ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [277]    31    Asappurisabhūmiñca    vo   bhikkhave   desessāmi
sappurisabhūmiñca    taṃ    suṇātha    sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evambhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā etadavoca
katamā   ca   bhikkhave   asappurisabhūmi  asappuriso  bhikkhave  akataññū  hoti
akatavedī     asabbhihetaṃ    bhikkhave    upaññātaṃ    yadidaṃ    akataññutā
akataveditā   kevalā   esā   bhikkhave  asappurisabhūmi  yadidaṃ  akataññutā
akataveditā   sappuriso   ca   kho   bhikkhave   kataññū   hoti   katavedī
sabbhihetaṃ   bhikkhave   upaññātaṃ   yadidaṃ   kataññutā   kataveditā  kevalā
esā bhikkhave sappurisabhūmi yadidaṃ kataññutā kataveditāti.
     [278]   32  Dvinnāhaṃ  bhikkhave  na  suppaṭikāraṃ  vadāmi  katamesaṃ
dvinnaṃ  mātu  ca  pitu  ca  .  ekena  bhikkhave  aṃsena mātaraṃ parihareyya
ekena   aṃsena   pitaraṃ   parihareyya  vassasatāyuko  vassasatajīvī  so  ca
nesaṃ      ucchādanaparimaddananhāpanasambāhanena     paṭijaggeyya     tepi
@Footnote: 1 Ma. Yu. bhāvīyati. 2 Ma. Yu. pahīyati.

--------------------------------------------------------------------------------------------- page79.

Tattheva muttakarīsaṃ cajeyyuṃ na tveva bhikkhave mātāpitunnaṃ kataṃ vā hoti paṭikataṃ vā imissā ca bhikkhave mahāpaṭhaviyā pahūtasattaratanāya 1- mātāpitaro issarādhipacce rajje patiṭṭhāpeyya na tveva bhikkhave mātāpitunnaṃ kataṃ vā hoti paṭikataṃ vā taṃ kissa hetu bahūpakārā 2- bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro . yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti dussīle sīlasampadāya samādapeti niveseti patiṭṭhāpeti maccharī cāgasampadāya samādapeti niveseti patiṭṭhāpeti duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti ettāvatā kho bhikkhave mātāpitunnaṃ katañca hoti paṭikatañcāti [3]-. [279] 33 Athakho aññataro brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca kiṃvādī bhavaṃ gotamo kimakkhāyīti . Kiriyavādī cāhaṃ brāhmaṇa akiriyavādī cāti . yathākathaṃ pana bhavaṃ gotamo kiriyavādī ca akiriyavādī cāti . akiriyaṃ kho ahaṃ brāhmaṇa vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi kiriyañca kho ahaṃ brāhmaṇa vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi evaṃ kho ahaṃ brāhmaṇa @Footnote: 1 Ma. pahūtaratanāya. 2 Ma. bahūkārā. 3 Yu. atikatañcāti.

--------------------------------------------------------------------------------------------- page80.

Kiriyavādī ca akiriyavādī cāti . abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [280] 34 Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca kati nu kho bhante loke dakkhiṇeyyā kattha ca dānaṃ dātabbanti . dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca ime kho gahapati dve loke dakkhiṇeyyā ettha ca dānaṃ dātabbanti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sekho ca asekho ca imasmiṃ loke āhuneyyā yajamānānaṃ honti te ujubhūtā kāyena vācāya uda cetasā khettantaṃ yajamānānaṃ ettha dinnaṃ malapphalanti. [281] 35 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca ajjhattasaññojanañca āvuso puggalaṃ desessāmi bahiddhāsaññojanañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ

--------------------------------------------------------------------------------------------- page81.

Āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ. Āyasmā sārīputto etadavoca katamo cāvuso ajjhattasaññojano puggalo idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto āgāmī hoti āgantā itthattaṃ ayaṃ vuccatāvuso ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ. {281.1} Katamo cāvuso bahiddhāsaññojano puggalo idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattaṃ . puna ca paraṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu so kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti so bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti so taṇhakkhayāya paṭipanno hoti so lobhakkhāya paṭipanno hoti so kāyassa

--------------------------------------------------------------------------------------------- page82.

Bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti. Athakho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ eso bhante āyasmā sārīputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti bahiddhāsaññojanañca haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sārīputto tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {281.2} Athakho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito pubbārāme migāramātupāsāde āyasmato sārīputtassa pamukhe 1- pāturahosi. Nisīdi bhagavā paññatte āsane. {281.3} Āyasmāpi kho sārīputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca idha sārīputta sambahulā samacittā devatā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho sārīputto tā devatā maṃ etadavocuṃ eso bhante āyasmā sārīputto pubbārāme @Footnote: 1 Ma. sammukhe.

--------------------------------------------------------------------------------------------- page83.

Migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti bahiddhāsaññojanañca haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sārīputto tenupasaṅkamatu anukampaṃ upādāyāti tā kho pana sārīputta devatā dasapi hutvā vīsatimpi hutvā tiṃsampi hutvā cattāḷīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhenti {281.4} siyā kho pana te 1- sārīputta evamassa tattha nūna tāsaṃ devatānaṃ tathācittaṃ bhāvitaṃ yena tā devatā dasapi hutvā vīsatimpi hutvā tiṃsampi hutvā cattāḷīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhentīti na kho panetaṃ sārīputta evaṃ daṭṭhabbaṃ idheva [2]- sārīputta tāsaṃ devatānaṃ tathācittaṃ bhāvitaṃ yena tā devatā dasapi hutvā .pe. na ca aññamaññaṃ byābādhenti tasmā tiha sārīputta evaṃ sikkhitabbaṃ santindriyā bhavissāma santamānasāti evañhi te 3- sārīputta sikkhitabbaṃ santindriyānañhi te 4- sārīputta santamānasānaṃ santaṃyeva kāyakammaṃ bhavissati santaṃ vacīkammaṃ santaṃ manokammaṃ santaṃyevupahāraṃ upaharissāma sabrahmacārīsūti evañhi te 5- sārīputta sikkhitabbaṃ anassuṃ kho sārīputta aññatitthiyā paribbājakā ye imaṃ dhammapariyāyaṃ nāssosunti. @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. kho 3-4-5 Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page84.

[282] 36 Ekaṃ samayaṃ āyasmā mahākaccāno varaṇāya viharati kaddamadahatīre 1- . athakho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca ko nu kho bho kaccāna hetu ko paccayo yena khattiyāpi khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatikāpi gahapatikehi vivadantīti . Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu 2- kho brāhmaṇa khattiyāpi khattiyāpi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatikāpi gahapatikehi vivadantīti. {282.1} Ko pana bho kaccāna hetu ko paccayo yena samaṇāpi samaṇehi vivadantīti . diṭṭhirāgavinivesavinibandhapaligedha- pariyuṭṭhānajjhosānahetu 3- kho brāhmaṇa samaṇāpi samaṇehi vivadantīti . atthi pana bho kaccāna koci lokasmiṃ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 4- samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 5- samatikkantoti . atthi brāhmaṇa lokasmiṃ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 6- samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ 7- samatikkantoti . ko pana so bho kaccāna lokasmiṃ yo imañceva @Footnote: 1 Ma. bhaddasāritīre. 2-3-4-5-6-7 Ma. kāmarāgābhinivesa ....

--------------------------------------------------------------------------------------------- page85.

Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti . atthi brāhmaṇa puratthimesu janapadesu sāvatthī nāma nagaraṃ tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho so hi brāhmaṇa bhagavā imañceva kāmarāgavinivesavinibandhapaligedha- pariyuṭṭhānajjhosānaṃ samatikkanto imañca diṭṭhirāgavinivesa- vinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti . evaṃ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa yo hi so bhagavā imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti . abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito esāhaṃ bho kaccāna taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

--------------------------------------------------------------------------------------------- page86.

[283] 37 Ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane . athakho kaṇḍarāyano brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi .pe. ekamantaṃ nisinno kho kaṇḍarāyano brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca sutammetaṃ bho kaccāna na samaṇo kaccāno brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti tayidaṃ bho kaccāna tatheva na hi bhavaṃ kaccāno brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho kaccāna na sampannamevāti. {283.1} Atthi brāhmaṇa tena bhagavatā jānatā passatā arahatā sammāsambuddhena vuḍḍhibhūmi ca akkhātā daharabhūmi ca vuḍḍho cepi brāhmaṇa hoti asītiko 1- vā navutiko vā vassasatiko vā jātiyā so ca kāme paribhuñjati kāmamajjhe vasati kāmapariḷāhena pariḍayhati kāmavitakkehi khajjati kāmapariyesanāya ussukko athakho so bālo na therotveva saṅkhaṃ gacchati daharo cepi brāhmaṇa hoti yuvā susūkāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā so ca na kāme paribhuñjati na kāmamajjhe vasati na kāmapariḷāhena pariḍayhati na kāmavitakkehi khajjati na kāmapariyesanāya ussukko athakho so paṇḍito therotveva saṅkhaṃ gacchatīti . evaṃ vutte kaṇḍarāyano brāhmaṇo uṭṭhāyāsanā @Footnote: 1 Ma. āsītiko vā nāvutiko vā.

--------------------------------------------------------------------------------------------- page87.

Ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sudaṃ 1- bhikkhūnaṃ pāde sirasā vandati vuḍḍhā bhavanto vuḍḍhabhūmiyaṃ ṭhitā daharā mayaṃ daharabhūmiyaṃ ṭhitā abhikkantaṃ bho kaccāna .pe. upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [284] 38 Yasmiṃ bhikkhave samaye corā balavanto honti rājāno tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye rañño na phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ brāhmaṇagahapatikānaṃpi tasmiṃ samaye na phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ . Evameva kho bhikkhave yasmiṃ samaye pāpabhikkhū balavanto honti pesalā bhikkhū tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti paccantime vā janapade bhajanti 2- tayidaṃ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. {284.1} Yasmiṃ bhikkhave samaye rājāno balavanto honti corā tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye rañño phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ brāhmaṇagahapatikānaṃpi tasmiṃ samaye phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ . evameva kho bhikkhave yasmiṃ samaye pesalā bhikkhū balavanto honti pāpakā bhikkhū tasmiṃ samaye dubbalā honti tasmiṃ bhikkhave samaye @Footnote: 1 Ma. sataṃ . 2 Ma. acchanti.

--------------------------------------------------------------------------------------------- page88.

Pāpabhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti yena vā [1]- Tena vā papatanti 2- tayidaṃ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti. [285] 39 Dvinnāhaṃ bhikkhave micchāpaṭipattiṃ na vaṇṇemi gihissa vā pabbajitassa vā gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ . dvinnāhaṃ bhikkhave sammāpaṭipattiṃ vaṇṇemi gihissa vā pabbajitassa vā gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti. [286] 40 Ye te bhikkhave bhikkhū duggahitehi suttantehi byañjanapaṭirūpakehi atthañca dhammañca paṭibāhanti te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti tecimaṃ saddhammaṃ antaradhāpenti . ye te bhikkhave bhikkhū suggahitehi suttantehi byañjanapaṭirūpakehi atthañca dhammañca anulomenti te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ bahuñca te bhikkhave bhikkhū puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti. Samacittavaggo catuttho.


             The Pali Tipitaka in Roman Character Volume 20 page 78-88. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=277&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=277&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=277&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=277&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=277              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=706              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=706              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :