ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [459]  20  Tīhi  bhikkhave aṅgehi samannāgato pāpaṇiko nacirasseva
mahantattaṃ  1-  vepullattaṃ  pāpuṇāti  bhogesu  katamehi  tīhi  idha bhikkhave
pāpaṇiko   cakkhumā  ca  hoti  vidhūro  ca  nissayasampanno  ca  .  kathañca
bhikkhave   pāpaṇiko   cakkhumā   hoti   idha   bhikkhave   pāpaṇiko  paṇiyaṃ
jānāti  idaṃ  paṇiyaṃ  evaṃ  kītaṃ  evaṃ  vikkayamānaṃ  ettakaṃ  mūlaṃ  bhavissati
ettako   udayoti   evaṃ   kho  bhikkhave  pāpaṇiko  cakkhumā  hoti .
Kathañca   bhikkhave   pāpaṇiko   vidhūro   hoti   idha   bhikkhave  pāpaṇiko
kusalo   hoti  paṇiyaṃ  ketuñca  vikketuñca  evaṃ  kho  bhikkhave  pāpaṇiko
vidhūro   hoti  .  kathañca  bhikkhave  pāpaṇiko  nissayasampanno  hoti  idha
@Footnote: 1 Po. mahattaṃ vā vepullaṃ vā Ma. mahattaṃ vepullattaṃ Yu. mahantattaṃ vā vepullattaṃ
@vā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page147.

Bhikkhave pāpaṇiko 1- ye te gahapatī vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te naṃ evaṃ jānanti ayaṃ kho bhavaṃ pāpaṇiko cakkhumā ca vidhūro ca paṭibalo puttadārañca posetuṃ amhākañca kālena kālaṃ anuppadātunti te naṃ bhogehi nipatanti 2- ito samma pāpaṇika bhoge haritvā 3- puttadārañca posehi amhākañca kālena kālaṃ anuppadehīti evaṃ kho bhikkhave pāpaṇiko nissayasampanno hoti . imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti bhogesu. {459.1} Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesu katamehi tīhi idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca nissayasampanno ca . kathañca bhikkhave bhikkhu cakkhumā hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ... Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu cakkhumā hoti . kathañca bhikkhave bhikkhu vidhūro hoti idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu vidhūro hoti . Kathañca bhikkhave bhikkhu nissayasampanno hoti idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā so te kālena kālaṃ upasaṅkamitvā paripucchati @Footnote: 1 Po. Ma. pāpaṇikaṃ . 2 Po. vikkīṇanti Yu. nimantanti . 3 Ma. Yu. karitvā.

--------------------------------------------------------------------------------------------- page148.

Paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu nissayasampanno hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesūti. Rathakāravaggo dutiyo. Tassuddānaṃ ñātako saraṇīyo bhikkhu cakkavattī pacetano apaṇṇakattā devo ca dve pāpaṇikena cāti. ---------------- Puggalavaggo tatiyo


             The Pali Tipitaka in Roman Character Volume 20 page 146-148. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=459&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=459&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=459&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=459&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=459              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2165              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2165              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :