ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [32]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
adantaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave adantaṃ mahato anatthāya saṃvattatīti.
     [33]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
dantaṃ   mahato   atthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ  bhikkhave
dantaṃ mahato atthāya saṃvattatīti.
     [34]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
aguttaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave aguttaṃ mahato anatthāya saṃvattatīti.
     [35]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
@Footnote: 1 Ma. Yu. akammanīyavaggo ....
Guttaṃ    mahato    atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave guttaṃ mahato atthāya saṃvattatīti.
     [36]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
arakkhitaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ  cittaṃ
bhikkhave arakkhitaṃ mahato anatthāya saṃvattatīti.
     [37]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
rakkhitaṃ    mahato   atthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave rakkhitaṃ mahato atthāya saṃvattatīti.
     [38]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
asaṃvutaṃ   mahato   anatthāya   saṃvattati   yathayidaṃ   bhikkhave   cittaṃ   cittaṃ
bhikkhave asaṃvutaṃ mahato anatthāya saṃvattatīti.
     [39]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
saṃvutaṃ   mahato   atthāya  saṃvattati  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ  bhikkhave
saṃvutaṃ mahato atthāya saṃvattatīti.
     [40]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
adantaṃ   aguttaṃ   arakkhitaṃ   asaṃvutaṃ   mahato   anatthāya  saṃvattati  yathayidaṃ
bhikkhave   cittaṃ   cittaṃ  bhikkhave  adantaṃ  aguttaṃ  arakkhitaṃ  asaṃvutaṃ  mahato
anatthāya saṃvattatīti.
     [41]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
dantaṃ   guttaṃ   rakkhitaṃ   saṃvutaṃ  mahato  atthāya  saṃvattati  yathayidaṃ  bhikkhave
Cittaṃ   cittaṃ   bhikkhave   dantaṃ   guttaṃ   rakkhitaṃ   saṃvutaṃ  mahato  atthāya
saṃvattatīti.
                    Vaggo 1- catuttho.



             The Pali Tipitaka in Roman Character Volume 20 page 7-9. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=32&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=32&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=32&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=32&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=32              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1131              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1131              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :