ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [206]    Seyyathāpi   bhikkhave   appamattakaṃ   imasmiṃ   jambūdīpe
ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ  pokkharaṇīrāmaṇeyyakaṃ
athakho   etadeva   bahutaraṃ  yadidaṃ  ukkūlavikūlaṃ  nadīviduggaṃ  khāṇukaṇṭakaṭṭhānaṃ
pabbatavisamaṃ   evameva  kho  bhikkhave  appakā  te  sattā  ye  manussā
cutā   manussesu   paccājāyanti   athakho  eteva  sattā  bahutarā  ye
manussā   cutā   niraye   paccājāyanti   tiracchānayoniyā  paccājāyanti
pittivisaye  1-  paccājāyanti . Evameva kho bhikkhave appakā te sattā
@Footnote: 1 Ma. pettivisaye. sabbattha īdisameva.
Ye   manussā   cutā   devesu   paccājāyanti  athakho  eteva  sattā
bahutarā   ye   manussā   cutā   niraye  paccājāyanti  tiracchānayoniyā
paccājāyanti   pittivisaye   paccājāyanti   .   evameva  kho  bhikkhave
appakā  te  sattā  ye devā cutā devesu paccājāyanti athakho eteva
sattā  bahutarā  ye  devā  cutā  niraye  paccājāyanti tiracchānayoniyā
paccājāyanti   pittivisaye   paccājāyanti   .   evameva  kho  bhikkhave
appakā   te   sattā   ye   devā   cutā   manussesu  paccājāyanti
athakho  eteva  sattā  bahutarā  ye  devā  cutā  niraye paccājāyanti
tiracchānayoniyā     paccājāyanti     pittivisaye    paccājāyanti   .
Evameva  kho  bhikkhave  appakā  te  sattā  ye  nirayā cutā manussesu
paccājāyanti   athakho   eteva   sattā   bahutarā   ye  nirayā  cutā
niraye        paccājāyanti       tiracchānayoniyā       paccājāyanti
pittivisaye paccājāyanti.
     {206.1}  Evameva  kho  bhikkhave  appakā  te sattā ye nirayā
cutā   devesu   paccājāyanti   athakho   eteva  sattā  bahutarā  ye
nirayā   cutā   niraye   paccājāyanti   tiracchānayoniyā   paccājāyanti
pittivisaye    paccājāyanti    .   evameva   kho   bhikkhave   appakā
te   sattā   ye   tiracchānayoniyā   cutā   manussesu   paccājāyanti
athakho     eteva     sattā     bahutarā     ye    tiracchānayoniyā
cutā     niraye     paccājāyanti     tiracchānayoniyā    paccājāyanti
pittivisaye     paccājāyanti     .     evameva     kho     bhikkhave
appakā    te    sattā    ye    tiracchānayoniyā    cutā   devesu
Paccājāyanti   athakho   eteva   sattā  bahutarā  ye  tiracchānayoniyā
cutā   niraye   paccājāyanti   tiracchānayoniyā   paccāyanti  pittivisaye
paccājāyanti   .   evameva   kho  bhikkhave  appakā  te  sattā  ye
pittivisayā   cutā   manussesu   paccājāyanti   athakho   eteva  sattā
bahutarā   ye   pittivisayā  cutā  niraye  paccājāyanti  tiracchānayoniyā
paccājāyanti     pittivisaye    paccājāyanti    .    evameva    kho
bhikkhave    appakā   te   sattā   ye   pittivisayā   cutā   devesu
paccājāyanti    athakho   eteva   sattā   bahutarā   ye   pittivisayā
cutā     niraye     paccājāyanti     tiracchānayoniyā    paccājāyanti
pittivisaye paccājāyanti.
                   Vaggo catuttho. [1]-
                    Pasādakaradhammādipāli



             The Pali Tipitaka in Roman Character Volume 20 page 48-50. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=206&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=206&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=206&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=206&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=206              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10315              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10315              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :