibhāsāni   tāni   abhibhuyya
jānāmi passāmīti evaṃ saññī hoti ...
     [217]   Ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  odātāni
odātavaṇṇāni    odātanidassanāni    odātanibhāsāni   tāni   abhibhuyya
jānāmi passāmīti evaṃ saññī hoti ... Rūpī rūpāni passati ...
     [218]   Ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   ...
Subhanteva adhimutto hoti ...
     [219]   Sabbaso  rūpasaññānaṃ  samatikkamā  paṭighasaññānaṃ  atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja viharati ...
     [220]    Sabbaso    ākāsānañcāyatanaṃ    samatikkamma    anantaṃ
viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ...
     [221]   Sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
Ākiñcaññāyatanaṃ upasampajja viharati ...
     [222]    Sabbaso    ākiñcaññāyatanaṃ   samatikkamma   nevasaññā-
nāsaññāyatanaṃ upasampajja viharati ...
     [223]      Sabbaso      nevasaññānāsaññāyatanaṃ     samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati ...
     [224]   Paṭhavīkasiṇaṃ   bhāveti   ...   āpokasiṇaṃ  bhāveti  ...
Tejokasiṇaṃ   bhāveti  ...  vāyokasiṇaṃ  bhāveti  ...  nīlakasiṇaṃ  bhāveti
...   pītakasiṇaṃ   bhāveti  ...  lohitakasiṇaṃ  bhāveti  ...  odātakasiṇaṃ
bhāveti   ...   ākāsakasiṇaṃ   bhāveti   ...   viññāṇakasiṇaṃ   bhāveti
...   asubhasaññaṃ   bhāveti   ...   maraṇasaññaṃ  bhāveti  ...  āhāre
paṭikkūlasaññaṃ   bhāveti   ...   sabbaloke   anabhiratasaññaṃ  bhāveti  ...
Aniccasaññaṃ   bhāveti   ...   anicce  dukkhasaññaṃ  bhāveti  ...  dukkhe
anattasaññaṃ   bhāveti   ...   pahānasaññaṃ   bhāveti   ...   virāgasaññaṃ
bhāveti   ...   nirodhasaññaṃ   bhāveti  ...  aniccasaññaṃ  bhāveti  ...
Anattasaññaṃ  bhāveti  ...  maraṇasaññaṃ  bhāveti  ... Āhāre paṭikkūlasaññaṃ
bhāveti   ...   sabbaloke   anabhiratasaññaṃ   bhāveti   ...  aṭṭhikasaññaṃ
bhāveti    ...    puḷavakasaññaṃ   bhāveti   ...   vinīlakasaññaṃ   bhāveti
... Vicchiddakasaññaṃ bhāveti ... Uddhumātakasaññaṃ bhāveti ...
     {224.1}  Buddhānussatiṃ  bhāveti  ...  dhammānussatiṃ  bhāveti ...
Saṅghānussatiṃ bhāveti ... Sīlānussatiṃ bhāveti ... Cāgānussatiṃ bhāveti ...
Devatānussatiṃ   bhāveti   ...   ānāpānasati   bhāveti  ...  maraṇasatiṃ
bhāveti  ...  kāyagatāsatiṃ  bhāveti  ...  upasamānussatiṃ  bhāveti  ...
Paṭhamajjhānasahagataṃ   saddhindriyaṃ   bhāveti  ...  viriyindriyaṃ  bhāveti  ...
Satindriyaṃ  bhāveti  ...  samādhindriyaṃ  bhāveti  ...  paññindriyaṃ bhāveti
...  saddhābalaṃ  bhāveti  ...  viriyabalaṃ  bhāveti  ...  satibalaṃ  bhāveti
...  samādhibalaṃ bhāveti ... Paññābalaṃ bhāveti ... Dutiyajjhānasahagataṃ .pe.
Tatiyajjhānasahagataṃ    .pe.    catutthajjhānasahagataṃ    .pe.   mettāsahagataṃ
.pe.    karuṇāsahagataṃ    .pe.   muditāsahagataṃ   .pe.   upekkhāsahagataṃ
saddhindriyaṃ    bhāveti   ...   viriyindriyaṃ   bhāveti   ...   satindriyaṃ
bhāveti   ...   samādhindriyaṃ  bhāveti  ...  paññindriyaṃ  bhāveti  ...
Saddhābalaṃ  bhāveti  ...  viriyabalaṃ  bhāveti  ...  satibalaṃ  bhāveti  ...
Samādhibalaṃ   bhāveti   ...   paññābalaṃ   bhāveti   ayaṃ  vuccati  bhikkhave
bhikkhu   arittajjhāno   viharati   satthusāsanakaro   ovādapaṭikaro   amoghaṃ
raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti.
     [225]  Yassa  kassaci  bhikkhave mahāsamuddo cetasā phuṭo antogadhā
tassa  kunnadiyo  yākāci samuddaṅgamā evameva kho 1- bhikkhave yassa kassaci
kāyagatāsati  bhāvitā  bahulīkatā  antogadhā  tassa  kusalā  dhammā yekeci
vijjābhāgiyāti.
     [226]  Ekadhammo  bhikkhave  bhāvito  bahulīkato  mahato  saṃvegāya
saṃvattati   mahato   atthāya   saṃvattati   mahato   yogakkhemāya   saṃvattati
@Footnote: 1 Ma. ayaṃ saddo natthi.
Satisampajaññāya       saṃvattati       ñāṇadassanapaṭilābhāya       saṃvattati
diṭṭhadhammasukhavihārāya         saṃvattati         vijjāvimuttiphalasacchikiriyāya
saṃvattati   katamo  ekadhammo  kāyagatāsati  ayaṃ  kho  bhikkhave  ekadhammo
bhāvito   bahulīkato  mahato  saṃvegāya  saṃvattati  mahato  atthāya  saṃvattati
mahato      yogakkhemāya      saṃvattati     satisampajaññāya     saṃvattati
ñāṇadassanapaṭilābhāya      saṃvattati      diṭṭhadhammasukhavihārāya     saṃvattati
vijjāvimuttiphalasacchikiriyāya saṃvattatīti.
     [227]  Ekadhamme  bhikkhave  bhāvite  bahulīkate  kāyopi passambhati
cittaṃpi   passambhati   vitakkavicārāpi   vūpasammanti  kevalāpi  vijjābhāgiyā
dhammā  bhāvanāpāripūriṃ  gacchanti  katamasmiṃ  ekadhamme  kāyagatāsatiyā  1-
imasmiṃ   kho  bhikkhave  ekadhamme  bhāvite  bahulīkate  kāyopi  passambhati
cittaṃpi      passambhati      vitakkavicārāpi     vūpasammanti     kevalāpi
vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchantīti.
     [228]  Ekadhamme  bhikkhave  bhāvite  bahulīkate  anuppannā  ceva
akusalā   dhammā   nuppajjanti   uppannā   ca  akusalā  dhammā  pahīyanti
katamasmiṃ  ekadhamme  kāyagatāsatiyā  2-  imasmiṃ  kho  bhikkhave ekadhamme
bhāvite   bahulīkate   anuppannā   ceva   akusalā   dhammā   nuppajjanti
uppannā ca akusalā dhammā pahīyantīti.
     [229]  Ekadhamme  bhikkhave  bhāvite  bahulīkate  anuppannā  ceva
kusalā   dhammā   uppajjanti  uppannā  ca  kusalā  dhammā  bhiyyobhāvāya
@Footnote: 1-2 Ma. kāyagatāya satiyā. ito paraṃ īdisameva.
Vepullāya    saṃvattati    katamasmiṃ   ekadhamme   kāyagatāsatiyā   imasmiṃ
kho   bhikkhave   ekadhamme  bhāvite  bahulīkate  anuppannā  ceva  kusalā
dhammā    uppajjanti    uppannā   ca   kusalā   dhammā   bhiyyobhāvāya
vepullāya saṃvattantīti.
     [230]   Ekadhamma   bhikkhave  bhāvite  bahulīkate  avijjā  pahīyati
vijjā   uppajjati   asmimāno   pahīyati   anusayā   samugghātaṃ   gacchanti
saññojanā    pahīyanti    katamasmiṃ   ekadhamme   kāyagatāsatiyā   imasmiṃ
kho   bhikkhave   ekadhamme   bhāvite  bahulīkate  avijjā  pahīyati  vijjā
uppajjati     asmimāno     pahīyati    anusayā    samugghātaṃ    gacchanti
saññojanā pahīyantīti.
     [231]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  paññāppabhedāya
saṃvattati   anupādāparinibbānāya  saṃvattati  katamo  ekadhammo  kāyagatāsati
ayaṃ   kho   bhikkhave   ekadhammo   bhāvito   bahulīkato  paññāppabhedāya
saṃvattati anupādāparinibbānāya saṃvattatīti.
     [232]  Ekadhamme  bhikkhave  bhāvite  bahulīkate anekadhātupaṭivedho
hoti   nānādhātupaṭivedho   hoti   anekadhātupaṭisambhidā   hoti  katamasmiṃ
ekadhamme   kāyagatāsatiyā   imasmiṃ   kho  bhikkhave  ekadhamme  bhāvite
bahulīkate     anekadhātupaṭivedho    hoti    nānādhātupaṭivedho    hoti
anekadhātupaṭisambhidā hotīti.
     [233] Ekadhammo bhikkhave bhāvito bahulīkato sotāpattiphalasacchikiriyāya
Saṃvattati    sakadāgāmiphalasacchikiriyāya    saṃvattati    anāgāmiphalasacchikiriyāya
saṃvattati   arahattaphalasacchikiriyāya  saṃvattati  katamo  ekadhammo  kāyagatāsati
ayaṃ  kho  bhikkhave  ekadhammo  bhāvito  bahulīkato sotāpattiphalasacchikiriyāya
saṃvattati    sakadāgāmiphalasacchikiriyāya    saṃvattati    anāgāmiphalasacchikiriyāya
saṃvattati arahattaphalasacchikiriyāya saṃvattatīti.
     [234]   Ekadhammo  bhikkhave  bhāvito  bahulīkato  paññāpaṭilābhāya
saṃvattati     paññāvuḍḍhiyā     saṃvattati     paññāvepullāya     saṃvattati
mahāpaññatāya     saṃvattati     puthupaññatāya     saṃvattati    vipulapaññatāya
saṃvattati    gambhīrapaññatāya    saṃvattati   asamatthapaññatāya   1-   saṃvattati
bhūripaññatāya     saṃvattati     paññābāhullāya    saṃvattati    sīghapaññatāya
saṃvattati      lahupaññatāya      saṃvattati      hāsapaññatāya     saṃvattati
javanapaññatāya    saṃvattati    tikkhapaññatāya    saṃvattati   nibbedhikapaññatāya
saṃvattati   katamo  ekadhammo  kāyagatāsati  ayaṃ  kho  bhikkhave  ekadhammo
bhāvito     bahulīkato     paññāpaṭilābhāya     saṃvattati    paññāvuḍḍhiyā
saṃvattati     paññāvepullāya     saṃvattati     mahāpaññatāya     saṃvattati
puthupaññatāya     saṃvattati     vipulapaññatāya    saṃvattati    gambhīrapaññatāya
saṃvattati    asamatthapaññatāya    2-    saṃvattati    bhūripaññatāya   saṃvattati
paññābāhullāya     saṃvattati     sīghapaññatāya    saṃvattati    lahupaññatāya
saṃvattati      hāsapaññatāya      saṃvattati     javanapaññatāya     saṃvattati
tikkhapaññatāya saṃvattati nibbedhikapaññatāya saṃvattatīti.
@Footnote: 1-2 Ma. asamantapaññatāya. Yu. asāmanuta ......
     [235]   Amatante  bhikkhave  na  paribhuñjanti  ye  kāyagatāsatiṃ  na
paribhuñjanti    .   amatante   bhikkhave   paribhuñjanti   ye   kāyagatāsatiṃ
paribhuñjantīti.
     [236]    Amatantesaṃ   bhikkhave   aparibhuttaṃ   yesaṃ   kāyagatāsati
aparibhuttā    .   amatantesaṃ   bhikkhave   paribhuttaṃ   yesaṃ   kāyagatāsati
paribhuttāti.
     [237]  Amatantesaṃ  bhikkhave  parihīnaṃ  yesaṃ  kāyagatāsati parihīnā.
Amatantesaṃ bhikkhave aparihīnaṃ yesaṃ kāyagatāsati aparihīnāti.
     [238]  Amatantesaṃ  bhikkhave  viraddhaṃ  yesaṃ  kāyagatāsati viraddhā.
Amatantesaṃ bhikkhave āraddhaṃ yesaṃ kāyagatāsati āraddhāti.
     [239]  Amatante  bhikkhave  pamādiṃsu  ye  kāyagatāsatiṃ  pamādiṃsu.
Amatante bhikkhave na pamādiṃsu ye kāyagatāsatiṃ na pamādiṃsūti.
     [240]  Amatantesaṃ  bhikkhave  pamuṭṭhaṃ  yesaṃ  kāyagatāsati pamuṭṭhā.
Amatantesaṃ bhikkhave appamuṭṭhaṃ yesaṃ kāyagatāsati appamuṭṭhāti.
     [241]   Amatantesaṃ   bhikkhave   anāsevitaṃ   yesaṃ   kāyagatāsati
anāsevitā   .   amatantesaṃ   bhikkhave   āsevitaṃ   yesaṃ  kāyagatāsati
āsevitāti.
     [242]    Amatantesaṃ    bhikkhave   abhāvitaṃ   yesaṃ   kāyagatāsati
abhāvitā. Amatantesaṃ bhikkhave bhāvitaṃ yesaṃ kāyagatāsati bhāvitāti.
     [243]    Amatantesaṃ   bhikkhave   abahulīkataṃ   yesaṃ   kāyagatāsati
Abahulīkatā    .   amatantesaṃ   bhikkhave   bahulīkataṃ   yesaṃ   kāyagatāsati
bahulīkatāti.
     [244]   Amatantesaṃ   bhikkhave   anabhiññātaṃ   yesaṃ   kāyagatāsati
anabhiññātā   .   amatantesaṃ   bhikkhave   abhiññātaṃ   yesaṃ  kāyagatāsati
abhiññātāti.
     [245]   Amatantesaṃ   bhikkhave   apariññātaṃ   yesaṃ   kāyagatāsati
apariññātā   .   amatantesaṃ   bhikkhave   pariññātaṃ   yesaṃ  kāyagatāsati
pariññātāti.
     [246]    Amatantesaṃ   bhikkhave   asacchikataṃ   yesaṃ   kāyagatāsati
asacchikatā    .   amatantesaṃ   bhikkhave   sacchikataṃ   yesaṃ   kāyagatāsati
sacchikatāti. [1]- [2]-
                    --------------
              Ekanipātassa suttasahassaṃ samattaṃ 3-.
@Footnote: 1 Ma. idamavo ca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
@2 Ma. amatavaggo. 3 Ma. ekakanipātapāli niṭṭhitā.
                Suttantapiṭake aṅguttaranikāyassa
                        dukanipāto
                         -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
     [247]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   dvemāni   bhikkhave   vajjāni  katamāni  dve  diṭṭhadhammikañca
vajjaṃ samparāyikañca vajjaṃ.
     {247.1}  Katamañca  bhikkhave  diṭṭhadhammikaṃ vajjaṃ idha bhikkhave ekacco
passati  coraṃ  āgucāriṃ  rājāno gahetvā vividhā kammakaraṇā 1- karonte
kasāhipi   tāḷente   vettehipi  tāḷente  aḍḍhadaṇḍakehipi  tāḷente
hatthaṃpi   chindante   pādaṃpi   chindante   hatthapādaṃpi   chindante   kaṇṇaṃpi
chindante    nāsaṃpi    chindante   kaṇṇanāsaṃpi   chindante   bilaṅgathālikaṃpi
karonte   saṅkhamuṇḍikaṃpi   karonte   rāhumukhaṃpi   karonte   jotimālikaṃpi
karonte     hatthappajjotikaṃpi    karonte    erakavaṭṭikaṃpi    karonte
cīrakavāsikaṃpi   karonte   eṇeyyakaṃpi   karonte   baḷisamaṃsikaṃpi  karonte
kahāpaṇakaṃpi  2-  karonte  khārāpaṭicchakaṃpi 3- karonte palighaparivattakaṃpi 4-
karonte  palālapīṭhakaṃpi  karonte  tattenapi  telena osiñcante sunakhehipi
khādāpente  jīvantaṃpi  sūle  uttāsente  asināpi  sīsaṃ  chindante tassa
@Footnote: 1 Ma. kammakāraṇā. Po. vividhāni kammakaraṇāni. 2 Ma. kahāpaṇikampi. 3 Ma. Yu.
@khārāpaṭicchikampi. 4 Ma. Yu. palighaparivattikampi.
Evaṃ   hoti  yathārūpānaṃ  kho  pāpakānaṃ  kammānaṃ  hetu  coraṃ  āgucāriṃ
rājāno  gahetvā  vividhā  kammakaraṇā  karonti  kasāhipi tāḷenti .pe.
Asināpi   sīsaṃ  chindanti  ahañceva  kho  pana  evarūpaṃ  pāpakammaṃ  kareyyaṃ
maṃpī  rājāno  gahetvā  evarūpā  vividhā  kammakaraṇā  kareyyuṃ  kasāhipi
tāḷeyyuṃ  .pe.  asināpi  sīsaṃ  chindeyyunti  so  diṭṭhadhammikassa  vajjassa
bhīto   na   paresaṃ   pābhataṃ   palumpanto    carati  idaṃ  vuccati  bhikkhave
diṭṭhadhammikaṃ vajjaṃ.
     {247.2}   Katamañca   bhikkhave   samparāyikaṃ   vajjaṃ  idha  bhikkhave
ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho   pāpako  vipāko
abhisamparāyaṃ    vacīduccaritassa    kho    pāpako   vipāko   abhisamparāyaṃ
manoduccaritassa   kho  pāpako  vipāko  abhisamparāyaṃ  ahañceva  kho  pana
kāyena   duccaritaṃ   careyyaṃ  vācāya  duccaritaṃ  careyyaṃ  manasā  duccaritaṃ
careyyaṃ   kiñca   taṃ   yenāhaṃ   kāyassa   bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyyanti   so   samparāyikassa  vajjassa
bhīto   kāyaduccaritaṃ   pahāya   kāyasucaritaṃ   bhāveti   vacīduccaritaṃ  pahāya
vacīsucaritaṃ   bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti  suddhaṃ
attānaṃ   pariharati   idaṃ   vuccati  bhikkhave  samparāyikaṃ  vajjaṃ  .  imāni
kho   bhikkhave  dve  vajjāni  .  tasmā  tiha  bhikkhave  evaṃ  sikkhitabbaṃ
diṭṭhadhammikassa   vajjassa   bhāyissāma   samparāyikassa  vajjassa  bhāyissāma
vajjabhīruno   bhavissāma   vajjabhayadassāvinoti   evaṃ   hi   vo   bhikkhave
sikkhitabbaṃ   vajjabhīruno   bhikkhave   vajjabhayadassāvino  etaṃ  pāṭikaṅkhaṃ  yaṃ
Parimuccissati sabbavajjehīti.
     [248]   2  Dvemāni  bhikkhave  padhānāni  durabhisambhavāni  lokasmiṃ
katamāni   dve   yañca  gihīnaṃ  agāraṃ  ajjhāvasataṃ  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānuppādanatthaṃ    padhānaṃ    yañca    agārasmā
anagāriyaṃ    pabbajitānaṃ    sabbūpadhipaṭinissaggatthaṃ    padhānaṃ   imāni   kho
bhikkhave   dve   padhānāni   durabhisambhavāni   lokasmiṃ  etadaggaṃ  bhikkhave
imesaṃ    dvinnaṃ   padhānānaṃ   yadidaṃ   sabbūpadhipaṭinissaggatthaṃ   padhānaṃ  .
Tasmā   tiha   bhikkhava   evaṃ   sikkhitabbaṃ   sabbūpadhipaṭinissaggatthaṃ   padhānaṃ
padahissāmāti evaṃ hi vo bhikkhave sikkhitabbanti.
     [249]  3  Dveme  bhikkhave  dhammā  tapanīyā  katame  dve  idha
bhikkhave   ekaccassa   kāyaduccaritaṃ   kataṃ  hoti  akataṃ  hoti  kāyasucaritaṃ
vacīduccaritaṃ   kataṃ   hoti  akataṃ  hoti  vacīsucaritaṃ  manoduccaritaṃ  kataṃ  hoti
akataṃ   hoti   manosucaritaṃ   so  kāyaduccaritaṃ  me  katanti  tappati  akataṃ
me   kāyasucaritanti   tappati   vacīduccaritaṃ   me   katanti   tappati  akataṃ
me   vacīsucaritanti   tappati   manoduccaritaṃ   me   katanti   tappati  akataṃ
me manosucaritanti tappati ime kho bhikkhave dve dhammā tapanīyāti.
     [250]   4  Dveme  bhikkhave  dhammā  atapanīyā  katame  dve  idha
bhikkhave   ekaccassa   kāyasucaritaṃ   kataṃ  hoti  akataṃ  hoti  kāyaduccaritaṃ
vacīsucaritaṃ   kataṃ   hoti   akataṃ  hoti  vacīduccaritaṃ  manosucaritaṃ  kataṃ  hoti
akataṃ   hoti   manoduccaritaṃ   so   kāyasucaritaṃ   me  katanti  na  tappati
Akataṃ   me   kāyaduccaritanti   na   tappati   vacīsucaritaṃ   me  katanti  na
tappati    akataṃ    me   vacīduccaritanti   na   tappati   manosucaritaṃ   me
katanti   na   tappati   akataṃ   me   manoduccaritanti   na   tappati  ime
kho bhikkhave dve dhammā atapanīyāti.
     [251]    5   Dvinnāhaṃ   bhikkhave   dhammānaṃ   upaññāsiṃ   yā  ca
asantuṭṭhitā  kusalesu  dhammesu  yā ca appaṭivāṇitā padhānasmiṃ. Appaṭivāṇaṃ
sudāhaṃ   bhikkhave   padahāmi   kāmaṃ   taco  [1]-  nahāru  ca  aṭṭhi  ca
avasissatu   sarīre  upasussatu  maṃsalohitaṃ  yantaṃ  purisatthāmena  purisaviriyena
purisaparakkamena     pattabbaṃ     na     taṃ     apāpuṇitvā     viriyassa
saṇṭhānaṃ  bhavissatīti tassa mayhaṃ bhikkhave appamādādhigatā bodhi appamādādhigato
anuttaro yogakkhemo.
     {251.1} Tumhe cepi bhikkhave appaṭivāṇaṃ padaheyyātha kāmaṃ taco [2]-
nahāru  ca  aṭṭhi  ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisatthāmena
purisaviriyena  purisaparakkamena  pattabbaṃ  na  taṃ  apāpuṇitvā viriyassa saṇṭhānaṃ
bhavissatīti  tumhepi  bhikkhave  na  cirasseva  yassatthāya  kulaputtā sammadeva
agārasmā   anagāriyaṃ  pabbajanti  tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva
dhamme  sayaṃ  abhiññā  sacchikatvā upasampajja viharissatha. Tasmā tiha bhikkhave
evaṃ   sikkhitabbaṃ  appaṭivāṇaṃ  padahissāma  kāmaṃ  taco  [3]-  nahāru  ca
aṭṭhi   ca   avasissatu   sarīre  upasussatu  maṃsalohitaṃ  yantaṃ  purisatthāmena
purisaviriyena   purisaparakkamena   pattabbaṃ   na   taṃ   apāpuṇitvā  viriyassa
@Footnote:1-2-3 Ma. Yu. casaddo dissati.
Saṇṭhānaṃ bhavissatīti evaṃ hi vo bhikkhave sikkhitabbanti.
     [252]   6   Dveme   bhikkhave   dhammā  katame  dve  yā  ca
saññojaniyesu  dhammesu  assādānupassitā  yā  ca  saññojaniyesu  dhammesu
nibbidānupassitā   .   saññojaniyesu   bhikkhave   dhammesu  assādānupassī
viharanto   rāgaṃ   nappajahati   dosaṃ   nappajahati   mohaṃ  nappajahati  rāgaṃ
appahāya   dosaṃ   appahāya   mohaṃ   appahāya   na  parimuccati  jātiyā
jarāmaraṇena   sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi  na
parimuccati   dukkhasmāti   vadāmi   .   saññojaniyesu   bhikkhave   dhammesu
nibbidānupassī  viharanto  rāgaṃ  pajahati  dosaṃ  pajahati  mohaṃ  pajahati  rāgaṃ
pahāya   dosaṃ   pahāya   mohaṃ   pahāya  parimuccati  jātiyā  jarāmaraṇena
sokehi    paridevehi   dukkhehi   domanassehi   upāyāsehi   parimuccati
dukkhasmāti vadāmi. Ime kho bhikkhave dve dhammāti.
     [253]   7   Dveme   bhikkhave   dhammā   kaṇhā  katame  dve
ahirikañca anottappañca ime kho bhikkhave dve dhammā kaṇhāti.
     [254]   8  Dveme  bhikkhave  dhammā  sukkā  katame  dve  hirī
ca ottappañca ime kho bhikkhave dve dhammā sukkāti.
     [255]  9  Dveme  bhikkhave  sukkā  dhammā lokaṃ pālenti katame
dve   hirī   ca  ottappañca  ime  kho  bhikkhave  dve  sukkā  dhammā
lokaṃ   na   pāleyyuṃ   nayidha  paññāyetha  mātāti  vā  mātucchāti  vā
Mātulānīti   vā   ācariyabhariyāti   vā   garūnaṃ   dārāti  vā  sambhedaṃ
loko  agamissa  yathā  ajeḷakā  kukkuṭasūkarā  soṇasigālā  1-. Yasmā
ca   kho   bhikkhave  ime  dve  sukkā  dhammā  lokaṃ  pālenti  tasmā
paññāyati    mātāti    vā    mātucchāti    vā    mātulānīti    vā
ācariyabhariyāti vā garūnaṃ dārāti vāti.
     [256]  10  Dvemā  bhikkhave  vassūpanāyikā  katamā dve purimikā
ca pacchimikā ca imā kho bhikkhave dve vassūpanāyikāti.
                   Kammakaraṇavaggo paṭhamo.
     [257]  11  Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca
bhāvanābalañca     .     katamañca     bhikkhave     paṭisaṅkhānabalaṃ    idha
bhikkhave   ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho  pāpako
vipāko   diṭṭhe   ceva   dhamme  abhisamparāyañca  vacīduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañca  manoduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya
kāyaduccaritaṃ  *-  pahāya  kāyasucaritaṃ  bhāveti  vacīduccaritaṃ pahāya vacīsucaritaṃ
bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ
pariharati   idaṃ   vuccati   bhikkhave   paṭisaṅkhānabalaṃ   .  katamañca  bhikkhave
bhāvanābalaṃ  tatra  bhikkhave  yadidaṃ  2-  bhāvanābalaṃ  sekhametaṃ 3- balaṃ sekhaṃ
hi  so  bhikkhave  balaṃ  āgamma  rāgaṃ  pajahati  dosaṃ  pajahati  mohaṃ pajahati
rāgaṃ  pahāya  dosaṃ  pahāya  mohaṃ  pahāya  yaṃ  akusalaṃ  na  taṃ  karoti  yaṃ
@Footnote: 1 Ma. soṇasiṃgālā .  2 Ma. yamidaṃ. 3 Ma. Yu. sekhānametaṃ.
@* mīkār—kṛ´์ khagœ kāduccaritaṃ peḌna kāyaduccaritaṃ
Pāpaṃ   na  taṃ  sevati  idaṃ  vuccati  bhikkhave  bhāvanābalaṃ  .  imāni  kho
bhikkhave dve balānīti.
     [258]  12  Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca
bhāvanābalañca     .     katamañca     bhikkhave     paṭisaṅkhānabalaṃ    idha
bhikkhave   ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho  pāpako
vipāko   diṭṭhe   ceva   dhamme  abhisamparāyañca  vacīduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañca  manoduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya
kāyaduccaritaṃ   pahāya   kāyasucaritaṃ  bhāveti  vacīduccaritaṃ  pahāya  vacīsucaritaṃ
bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ
pariharati   idaṃ   vuccati   bhikkhave   paṭisaṅkhānabalaṃ   .  katamañca  bhikkhave
bhāvanābalaṃ   idha   bhikkhave   bhikkhu  satisambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ    dhammavicayasambojjhaṅgaṃ
bhāveti  ...  viriyasambojjhaṅgaṃ  bhāveti ... Pītisambojjhaṅgaṃ bhāveti ...
Passaddhisambojjhaṅgaṃ   bhāveti   ...   samādhisambojjhaṅgaṃ   bhāveti  ...
Upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   idaṃ   vuccati   bhikkhave   bhāvanābalaṃ   .  imāni  kho
bhikkhave dve balānīti.
     [259]  13  Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca
bhāvanābalañca     .     katamañca     bhikkhave     paṭisaṅkhānabalaṃ    idha
Bhikkhave   ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho  pāpako
vipāko  diṭṭhe  ceva  dhamme  abhisamparāyañca vacīduccaritassa [1]- pāpako
vipāko  diṭṭhe  ceva  dhamme abhisamparāyañca manoduccaritassa [2]- pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya
kāyaduccaritaṃ   pahāya   kāyasucaritaṃ  bhāveti  vacīduccaritaṃ  pahāya  vacīsucaritaṃ
bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ
pariharati idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ.
     {259.1}  Katamañca  bhikkhave  bhāvanābalaṃ idha bhikkhave bhikkhu vivicceva
kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ   upasampajja   viharati  vitakkavicārānaṃ  vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca  pahānā  dukkhassa  ca  pahānā  pubbeva somanassadomanassānaṃ atthaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.
     [260]  14  Dvemā  bhikkhave  tathāgatassa dhammadesanā katamā dve
saṅkhittena   ca   vitthārena   ca  imā  kho  bhikkhave  dve  tathāgatassa
dhammadesanāti.
@Footnote: 1-2 Ma. kho.
     [261]  15  Yasmiṃ  bhikkhave  adhikaraṇe  āpanno  ca bhikkhu codako
ca  bhikkhu  na  sādhukaṃ  attanāva  attānaṃ  paccavekkhanti  tasmetaṃ  bhikkhave
adhikaraṇe   pāṭikaṅkhaṃ   dīghattāya  kharattāya  vāḷattāya  saṃvattissati  bhikkhū
ca  na  phāsuṃ  viharissanti  .  1-  yasmiñca kho bhikkhave adhikaraṇe āpanno
ca   bhikkhu   codako  ca  bhikkhu  sādhukaṃ  attanāva  attānaṃ  paccavekkhanti
tasmetaṃ   bhikkhave   adhikaraṇe  pāṭikaṅkhaṃ  na  dīghattāya  na  kharattāya  na
vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissanti. 2-
     {261.1}   Kathañca   bhikkhave   āpanno  bhikkhu  sādhukaṃ  attanāva
attānaṃ   paccavekkhati   idha  bhikkhave  āpanno  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  akusalaṃ  āpanno  kañcideva  3-  desaṃ  kāyena  tasmā 4- maṃ
so   bhikkhu   addasa  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena  no
ce  ahaṃ  akusalaṃ  āpajjeyyaṃ  kañcideva  desaṃ  kāyena  na  maṃ so bhikkhu
passeyya   akusalaṃ   āpanno  kañcideva  desaṃ  kāyena  yasmā  ca  kho
ahaṃ   akusalaṃ  āpanno  kañcideva  desaṃ  kāyena  tasmā  maṃ  so  bhikkhu
addasa   akusalaṃ   āpajjamānaṃ  kañcideva  desaṃ  kāyena  disvā  ca  pana
maṃ  so  bhikkhu  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena  anattamano
ahosi   anattamano   samāno   anattamanavacanaṃ   maṃ   so   bhikkhu   avaca
anattamanavacanāhaṃ   tena   bhikkhunā   vutto   samāno  anattamano  ahosiṃ
anattamno   samāno   paresaṃ   ārocesiṃ   iti  mameva  tattha  accayo
@Footnote: 1-2 Ma. Yu. viharissantīti .  3 Ma. kiñcideva. 4 Ma. tasmāti pāṭho natthi.
Accagamā   suṅkadāyikaṃva   bhaṇḍasminti   evaṃ   kho   bhikkhave   āpanno
bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
     {261.2}   Kathañca   bhikkhave   codako   bhikkhu  sādhukaṃ  attanāva
attānaṃ   paccavekkhati   idha   bhikkhave  codako  bhikkhu  iti  paṭisañcikkhati
ayaṃ  kho  bhikkhu  akusalaṃ  āpanno  kañcideva  desaṃ  kāyena  tasmā  1-
ahaṃ   imaṃ   bhikkhuṃ  addasaṃ  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena
no  ce  ayaṃ  bhikkhu  akusalaṃ  āpajjeyya  kañcideva  desaṃ  kāyena nāhaṃ
imaṃ   bhikkhuṃ   passeyyaṃ   akusalaṃ   āpajjamānaṃ  kañcideva  desaṃ  kāyena
yasmā  ca  kho  ayaṃ  bhikkhu  akusalaṃ āpanno kañcideva desaṃ kāyena tasmā
ahaṃ   imaṃ   bhikkhuṃ  addasaṃ  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena
disvā  ca  panāhaṃ  imaṃ  bhikkhuṃ  akusalaṃ  āpajjamānaṃ kañcideva desaṃ kāyena
anattamano   ahosiṃ   anattamano   samāno   anattamanavacanāhaṃ  imaṃ  bhikkhuṃ
avacaṃ   anattamanavacanāyaṃ  bhikkhu  mayā  vutto  samāno  anattamano  ahosi
anattamano   samāno   paresaṃ   ārocesi   iti  mameva  tattha  accayo
accagamā  suṅkadāyikaṃva  bhaṇḍasminti  evaṃ  kho bhikkhave codako bhikkhu sādhukaṃ
attanāva attānaṃ paccavekkhati.
     {261.3}  Yasmiṃ  bhikkhave  adhikaraṇe  āpanno  ca bhikkhu codako ca
bhikkhu  na  sādhukaṃ  attanāva  attānaṃ  paccavekkhanti  2-  tasmetaṃ bhikkhave
adhikaraṇe   pāṭikaṅkhaṃ   dīghattāya  kharattāya  vāḷattāya  saṃvattissati  bhikkhū
ca   na   phāsuṃ  viharissanti  .  3-   yasmiṃ  ca  kho  bhikkhave  adhikaraṇe
@Footnote: 1 Ma. Yu. tasmāti pāṭho natthi .  2 Ma. sabbattha paccavekkhati.
@3 Ma. viharissantīti.
Āpanno   ca   bhikkhu   codako   ca   bhikkhu  sādhukaṃ  attanāva  attānaṃ
paccavekkhanti   tasmetaṃ   bhikkhave   adhikaraṇe   pāṭikaṅkhaṃ   na  dīghattāya
kharattāya vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissantīti.
     [262]    16   Athakho   aññataro   brāhmaṇo   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo   bhagavantaṃ   etadavoca  ko  nu  kho  bho  gotama  hetu  ko
paccayo   yenamidhekacce   sattā   kāyassa   bhedā  parammaraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjantīti  .  adhammacariyavisamacariyāhetu  kho
brāhmaṇa   evamidhekacce   sattā   kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
     {262.1} Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjantīti  .
Dhammacariyasamacariyāhetu   kho   brāhmaṇa   evamidhekacce  sattā  kāyassa
bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjantīti  .  abhikkantaṃ  bho
gotama   abhikkantaṃ   bho  gotama  seyyathāpi  bho  gotama  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evamevaṃ   bhotā  gotamena  anekapariyāyena  dhammo  pakāsito  esāhaṃ
bhavantaṃ         gotamaṃ         saraṇaṃ        gacchāmi        dhammañca
Bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṃ gatanti.
     [263]   17   Athakho  jānussoṇī  1-  brāhmaṇo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
jānussoṇī   brāhmaṇo   bhagavantaṃ  etadavoca  ko  nu  kho  bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjantīti  .  katattā  ca  brāhmaṇa
akatattā  ca  evamidhekacce  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
     {263.1} Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā
kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjantīti. Katattā ca
brāhmaṇa  akatattā  ca  evamidhekacce  sattā  kāyassa bhedā parammaraṇā
sugatiṃ  saggaṃ  lokaṃ  upapajjantīti  .  na  kho  ahaṃ  imassa bhoto gotamassa
saṅkhittena  bhāsitassa  vitthārena  atthaṃ  [2]-  ājānāmi  sādhu me bhavaṃ
gotamo  tathādhammaṃ  desetu  yathā  ahaṃ  imassa bhoto gotamassa saṅkhittena
bhāsitassa  vitthārena  atthaṃ  [3]-  ājāneyyanti  .  tenahi  brāhmaṇa
suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho  jānussoṇī
brāhmaṇo   bhagavato   paccassosi  .  bhagavā  etadavoca  idha  brāhmaṇa
ekaccassa   kāyaduccaritaṃ  kataṃ  hoti  akataṃ  hoti  kāyasucaritaṃ  vacīduccaritaṃ
@Footnote: 1 Ma. Yu. jāṇussoṇi. sabbattha īdisameva. 2-3 Ma. avibhattassa vitthārena atthaṃ.
Kataṃ   hoti   akataṃ   hoti   vacīsucaritaṃ   manoduccaritaṃ   kataṃ  hoti  akataṃ
hoti   manosucaritaṃ   evaṃ   kho   brāhmaṇa   katattā  ca  akatattā  ca
evamidhekacce   sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ  upapajjanti   idha  pana  brāhmaṇa  ekaccassa  kāyasucaritaṃ
kataṃ   hoti  akataṃ  hoti  kāyaduccaritaṃ  vacīsucaritaṃ  kataṃ  hoti  akataṃ  hoti
vacīduccaritaṃ   manosucaritaṃ   kataṃ   hoti   akataṃ   hoti  manoduccaritaṃ  evaṃ
kho  brāhmaṇa  katattā  ca  akatattā  ca  evamidhekacce  sattā kāyassa
bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjantīti  .  abhikkantaṃ  bho
gotama    .pe.   upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     [264]  18  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ  kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca  ekaṃsenāhaṃ ānanda
akaraṇīyaṃ   vadāmi   kāyaduccaritaṃ   vacīduccaritaṃ   manoduccaritanti   .  yamidaṃ
bhante   bhagavatā   ekaṃsena   akaraṇīyaṃ  akkhātaṃ  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ  tasmiṃ  akaraṇīye  kayiramāne  ko  ādīnavo  pāṭikaṅkhoti .
Yamidaṃ    ānanda    mayā   ekaṃsena   akaraṇīyaṃ   akkhātaṃ   kāyaduccaritaṃ
vacīduccaritaṃ   manoduccaritaṃ   tasmiṃ   akaraṇīye   kayiramāne  ayaṃ  ādīnavo
pāṭikaṅkho    attāpi    attānaṃ   upavadati   anuvicca   viññū   garahanti
pāpako   kittisaddo   abbhuggacchati   sammūḷho   kālaṃ   karoti  kāyassa
Bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  yamidaṃ
ānanda   mayā   ekaṃsena   akaraṇīyaṃ   akkhātaṃ  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ   tasmiṃ  akaraṇīye  kayiramāne  ayaṃ  ādīnavo  pāṭikaṅkho .
Ekaṃsenāhaṃ  ānanda  karaṇīyaṃ  vadāmi  kāyasucaritaṃ vacīsucaritaṃ manosucaritanti.
Yamidaṃ   bhante  bhagavatā  ekaṃsena  karaṇīyaṃ  akkhātaṃ  kāyasucaritaṃ  vacīsucaritaṃ
manosucaritaṃ tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkhoti.
     {264.1}  Yamidaṃ  ānanda  mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ
vacīsucaritaṃ  manosucaritaṃ  tasmiṃ  karaṇīye  kayiramāne  ayaṃ ānisaṃso pāṭikaṅkho
attāpi   attānaṃ   na   upavadati   anuvicca   viññū   pasaṃsanti  kalyāṇo
kittisaddo   abbhuggacchati    asammūḷho   kālaṃ   karoti  kāyassa  bhedā
parammaraṇā    sugatiṃ   saggaṃ   lokaṃ   upapajjati   yamidaṃ   ānanda   mayā
ekaṃsena   karaṇīyaṃ   ekkhātaṃ   kāyasucaritaṃ   vacīsucaritaṃ  manosucaritaṃ  tasmiṃ
karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkhoti.
     [265]   19   Akusalaṃ   bhikkhave  pajahatha  sakkā  bhikkhave  akusalaṃ
pajahituṃ  no  ce  1-  taṃ  bhikkhave  sakkā  abhavissa  akusalaṃ  pajahituṃ nāhaṃ
evaṃ   vadeyyaṃ   akusalaṃ   bhikkhave   pajahathāti  yasmā  ca  kho  bhikkhave
sakkā    akusalaṃ   pajahituṃ   tasmāhaṃ   evaṃ   vadāmi   akusalaṃ   bhikkhave
pajahathāti   .  akusalañcahidaṃ  bhikkhave  pahīnaṃ  ahitāya  dukkhāya  saṃvatteyya
nāhaṃ   evaṃ   vadeyyaṃ   akusalaṃ   bhikkhave   pajahathāti   yasmā  ca  kho
bhikkhave   akusalaṃ   pahīnaṃ  hitāya  sukhāya  saṃvattati  tasmāhaṃ  evaṃ  vadāmi
@Footnote: 1 Ma. no cedaṃ. sabbattha īdisameva.
Akusalaṃ   bhikkhave  pajahathāti  .  kusalaṃ  bhikkhave  bhāvetha  sakkā  bhikkhave
kusalaṃ  bhāvetuṃ  no  cetaṃ  bhikkhave  sakkā  abhavissa  kusalaṃ  bhāvetuṃ nāhaṃ
evaṃ   vadeyyaṃ   kusalaṃ   bhikkhave   bhāvethāti  yasmā  ca  kho  bhikkhave
sakkā  kusalaṃ  bhāvetuṃ  tasmāhaṃ  evaṃ  vadāmi  kusalaṃ bhikkhave bhāvethāti.
Kusalañcahidaṃ    bhikkhave   bhāvitaṃ   ahitāya   dukkhāya   saṃvatteyya   nāhaṃ
evaṃ   vadeyyaṃ   kusalaṃ   bhikkhave   bhāvethāti  yasmā  ca  kho  bhikkhave
kusalaṃ   bhāvitaṃ   hitāya   sukhāya   saṃvattati  tasmāhaṃ  evaṃ  vadāmi  kusalaṃ
bhikkhave bhāvethāti.
     [266]   20   Dveme   bhikkhave  dhammā  saddhammassa  sammosāya
antaradhānāya    saṃvattanti    katame   dve   dunnikkhittañca   padabyañjanaṃ
attho   ca   dunnīto   dunnikkhittassa   bhikkhave   padabyañjanassa  atthopi
dunnayo  hoti  ime  kho  bhikkhave  dve  dhammā  saddhammassa  sammosāya
antaradhānāya   saṃvattanti   .   dveme   bhikkhave   dhammā   saddhammassa
ṭhitiyā    asammosāya    anantaradhānāya    saṃvattanti    katame    dve
sunikkhittañca   padabyañjanaṃ   attho   ca   sunīto   sunikkhittassa   bhikkhave
padabyañjanassa   atthopi  sunayo  hoti  ime  kho  bhikkhave  dve  dhammā
saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.
                 Adhikaraṇavaggo dutiyo.
     [267]  21  Dveme  bhikkhave  bālā  katame  dve yo ca accayaṃ
accayato   na   passati   yo   ca   accayaṃ   desentassa  yathādhammaṃ  na
Paṭiggaṇhāti   ime   kho   bhikkhave  dve  bālā  .  dveme  bhikkhave
paṇḍitā   katame   dve   yo   ca   accayaṃ  accayato  passati  yo  ca
accayaṃ   desentassa   yathādhammaṃ  paṭiggaṇhāti  ime  kho  bhikkhave  dve
paṇḍitāti.
     [268]  22  Dveme  bhikkhave  tathāgataṃ  abbhācikkhanti katame dve
duṭṭho   vā   dosantaro   saddho  vā  duggahitena  ime  kho  bhikkhave
dve tathāgataṃ abbhācikkhantīti.
     [269]  23  Dveme  bhikkhave  tathāgataṃ  abbhācikkhanti katame dve
yo   ca   abhāsitaṃ   alapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ  tathāgatenāti
dīpeti    yo    ca    bhāsitaṃ    lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ
tathāgatenāti  dīpeti  ime  kho  bhikkhave  dve  tathāgataṃ abbhācikkhanti.
Dveme   bhikkhave   tathāgataṃ   nābbhācikkhanti   katame   dve   yo  ca
abhāsitaṃ   alapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ   tathāgatenāti  dīpeti
yo   ca   bhāsitaṃ  lapitaṃ  tathāgatena  bhāsitaṃ  lapitaṃ  tathāgatenāti  dīpeti
ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti.
     [270]   24   Dveme   bhikkhave  tathāgataṃ  abbhācikkhanti  katame
dve   yo  ca  neyyatthaṃ  suttantaṃ  nītattho  suttantoti  dīpeti  yo  ca
nītatthaṃ  suttantaṃ  neyyattho  suttantoti  dīpeti  ime  kho  bhikkhave dve
tathāgataṃ   abbhācikkhanti   .   dveme  bhikkhave  tathāgataṃ  nābbhācikkhanti
katame   dve   yo   ca   neyyatthaṃ   suttantaṃ   neyyattho  suttantoti
Dīpeti    yo    ca   nītatthaṃ   suttantaṃ   nītattho   suttantoti   dīpeti
ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti.
     [271]    25    Paṭicchannakammantassa    bhikkhave   dvinnaṃ   gatīnaṃ
aññatarā   gati   pāṭikaṅkhā   nirayo   vā  tiracchānayoni  vā  1- .
Appaṭicchannakammantassa    bhikkhave    dvinnaṃ    gatīnaṃ    aññatarā    gati
pāṭikaṅkhā devā vā manussā vāti.
     [272]   26   Micchādiṭṭhikassa   bhikkhave  dvinnaṃ  gatīnaṃ  aññatarā
gati  pāṭikaṅkhā  nirayo  vā  tiracchānayoni  vā  1-  .  sammādiṭṭhikassa
bhikkhave   davinnaṃ  gatīnaṃ  aññatarā  gati  pāṭikaṅkhā  devā  vā  manussā
vāti.
     [273]  27  Dussīlassa  bhikkhave  dve  paṭiggahā  2-  nirayo vā
tiracchānayoni  vā  1-  .  sīlavato bhikkhave dve paṭiggahā 3- devā vā
manussā vāti.
     [274]    28    Dvāhaṃ    bhikkhave    atthavase   sampassamāno
araññavanapatthāni    pantāni    senāsanāni   paṭisevāmi   katame   dve
attano    ca    diṭṭhadhammasukhavihāraṃ    sampassamāno    pacchimañca   janataṃ
anukampamāno   ime   kho  ahaṃ  bhikkhave  dve  atthavase  sampassamāno
araññavanapatthāni pantāni senāsanāni paṭisevāmīti.
     [275]  29  Dveme  bhikkhave  dhammā  vijjābhāgiyā  katame dve
samatho  ca  vipassanā  ca  .  samatho  bhikkhave  bhāvito  kimatthamanubhoti 4-
@Footnote: 1 Ma. Yu. vā-ti. 2-3 Ma. paṭiggāhā. 4 Ma. Yu. kamatthamanubhoti. ito paraṃ
@īdisameva.
Cittaṃ   bhāviyati   1-   cittaṃ   bhāvitaṃ   kimatthamanubhoti  yo  rāgo  so
pahīyati   .   vipassanā  bhikkhave  bhāvitā  kimatthamanubhoti  paññā  bhāviyati
paññā bhāvitā kimatthamanubhoti yā avijjā sā pahīyatīti 2-.
     [276]   30   Rāgupakkiliṭṭhaṃ   vā   bhikkhave  cittaṃ  na  vimuccati
avijjūpakkiliṭṭhā    vā    paññā   na   bhāviyati   iti   kho   bhikkhave
rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttīti.
                    Bālavaggo tatiyo.
     [277]    31    Asappurisabhūmiñca    vo   bhikkhave   desessāmi
sappurisabhūmiñca    taṃ    suṇātha    sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evambhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā etadavoca
katamā   ca   bhikkhave   asappurisabhūmi  asappuriso  bhikkhave  akataññū  hoti
akatavedī     asabbhihetaṃ    bhikkhave    upaññātaṃ    yadidaṃ    akataññutā
akataveditā   kevalā   esā   bhikkhave  asappurisabhūmi  yadidaṃ  akataññutā
akataveditā   sappuriso   ca   kho   bhikkhave   kataññū   hoti   katavedī
sabbhihetaṃ   bhikkhave   upaññātaṃ   yadidaṃ   kataññutā   kataveditā  kevalā
esā bhikkhave sappurisabhūmi yadidaṃ kataññutā kataveditāti.
     [278]   32  Dvinnāhaṃ  bhikkhave  na  suppaṭikāraṃ  vadāmi  katamesaṃ
dvinnaṃ  mātu  ca  pitu  ca  .  ekena  bhikkhave  aṃsena mātaraṃ parihareyya
ekena   aṃsena   pitaraṃ   parihareyya  vassasatāyuko  vassasatajīvī  so  ca
nesaṃ      ucchādanaparimaddananhāpanasambāhanena     paṭijaggeyya     tepi
@Footnote: 1 Ma. Yu. bhāvīyati. 2 Ma. Yu. pahīyati.
Tattheva   muttakarīsaṃ  cajeyyuṃ  na  tveva  bhikkhave  mātāpitunnaṃ  kataṃ  vā
hoti  paṭikataṃ  vā  imissā  ca  bhikkhave  mahāpaṭhaviyā pahūtasattaratanāya 1-
mātāpitaro   issarādhipacce   rajje  patiṭṭhāpeyya  na  tveva  bhikkhave
mātāpitunnaṃ  kataṃ  vā  hoti  paṭikataṃ  vā  taṃ  kissa  hetu bahūpakārā 2-
bhikkhave   mātāpitaro   puttānaṃ   āpādakā   posakā  imassa  lokassa
dassetāro  .  yo  ca  kho bhikkhave mātāpitaro assaddhe saddhāsampadāya
samādapeti   niveseti   patiṭṭhāpeti   dussīle   sīlasampadāya  samādapeti
niveseti   patiṭṭhāpeti   maccharī   cāgasampadāya   samādapeti   niveseti
patiṭṭhāpeti     duppaññe     paññāsampadāya    samādapeti    niveseti
patiṭṭhāpeti    ettāvatā    kho    bhikkhave    mātāpitunnaṃ    katañca
hoti paṭikatañcāti [3]-.
     [279]    33   Athakho   aññataro   brāhmaṇo   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo   bhagavantaṃ   etadavoca   kiṃvādī  bhavaṃ  gotamo  kimakkhāyīti .
Kiriyavādī   cāhaṃ   brāhmaṇa   akiriyavādī   cāti  .  yathākathaṃ  pana  bhavaṃ
gotamo  kiriyavādī  ca  akiriyavādī  cāti  .  akiriyaṃ  kho  ahaṃ  brāhmaṇa
vadāmi    kāyaduccaritassa   vacīduccaritassa   manoduccaritassa   anekavihitānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   akiriyaṃ   vadāmi   kiriyañca   kho   ahaṃ
brāhmaṇa     vadāmi     kāyasucaritassa     vacīsucaritassa    manosucaritassa
anekavihitānaṃ  kusalānaṃ  dhammānaṃ  kiriyaṃ  vadāmi  evaṃ  kho  ahaṃ  brāhmaṇa
@Footnote: 1 Ma. pahūtaratanāya. 2 Ma. bahūkārā. 3 Yu. atikatañcāti.
Kiriyavādī   ca   akiriyavādī   cāti   .   abhikkantaṃ  bho  gotama  .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [280]    34   Athakho   anāthapiṇḍiko   gahapati   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    ekamantaṃ    nisinno    kho   anāthapiṇḍiko   gahapati   bhagavantaṃ
etadavoca   kati   nu  kho  bhante  loke  dakkhiṇeyyā  kattha  ca  dānaṃ
dātabbanti   .   dve   kho   gahapati   loke  dakkhiṇeyyā  sekho  ca
asekho   ca   ime  kho  gahapati  dve  loke  dakkhiṇeyyā  ettha  ca
dānaṃ    dātabbanti    .   idamavoca   bhagavā   idaṃ   vatvāna   sugato
athāparaṃ etadavoca satthā
                sekho ca asekho ca imasmiṃ loke
                āhuneyyā yajamānānaṃ honti
         te ujubhūtā kāyena           vācāya uda cetasā
         khettantaṃ yajamānānaṃ        ettha dinnaṃ malapphalanti.
     [281]   35   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā sārīputto
sāvatthiyaṃ  viharati  pubbārāme  migāramātupāsāde  .  tatra kho āyasmā
sārīputto  bhikkhū  āmantesi  āvuso  bhikkhavoti  .  āvusoti  kho  te
bhikkhū   āyasmato   sārīputtassa   paccassosuṃ   .  āyasmā  sārīputto
etadavoca     ajjhattasaññojanañca     āvuso    puggalaṃ    desessāmi
bahiddhāsaññojanañca  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ
Āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa paccassosuṃ. Āyasmā
sārīputto   etadavoca   katamo   cāvuso   ajjhattasaññojano   puggalo
idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
so   kāyassa   bhedā   parammaraṇā  aññataraṃ  devanikāyaṃ  upapajjati  so
tato   cuto   āgāmī   hoti   āgantā   itthattaṃ   ayaṃ  vuccatāvuso
ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ.
     {281.1}   Katamo  cāvuso  bahiddhāsaññojano  puggalo  idhāvuso
bhikkhu   sīlavā   hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya   sikkhati  sikkhāpadesu  so
aññataraṃ   santaṃ   cetovimuttiṃ   upasampajja  viharati  so  kāyassa  bhedā
parammaraṇā  aññataraṃ  devanikāyaṃ  upapajjati  so  tato cuto anāgāmī hoti
anāgantā    itthattaṃ   ayaṃ   vuccatāvuso   bahiddhāsaññojano   puggalo
anāgāmī   anāgantā  itthattaṃ  .  puna  ca  paraṃ  āvuso  bhikkhu  sīlavā
hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati  sikkhāpadesu  so  kāmānaṃyeva
nibbidāya    virāgāya   nirodhāya   paṭipanno   hoti   so   bhavānaṃyeva
nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   so   taṇhakkhayāya
paṭipanno   hoti   so   lobhakkhāya   paṭipanno   hoti   so   kāyassa
Bhedā   parammaraṇā   aññataraṃ   devanikāyaṃ   upapajjati  so  tato  cuto
anāgāmī     hoti     anāgantā     itthattaṃ     ayaṃ    vuccatāvuso
bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti.
     Athakho   sambahulā  samacittā  devatā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   ekamantaṃ
ṭhitā   kho  tā  devatā  bhagavantaṃ  etadavocuṃ  eso  bhante  āyasmā
sārīputto   pubbārāme   migāramātupāsāde  bhikkhūnaṃ  ajjhattasaññojanañca
puggalaṃ   deseti   bahiddhāsaññojanañca   haṭṭhā   bhante   parisā   sādhu
bhante    bhagavā    yenāyasmā    sārīputto   tenupasaṅkamatu   anukampaṃ
upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {281.2}  Athakho  bhagavā  seyyathāpi  nāma balavā puriso sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya evameva jetavane
antarahito   pubbārāme   migāramātupāsāde   āyasmato   sārīputtassa
pamukhe 1- pāturahosi. Nisīdi bhagavā paññatte āsane.
     {281.3}   Āyasmāpi   kho   sārīputto  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ  kho  āyasmantaṃ  sārīputtaṃ  bhagavā
etadavoca   idha   sārīputta   sambahulā   samacittā   devatā   yenāhaṃ
tenupasaṅkamiṃsu      upasaṅkamitvā     maṃ     abhivādetvā     ekamantaṃ
aṭṭhaṃsu    ekamantaṃ    ṭhitā    kho    sārīputto   tā   devatā   maṃ
etadavocuṃ    eso    bhante    āyasmā    sārīputto   pubbārāme
@Footnote: 1 Ma. sammukhe.
Migāramātupāsāde    bhikkhūnaṃ    ajjhattasaññojanañca    puggalaṃ    deseti
bahiddhāsaññojanañca    haṭṭhā   bhante   parisā   sādhu   bhante   bhagavā
yenāyasmā    sārīputto   tenupasaṅkamatu   anukampaṃ   upādāyāti   tā
kho   pana   sārīputta   devatā   dasapi  hutvā  vīsatimpi  hutvā  tiṃsampi
hutvā    cattāḷīsampi   hutvā   paññāsampi   hutvā   saṭṭhimpi   hutvā
āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhenti
     {281.4}  siyā  kho pana te 1- sārīputta evamassa tattha nūna tāsaṃ
devatānaṃ  tathācittaṃ  bhāvitaṃ  yena  tā devatā dasapi hutvā vīsatimpi hutvā
tiṃsampi    hutvā   cattāḷīsampi   hutvā   paññāsampi   hutvā   saṭṭhimpi
hutvā     āraggakoṭinitudanamattepi    tiṭṭhanti    na    ca    aññamaññaṃ
byābādhentīti  na  kho  panetaṃ  sārīputta  evaṃ  daṭṭhabbaṃ  idheva  [2]-
sārīputta   tāsaṃ  devatānaṃ  tathācittaṃ  bhāvitaṃ  yena  tā  devatā  dasapi
hutvā    .pe.    na    ca   aññamaññaṃ   byābādhenti   tasmā   tiha
sārīputta    evaṃ    sikkhitabbaṃ   santindriyā   bhavissāma   santamānasāti
evañhi  te  3-  sārīputta  sikkhitabbaṃ  santindriyānañhi te 4- sārīputta
santamānasānaṃ   santaṃyeva   kāyakammaṃ   bhavissati   santaṃ   vacīkammaṃ   santaṃ
manokammaṃ    santaṃyevupahāraṃ    upaharissāma    sabrahmacārīsūti    evañhi
te   5-   sārīputta   sikkhitabbaṃ   anassuṃ   kho  sārīputta  aññatitthiyā
paribbājakā ye imaṃ dhammapariyāyaṃ nāssosunti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. kho 3-4-5 Ma. Yu. vo.
     [282]  36  Ekaṃ  samayaṃ  āyasmā  mahākaccāno  varaṇāya viharati
kaddamadahatīre   1-   .   athakho  ārāmadaṇḍo  brāhmaṇo  yenāyasmā
mahākaccāno   tenupasaṅkami   upasaṅkamitvā   āyasmatā   mahākaccānena
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   ekamantaṃ   nisinno   kho   ārāmadaṇḍo  brāhmaṇo  āyasmantaṃ
mahākaccānaṃ  etadavoca  ko  nu  kho  bho  kaccāna  hetu  ko  paccayo
yena    khattiyāpi    khattiyehi    vivadanti    brāhmaṇāpi   brāhmaṇehi
vivadanti        gahapatikāpi       gahapatikehi       vivadantīti      .
Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu 2-
kho        brāhmaṇa        khattiyāpi       khattiyāpi       vivadanti
brāhmaṇāpi brāhmaṇehi vivadanti gahapatikāpi gahapatikehi vivadantīti.
     {282.1}  Ko  pana  bho  kaccāna  hetu ko paccayo yena samaṇāpi
samaṇehi       vivadantīti       .       diṭṭhirāgavinivesavinibandhapaligedha-
pariyuṭṭhānajjhosānahetu    3-    kho    brāhmaṇa   samaṇāpi   samaṇehi
vivadantīti   .   atthi  pana  bho  kaccāna  koci  lokasmiṃ  yo  imañceva
kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ      4-     samatikkanto
imañca        diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ       5-
samatikkantoti    .    atthi    brāhmaṇa    lokasmiṃ    yo   imañceva
kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ      6-     samatikkanto
imañca        diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ       7-
samatikkantoti   .  ko  pana  so  bho  kaccāna  lokasmiṃ  yo  imañceva
@Footnote: 1 Ma. bhaddasāritīre. 2-3-4-5-6-7 Ma. kāmarāgābhinivesa ....
Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto
imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ
samatikkantoti   .   atthi   brāhmaṇa   puratthimesu   janapadesu   sāvatthī
nāma   nagaraṃ   tattha  so  bhagavā  etarahi  viharati  arahaṃ  sammāsambuddho
so   hi   brāhmaṇa   bhagavā   imañceva  kāmarāgavinivesavinibandhapaligedha-
pariyuṭṭhānajjhosānaṃ      samatikkanto      imañca     diṭṭhirāgavinivesa-
vinibandhapaligedhapariyuṭṭhānajjhosānaṃ      samatikkantoti      .      evaṃ
vutte   ārāmadaṇḍo   brāhmaṇo   uṭṭhāyāsanā   ekaṃsaṃ  uttarāsaṅgaṃ
karitvā     dakkhiṇajānumaṇḍalaṃ     paṭhaviyaṃ    nihantvā    yena    bhagavā
tenañjalimpaṇāmetvā    tikkhattuṃ    udānaṃ    udānesi    namo   tassa
bhagavato   arahato   sammāsambuddhassa   namo   tassa   bhagavato   arahato
sammāsambuddhassa  namo  tassa  bhagavato  arahato  sammāsambuddhassa  yo  hi
so   bhagavā   imañceva   kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ
samatikkanto     imañca    diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ
samatikkantoti   .   abhikkantaṃ   bho   kaccāna   abhikkantaṃ  bho  kaccāna
seyyathāpi   bho   kaccāna   nikkujjitaṃ  vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā telappajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti  evamevaṃ  bhotā  kaccānena
anekapariyāyena   dhammo   pakāsito   esāhaṃ  bho  kaccāna  taṃ  bhavantaṃ
gotamaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ
kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [283]  37  Ekaṃ  samayaṃ  āyasmā  mahākaccāno  madhurāyaṃ viharati
gundāvane  .  athakho  kaṇḍarāyano  brāhmaṇo  yenāyasmā mahākaccāno
tenupasaṅkami     upasaṅkamitvā     āyasmatā    mahākaccānena    saddhiṃ
sammodi   .pe.   ekamantaṃ   nisinno   kho   kaṇḍarāyano   brāhmaṇo
āyasmantaṃ    mahākaccānaṃ   etadavoca   sutammetaṃ   bho   kaccāna   na
samaṇo   kaccāno   brāhmaṇe   jiṇṇe   vuḍḍhe   mahallake   addhagate
vayoanuppatte  abhivādeti  vā  paccuṭṭheti  vā  āsanena vā nimantetīti
tayidaṃ   bho   kaccāna  tatheva  na  hi  bhavaṃ  kaccāno  brāhmaṇe  jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā āsanena vā nimanteti tayidaṃ bho kaccāna na sampannamevāti.
     {283.1}   Atthi   brāhmaṇa   tena   bhagavatā  jānatā  passatā
arahatā   sammāsambuddhena   vuḍḍhibhūmi   ca  akkhātā  daharabhūmi  ca  vuḍḍho
cepi  brāhmaṇa  hoti  asītiko 1- vā navutiko vā vassasatiko vā jātiyā
so   ca   kāme  paribhuñjati  kāmamajjhe  vasati  kāmapariḷāhena  pariḍayhati
kāmavitakkehi  khajjati  kāmapariyesanāya  ussukko  athakho  so  bālo  na
therotveva  saṅkhaṃ  gacchati  daharo  cepi brāhmaṇa hoti yuvā susūkāḷakeso
bhadrena  yobbanena  samannāgato  paṭhamena vayasā so ca na kāme paribhuñjati
na   kāmamajjhe   vasati   na  kāmapariḷāhena  pariḍayhati  na  kāmavitakkehi
khajjati  na  kāmapariyesanāya  ussukko  athakho  so  paṇḍito  therotveva
saṅkhaṃ   gacchatīti  .  evaṃ  vutte  kaṇḍarāyano  brāhmaṇo  uṭṭhāyāsanā
@Footnote: 1 Ma. āsītiko vā nāvutiko vā.
Ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  daharānaṃ  sudaṃ  1-  bhikkhūnaṃ  pāde  sirasā
vandati   vuḍḍhā   bhavanto   vuḍḍhabhūmiyaṃ   ṭhitā   daharā   mayaṃ   daharabhūmiyaṃ
ṭhitā   abhikkantaṃ   bho   kaccāna   .pe.   upāsakaṃ  maṃ  bhavaṃ  kaccāno
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [284]  38  Yasmiṃ  bhikkhave samaye corā balavanto honti rājāno
tasmiṃ   samaye  dubbalā  honti  tasmiṃ  bhikkhave  samaye  rañño  na  phāsu
hoti   atiyātuṃ  vā  niyyātuṃ  vā  paccantime  vā  janapade  anusaññātuṃ
brāhmaṇagahapatikānaṃpi  tasmiṃ  samaye  na  phāsu  hoti  atiyātuṃ  vā niyyātuṃ
vā  bāhirāni  vā  kammantāni  paṭivekkhituṃ . Evameva kho bhikkhave yasmiṃ
samaye   pāpabhikkhū   balavanto   honti   pesalā   bhikkhū   tasmiṃ  samaye
dubbalā   honti   tasmiṃ   bhikkhave   samaye   pesalā   bhikkhū  tuṇhībhūtā
tuṇhībhūtāva  saṅghamajjhe  saṅkasāyanti  paccantime  vā  janapade  bhajanti 2-
tayidaṃ   bhikkhave   hoti   bahujanāhitāya   bahujanāsukhāya   bahuno   janassa
anatthāya ahitāya dukkhāya devamanussānaṃ.
     {284.1}  Yasmiṃ  bhikkhave  samaye  rājāno balavanto honti corā
tasmiṃ  samaye  dubbalā  honti  tasmiṃ  bhikkhave  samaye  rañño  phāsu hoti
atiyātuṃ   vā   niyyātuṃ   vā   paccantime   vā   janapade  anusaññātuṃ
brāhmaṇagahapatikānaṃpi    tasmiṃ    samaye    phāsu   hoti   atiyātuṃ   vā
niyyātuṃ   vā   bāhirāni   vā   kammantāni   paṭivekkhituṃ  .  evameva
kho   bhikkhave   yasmiṃ  samaye  pesalā  bhikkhū  balavanto  honti  pāpakā
bhikkhū    tasmiṃ    samaye    dubbalā   honti   tasmiṃ   bhikkhave   samaye
@Footnote: 1 Ma. sataṃ .  2 Ma. acchanti.
Pāpabhikkhū   tuṇhībhūtā   tuṇhībhūtāva   saṅghamajjhe   saṅkasāyanti  yena  vā
[1]-   Tena   vā   papatanti   2-  tayidaṃ  bhikkhave  hoti  bahujanahitāya
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
     [285]   39   Dvinnāhaṃ   bhikkhave   micchāpaṭipattiṃ   na  vaṇṇemi
gihissa   vā   pabbajitassa   vā   gihī   vā   bhikkhave   pabbajito  vā
micchāpaṭipanno    micchāpaṭipattādhikaraṇahetu    nārādhako    hoti   ñāyaṃ
dhammaṃ   kusalaṃ   .   dvinnāhaṃ   bhikkhave   sammāpaṭipattiṃ  vaṇṇemi  gihissa
vā  pabbajitassa  vā  gihī  vā  bhikkhave   pabbajito  vā  sammāpaṭipanno
sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
     [286]   40   Ye   te  bhikkhave  bhikkhū  duggahitehi  suttantehi
byañjanapaṭirūpakehi    atthañca    dhammañca    paṭibāhanti    te   bhikkhave
bhikkhū    bahujanāhitāya    paṭipannā    bahujanāsukhāya    bahuno    janassa
anatthāya   ahitāya   dukkhāya  devamanussānaṃ  bahuñca  te  bhikkhave  bhikkhū
apuññaṃ   pasavanti  tecimaṃ  saddhammaṃ  antaradhāpenti  .  ye  te  bhikkhave
bhikkhū    suggahitehi   suttantehi   byañjanapaṭirūpakehi   atthañca   dhammañca
anulomenti   te   bhikkhave   bhikkhū  bahujanahitāya  paṭipannā  bahujanasukhāya
bahuno   janassa   atthāya   hitāya   sukhāya   devamanussānaṃ  bahuñca  te
bhikkhave bhikkhū puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
                   Samacittavaggo catuttho.
     [287]  41  Dvemā  bhikkhave  parisā  katamā  dve  uttānā ca
@Footnote: 1 Ma. Yu. pana. 2 Ma. pakkamanti.
Parisā  gambhīrā  ca  parisā  .  katamā  ca  bhikkhave  uttānā parisā idha
bhikkhave   yassaṃ  parisāyaṃ  bhikkhū  uddhatā  honti  unnaḷā  capalā  mukharā
vikiṇṇavācā     muṭṭhassatī    asampajānā    asamāhitā    vibbhantacittā
pākatindriyā   ayaṃ   vuccati   bhikkhave  uttānā  parisā  .  katamā  ca
bhikkhave    gambhīrā   parisā   idha   bhikkhave   yassaṃ    parisāyaṃ   bhikkhū
anuddhatā    honti    anunnaḷā    acapalā    amukharā    avikiṇṇavācā
upaṭṭhitassatī   sampajānā   samāhitā   ekaggacittā   saṃvutindriyā   ayaṃ
vuccati   bhikkhave  gambhīrā  parisā  .  imā  kho  bhikkhave  dve  parisā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisāti.
     [288]   42  Dvemā  bhikkhave  parisā  katamā  dve  vaggā  ca
parisā  samaggā  ca  parisā  .  katamā  ca  bhikkhave  vaggā  parisā  idha
bhikkhave   yassaṃ   parisāyaṃ   bhikkhū  bhaṇḍanajātā  kalahajātā  vivādāpannā
aññamaññaṃ    mukhasattīhi    vitudantā    viharanti   ayaṃ   vuccati   bhikkhave
vaggā   parisā   .  katamā  ca  bhikkhave  samaggā  parisā  idha  bhikkhave
yassaṃ   parisāyaṃ   bhikkhū  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ    piyacakkhūhi   sampassantā   viharanti   ayaṃ   vuccati   bhikkhave
samaggā  parisā  .  imā  kho  bhikkhave  dve  parisā  etadaggaṃ bhikkhave
imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisāti.
     [289]  43  Dvemā  bhikkhave  parisā   katamā  dve anaggavatī ca
parisā   aggavatī   ca  parisā  .  katamā  ca  bhikkhave  anaggavatī  parisā
Idha  bhikkhave  yassaṃ  parisāyaṃ  therā  bhikkhū bāhullikā 1- honti sāthalikā
vokkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na   viriyaṃ  ārabhanti
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
tesaṃ   pacchimā   janatā   diṭṭhānugatiṃ  āpajjati  sāpi  hoti  bāhullikā
sāthalikā   vokkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ
ārabhati    appattassa    pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   ayaṃ   vuccati   bhikkhave   anaggavatī  parisā  .  katamā  ca
bhikkhave  aggavatī  parisā  idha  bhikkhave  yassaṃ  parisāyaṃ  therā  bhikkhū  na
bāhullikā   honti   na   sāthalikā   vokkamane  nikkhittadhurā  paviveke
pubbaṅgamā    viriyaṃ    ārabhanti    appattassa    pattiyā    anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya  tesaṃ  pacchimā  janatā  diṭṭhānugatiṃ
āpajjati   sāpi  hoti  na  bāhullikā  na  sāthalikā  vokkamane  [2]-
nikkhittadhurā   paviveke   pubbaṅgamā  viriyaṃ  ārabhati  appattassa  pattiyā
anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya  ayaṃ  vuccati  bhikkhave
aggavatī   parisā   .   imā   kho   bhikkhave   dve  parisā  etadaggaṃ
bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti.
     [290]  44  Dvemā  bhikkhave  parisā  katamā  dve  anariyā  ca
parisā  ariyā  ca  parisā  .  katamā  ca  bhikkhave  anariyā  parisā  idha
bhikkhave   yassaṃ   parisāyaṃ   bhikkhū   idaṃ   dukkhanti  yathābhūtaṃ  nappajānanti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   nappajānanti  ayaṃ  dukkhanirodhoti  yathābhūtaṃ
@Footnote: 1 Ma. Yu. bāhulikā. sabbattha īdisameva. 2 Ma. na.
Nappajānanti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānanti
ayaṃ  vuccati  bhikkhave  anariyā  parisā  .  katamā ca bhikkhave ariyā parisā
idha   bhikkhave   yassaṃ   parisāyaṃ  bhikkhū  idaṃ  dukkhanti  yathābhūtaṃ  pajānanti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānanti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ
pajānanti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānanti  ayaṃ
vuccati   bhikkhave   ariyā  parisā  .  imā  kho  bhikkhave  dve  parisā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisāti.
     [291]  45  Dvemā  bhikkhave  parisā  katamā dve parisakasaṭo 1-
ca   parisamaṇḍo   ca   .  katamo  ca  bhikkhave  parisakasaṭo  idha  bhikkhave
yassaṃ   parisāyaṃ   bhikkhū  chandāgatiṃ  gacchanti  dosāgatiṃ  gacchanti  mohāgatiṃ
gacchanti   bhayāgatiṃ   gacchanti   ayaṃ   vuccati   bhikkhave   parisakasaṭo  .
Katamo   ca   bhikkhave   parisamaṇḍo   idha  bhikkhave  yassaṃ  parisāyaṃ  bhikkhū
na   chandāgatiṃ   gacchanti   na  dosāgatiṃ  gacchanti  na  mohāgatiṃ  gacchanti
na   bhayāgatiṃ   gacchanti  ayaṃ  vuccati  bhikkhave  parisamaṇḍo  .  imā  kho
bhikkhave   dve   parisā   etadaggaṃ   bhikkhave   imāsaṃ  dvinnaṃ  parisānaṃ
yadidaṃ parisamaṇḍoti.
     [292]  46  Dvemā  bhikkhave  parisā  katamā dve ukkācitavinītā
parisā  no  paṭipucchāvinītā  paṭipucchāvinītā  parisā  no ukkācitavinītā.
Katamā   ca   bhikkhave   ukkācitavinītā  parisā  no  paṭipucchāvinītā  idha
bhikkhave  yassaṃ  parisāyaṃ  bhikkhū  ye  te  suttantā tathāgatabhāsitā gambhīrā
@Footnote: 1 Ma. parisākasaṭo ca parisāmaṇḍo ca.
Gambhīratthā     lokuttarā     suññatapaṭisaṃyuttā     tesu    bhaññamānesu
na   sussūsanti   na   sotaṃ   odahanti   na   aññācittaṃ   upaṭṭhāpenti
na   ca   te   dhamme   uggahetabbaṃ   pariyāpuṇitabbaṃ  maññanti  ye  pana
te   suttantā   kavikatā   1-   kāveyyā   cittakkharā  cittabyañjanā
bāhirakā   sāvakabhāsitā   tesu  bhaññamānesu  sussūsanti  sotaṃ  odahanti
aññācittaṃ   upaṭṭhāpenti   te   ca  dhamme  uggahetabbaṃ  pariyāpuṇitabbaṃ
maññanti   te   [2]-   taṃ   dhammaṃ   pariyāpuṇitvā  na  ceva  aññamaññaṃ
paṭipucchanti  na  paṭivivaranti  3-  idaṃ  kathamimassa  kvatthoti te avivaṭañceva
na   vivaranti   anuttānīkatañca   na   uttānīkaronti   anekavihitesu   ca
kaṅkhāṭhāniyesu   dhammesu   kaṅkhaṃ   nappaṭivinodenti  ayaṃ  vuccati  bhikkhave
ukkācitavinītā   parisā   no   paṭipucchāvinītā   .  katamā  ca  bhikkhave
paṭipucchāvinītā  parisā  no  ukkācitavinītā  idha  bhikkhave  yassaṃ  parisāyaṃ
bhikkhū  ye  te  suttantā  kavikatā  kāveyyā  cittakkharā  cittabyañjanā
bāhirakā   sāvakabhāsitā   tesu   bhaññamānesu  na  sussūsanti  na   sotaṃ
odahanti  na  aññācittaṃ  upaṭṭhāpenti  na  ca  te  dhamme  uggahetabbaṃ
pariyāpuṇitabbaṃ    maññanti   ye   pana   te   suttantā   tathāgatabhāsitā
gambhīrā   gambhīratthā   lokuttarā   suññatapaṭisaṃyuttā   tesu  bhaññamānesu
sussūsanti   sotaṃ   odahanti   aññācittaṃ  upaṭṭhāpenti  te  ca  dhamme
uggahetabbaṃ   pariyāpuṇitabbaṃ   maññanti   te   taṃ   dhammaṃ   pariyāpuṇitvā
aññamaññaṃ    paṭipucchanti   paṭivivaranti   idaṃ   kathamimassa   kvatthoti   te
@Footnote: 1 Ma. Yu. kavitā. 2 Ma. ca .  3 Ma. na ca paṭivicaranti.
Avivaṭañceva    vivaranti   anuttānīkatañca   uttānīkaronti   anekavihitesu
ca   kaṅkhāṭhāniyesu   dhammesu  kaṅkhaṃ  paṭivinodenti  ayaṃ  vuccati  bhikkhave
paṭipucchāvinītā  parisā  no  ukkācitavinītā  .  imā  kho  bhikkhave dve
parisā  etadaggaṃ  bhikkhave  imāsaṃ  dvinnaṃ  parisānaṃ  yadidaṃ  paṭipucchāvinītā
parisā no ukkācitavinītāti.
     [293]  47  Dvemā  bhikkhave  parisā  katamā  dve āmisagaru 1-
parisā  no  saddhammagaru  2-  saddhammagaru  parisā  no  āmisagaru. Katamā
ca   bhikkhave   āmisagaru   parisā   no  saddhammagaru  idha  bhikkhave  yassaṃ
parisāyaṃ   bhikkhū   gihīnaṃ   odātavasanānaṃ   sammukhā   aññamaññassa   vaṇṇaṃ
bhāsanti    asuko    bhikkhu    ubhatobhāgavimutto   asuko   paññāvimutto
asuko   kāyasakkhī   asuko   diṭṭhippatto   asuko  saddhāvimutto  asuko
dhammānusārī    asuko    saddhānusārī    asuko   sīlavā   kalyāṇadhammo
asuko   dussīlo   pāpadhammoti  te  tena  lābhaṃ  labhanti  te  taṃ  lābhaṃ
labhitvā    gadhitā    3-    mucchitā   ajjhopannā   anādīnavadassāvino
anissaraṇapaññā   paribhuñjanti   ayaṃ   vuccati   bhikkhave   āmisagaru  parisā
no saddhammagaru.
     {293.1}  Katamā  ca  bhikkhave  saddhammagaru  parisā  no  āmisagaru
idha   bhikkhave   yassaṃ  parisāyaṃ  bhikkhū  na  gihīnaṃ  odātavasanānaṃ  sammukhā
aññamaññassa    vaṇṇaṃ    bhāsanti    asuko    bhikkhu    ubhatobhāgavimutto
asuko    paññāvimutto    asuko    kāyasakkhī    asuko    diṭṭhippatto
asuko    saddhāvimutto    asuko    dhammānusārī   asuko   saddhānusārī
asuko     sīlavā    kalyāṇadhammo    asuko    dussīlo    pāpadhammoti
@Footnote: 1-2 Yu. āmisagarū saddhammagarū. 3 Ma. gathitā.
Te   tena   lābhaṃ   labhanti  te  taṃ  lābhaṃ  labhitvā  agadhitā  amucchitā
anajjhopannā      ādīnavadassāvino      nissaraṇapaññā      paribhuñjanti
ayaṃ   vuccati   bhikkhave   saddhammagaru   parisā   no  āmisagaru  .  imā
kho    bhikkhave   dve   parisā   etadaggaṃ   bhikkhave   imāsaṃ   dvinnaṃ
parisānaṃ yadidaṃ saddhammagaru parisā no āmisagarūti.
     [294]   48  Dvemā  bhikkhave  parisā  katamā  dve  visamā  ca
parisā   samā   ca  parisā  .  katamā  ca  bhikkhave  visamā  parisā  idha
bhikkhave    yassaṃ    parisāyaṃ    adhammakammāni    pavattanti   dhammakammāni
nappavattanti    avinayakammāni    pavattanti    vinayakammāni    nappavattanti
adhammakammāni    dippanti    dhammakammāni    na   dippanti   avinayakammāni
dippanti   vinayakammāni   na   dippanti   ayaṃ   vuccati   bhikkhave   visamā
parisā    .   visamattā   bhikkhave   parisāya   adhammakammāni   pavattanti
dhammakammāni    nappavattanti    avinayakammāni    pavattanti    vinayakammāni
nappavattanti      adhammakammāni      dippanti      dhammakammāni      na
dippanti avinayakammāni dippanti vinayakammāni na dippanti.
     {294.1}   Katamā  ca  bhikkhave  samā  parisā  idha  bhikkhave  yassaṃ
parisāyaṃ     dhammakammāni     pavattanti     adhammakammāni    nappavattanti
vinayakammāni        pavattanti        avinayakammāni        nappavattanti
dhammakammāni       dippanti       adhammakammāni       na      dippanti
vinayakammāni    dippanti    avinayakammāni    na   dippanti   ayaṃ   vuccati
bhikkhave   samā   parisā   .   samattā   bhikkhave  parisāya  dhammakammāni
pavattanti        adhammakammāni        nappavattanti        vinayakammāni
Pavattanti     avinayakammāni     nappavattanti     dhammakammāni    dippanti
adhammakammāni    na    dippanti    vinayakammāni   dippanti   avinayakammāni
na   dippanti   .  imā  kho  bhikkhave  dve  parisā  etadaggaṃ  bhikkhave
imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisāti.
     [295]   49   Dvemā  bhikkhave  parisā  katamā  dve  adhammikā
ca  parisā  dhammikā  ca  parisā  .pe.  imā  kho  bhikkhave  dve parisā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisāti.
     [296]  50  Dvemā  bhikkhave  parisā  katamā  dve  adhammavādinī
ca   parisā  dhammavādinī  ca  parisā  .  katamā  ca  bhikkhave  adhammavādinī
parisā   idha   bhikkhave  yassaṃ  parisāyaṃ  bhikkhū  adhikaraṇaṃ  ādiyanti  dhammikaṃ
vā   adhammikaṃ   vā   te  taṃ  adhikaraṇaṃ  ādiyitvā  na  ceva  aññamaññaṃ
saññāpenti    na    ca   saññattiṃ   upagacchanti   na   ca   nijjhāpenti
na    ca    nijjhattiṃ    upagacchanti   te   asaññattibalā   anijjhattibalā
appaṭinissaggamantino    tameva    adhikaraṇaṃ    thāmasā    parāmassa   1-
abhinivissa    voharanti    idameva    saccaṃ   moghamaññanti   ayaṃ   vuccati
bhikkhave  adhammavādinī  parisā  .  katamā  ca  bhikkhave  dhammavādinī  parisā
idha   bhikkhave   yassaṃ   parisāyaṃ   bhikkhū  adhikaraṇaṃ  ādiyanti  dhammikaṃ  vā
adhammikaṃ  vā  te  taṃ  adhikaraṇaṃ  ādiyitvā  aññamaññaṃ  saññāpenti  ceva
@Footnote: 1 Ma. parāmāsā.
Saññattiñca     upagacchanti     nijjhāpenti     ca    1-    nijjhattiñca
upagacchanti     te     saññattibalā    nijjhattibalā    paṭinissaggamantino
na   tameva   adhikaraṇaṃ   thāmasā   parāmassa   2-   abhinivissa  voharanti
idameva  saccaṃ  moghamaññanti  ayaṃ  vuccati  bhikkhave  dhammavādinī  parisā .
Imā   kho   bhikkhave   dve  parisā  etadaggaṃ  bhikkhave  imāsaṃ  dvinnaṃ
parisānaṃ yadidaṃ dhammavādinī parisāti.
                    Parisavaggo pañcamo.
                         [3]-
                 Paṭhamo paṇṇāsako samatto.
                      ----------
                      Dutiyapaṇṇāsako
     [297]   51   Dveme   bhikkhave  puggalā  loke  uppajjamānā
uppajjanti    bahujanahitāya    bahujanasukhāya    bahuno    janassa   atthāya
hitāya   sukhāya   devamanussānaṃ   katame   dve   tathāgato   ca   arahaṃ
sammāsambuddho   rājā   ca   cakkavattī   ime   kho   bhikkhave   dve
puggalā      loke      uppajjamānā     uppajjanti     bahujanahitāya
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
     [298]  52 Dveme bhikkhave puggalā loke uppajjamānā uppajjanti
acchariyamanussā   katame   dve   tathāgato   ca   arahaṃ   sammāsambuddho
rājā   ca   cakkavattī   ime   kho   bhikkhave   dve  puggalā  loke
@Footnote: 1 Ma. Yu. ceva. 2 Ma. parāmāsā.
@3 Ma. Yu.          tassuddānaṃ
@            uttānā vaggā aggavatī
@            ariyā kasaṭo ca pañcamo
@            ukkācitaāmisañceva
@            visamā adhammā dhammiyena cāti.
Uppajjamānā uppajjanti acchariyamanussāti.
     [299]  53  Dvinnaṃ  bhikkhave  puggalānaṃ  kālakiriyā  bahuno janassa
anutappā  hoti  katamesaṃ  dvinnaṃ  tathāgatassa  ca  arahato sammāsambuddhassa
rañño     ca     cakkavattissa     imesaṃ    kho    bhikkhave    dvinnaṃ
puggalānaṃ kālakiriyā bahuno janassa anutappā hotīti.
     [300]  54  Dveme  bhikkhave  thūpārahā  katame  dve  tathāgato
ca   arahaṃ   sammāsambuddho   rājā   ca  cakkavattī  ime  kho  bhikkhave
dve thūpārahāti.



             The Pali Tipitaka in Roman Character Volume 20 page 1-97. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=1&items=599&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=1&items=599              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=1&items=599&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=1&items=599&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :