ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [469]  30  Tayome  bhikkhave  puggalā santo saṃvijjamānā lokasmiṃ
katame    tayo    avakujjapañño    puggalo    ucchaṅgapañño    puggalo
puthupañño   puggalo   .   katamo   ca   bhikkhave  avakujjapañño  puggalo
idha   bhikkhave   ekacco   puggalo   ārāmaṃ   gantā   hoti  abhikkhaṇaṃ
bhikkhūnaṃ    santike    dhammassavanāya    tassa    bhikkhū   dhammaṃ   desenti
ādikalyāṇaṃ        majjhekalyāṇaṃ       pariyosānakalyāṇaṃ       sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāsenti   so
tasmiṃ   āsane   nisinno   tassā   kathāya   nevādiṃ   manasikaroti   na
majjhaṃ    manasikaroti    na   pariyosānaṃ   manasikaroti   vuṭṭhitopi   tamhā
āsanā   tassā   kathāya  nevādiṃ  manasikaroti  na  majjhaṃ  manasikaroti  na
pariyosānaṃ   manasikaroti   seyyathāpi   bhikkhave   kumbho  nikkujjo  tatra
udakaṃ    āsittaṃ   vivaṭṭati   no   saṇṭhāti   evameva   kho   bhikkhave
idhekacco   puggalo   ārāmaṃ   gantā  hoti  abhikkhaṇaṃ  bhikkhūnaṃ  santike
dhammassavanāya   tassa   bhikkhū  dhammaṃ  desenti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāsenti   so   tasmiṃ   āsane  nisinno  tassā  kathāya
nevādiṃ   manasikaroti   na   majjhaṃ  manasikaroti  na  pariyosānaṃ  manasikaroti
vuṭṭhitopi   tamhā   āsanā   tassā   kathāya   nevādiṃ  manasikaroti  na
majjhaṃ   manasikaroti   na   pariyosānaṃ   manasikaroti   ayaṃ  vuccati  bhikkhave

--------------------------------------------------------------------------------------------- page165.

Avakujjapañño puggalo. {469.1} Katamo ca bhikkhave ucchaṅgapañño puggalo idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhito 1- tamhā āsanā tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā so tamhā āsanā vuṭṭhahanto satisammosā pakireyya evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhito tamhā āsanā tassā kathāya nevādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti ayaṃ vuccati bhikkhave ucchaṅgapañño puggalo. {469.2} Katamo ca bhikkhave puthupañño puggalo idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ @Footnote: 1 Po. Ma. Yu. sabbattha vuṭṭhito ca kho.

--------------------------------------------------------------------------------------------- page166.

Bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti seyyathāpi bhikkhave kumbho ukkujjo tatra udakaṃ āsittaṃ saṇṭhāti no vivaṭṭati evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti ayaṃ vuccati bhikkhave puthupañño puggalo . Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti. Avakujjapañño puriso dummedho avicakkhaṇo abhikkhaṇaṃpi ce hoti gantā bhikkhūna 1- santike ādiṃ kathāya majjhañca pariyosānañca tādiso uggahetuṃ na sakkoti paññā hissa na vijjati. @Footnote: 1 Po. Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page167.

Ucchaṅgapañño puriso seyyo etena vuccati abhikkhaṇaṃpi ce hoti gantā bhikkhūna santike ādiṃ kathāya majjhañca pariyosānañca tādiso nisinno āsane tasmiṃ uggahetvāna byañjanaṃ vuṭṭhito nappajānāti gahitaṃ hissa 1- mussati. Puthupañño ca puriso seyyo etena 2- vuccati abhikkhaṇaṃpi ce hoti gantā bhikkhūna santike ādiṃ kathāya majjhañca pariyosānañca tādiso nisinno āsane tasmiṃ uggahetvāna byañjanaṃ dhāreti seṭṭhasaṅkappo abyaggamanaso naro dhammānudhammapaṭipanno dukkhassantakaro siyāti. Puggalavaggo tatiyo. Tassuddānaṃ saviṭṭhagilānasaṅkhārā bahukārā vajirena ca sevijīgucchagūthabhāṇī andho ca avakujjitāti. ---------------


             The Pali Tipitaka in Roman Character Volume 20 page 164-167. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=469&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=469&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=469&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=469&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=469              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2434              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2434              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :