ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [289]  43  Dvemā  bhikkhave  parisā   katamā  dve anaggavatī ca
parisā   aggavatī   ca  parisā  .  katamā  ca  bhikkhave  anaggavatī  parisā
Idha  bhikkhave  yassaṃ  parisāyaṃ  therā  bhikkhū bāhullikā 1- honti sāthalikā
vokkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na   viriyaṃ  ārabhanti
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
tesaṃ   pacchimā   janatā   diṭṭhānugatiṃ  āpajjati  sāpi  hoti  bāhullikā
sāthalikā   vokkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ
ārabhati    appattassa    pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   ayaṃ   vuccati   bhikkhave   anaggavatī  parisā  .  katamā  ca
bhikkhave  aggavatī  parisā  idha  bhikkhave  yassaṃ  parisāyaṃ  therā  bhikkhū  na
bāhullikā   honti   na   sāthalikā   vokkamane  nikkhittadhurā  paviveke
pubbaṅgamā    viriyaṃ    ārabhanti    appattassa    pattiyā    anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya  tesaṃ  pacchimā  janatā  diṭṭhānugatiṃ
āpajjati   sāpi  hoti  na  bāhullikā  na  sāthalikā  vokkamane  [2]-
nikkhittadhurā   paviveke   pubbaṅgamā  viriyaṃ  ārabhati  appattassa  pattiyā
anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya  ayaṃ  vuccati  bhikkhave
aggavatī   parisā   .   imā   kho   bhikkhave   dve  parisā  etadaggaṃ
bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti.



             The Pali Tipitaka in Roman Character Volume 20 page 89-90. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=289&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=289&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=289&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=289&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1186              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1186              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :