ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [494]    55   Athakho   annataro   brahmanaparibbajako   yena
bhagava    tenupasankami    .pe.    ekamantam    nisinno    kho    so
brahmanaparibbajako     bhagavantam     etadavoca    sanditthiko    dhammo
sanditthiko   dhammoti   bho   gotama   vuccati   kittavata  nu  kho  bho
gotama   sanditthiko   dhammo   hoti   akaliko  ehipassiko  opanayiko
paccattam veditabbo vinnuhiti.
     {494.1}  Ratto  kho  brahmana  ragena abhibhuto pariyadinnacitto
attabyabadhayapi   ceteti   parabyabadhayapi  ceteti  ubhayabyabadhayapi
ceteti   cetasikampi   dukkham  domanassam  patisamvedeti  rage  pahine  neva
Attabyabadhayapi    ceteti    na    parabyabadhayapi    ceteti    na
ubhayabyabadhayapi     ceteti     na     cetasikam    dukkham    domanassam
patisamvedeti   ratto   kho  brahmana  ragena  abhibhuto  pariyadinnacitto
kayena   duccaritam   carati   vacaya   duccaritam   carati   manasa  duccaritam
carati  rage  pahine  neva  kayena  duccaritam  carati  na  vacaya duccaritam
carati   na   manasa   duccaritam   carati   ratto   kho  brahmana  ragena
abhibhuto     pariyadinnacitto     attatthampi     yathabhutam     nappajanati
paratthampi    yathabhutam    nappajanati    ubhayatthampi   yathabhutam   nappajanati
rage    pahine    attatthampi   yathabhutam   pajanati   paratthampi   yathabhutam
pajanati ubhayatthampi yathabhutam pajanati
     {494.2}  evampi  kho  brahmana  sanditthiko  dhammo  hoti  ...
Duttho   kho  brahmana  .pe.  mulho  kho  brahmana  mohena  abhibhuto
pariyadinnacitto   attabyabadhayapi   ceteti   parabyabadhayapi  ceteti
ubhayabyabadhayapi   ceteti   cetasikampi   dukkham   domanassam   patisamvedeti
mohe   pahine   neva   attabyabadhayapi  ceteti  na  parabyabadhayapi
ceteti   na   ubhayabyabadhayapi   ceteti  na  cetasikam  dukkham  domanassam
patisamvedeti   mulho   kho  brahmana  mohena  abhibhuto  pariyadinnacitto
kayena   duccaritam  carati  vacaya  duccaritam  carati  manasa  duccaritam  carati
mohe  pahine  neva  kayena  duccaritam  carati  na  vacaya  duccaritam carati
na   manasa   duccaritam   carati   mulho  kho  brahmana  mohena  abhibhuto
pariyadinnacitto   attatthampi   yathabhutam   nappajanati   paratthampi   yathabhutam
Nappajanati   ubhayatthampi   yathabhutam  nappajanati  mohe  pahine  attatthampi
yathabhutam   pajanati   paratthampi   yathabhutam   pajanati   ubhayatthampi  yathabhutam
pajanati   evampi   kho   brahmana  sanditthiko  dhammo  hoti  akaliko
ehipassiko   opanayiko   paccattam   veditabbo   vinnuhiti  .  abhikkantam
bho   gotama   .pe.   upasakam   mam  bhavam  gotamo  dharetu  ajjatagge
panupetam saranam gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 200-202. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=494&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=494&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=494&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=494&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=494              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3615              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3615              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :