ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [513]   74   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  bhagavā gilānā vuṭṭhito hoti
aciravuṭṭhito   gelaññā   .   athakho   mahānāmo  sakko  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ    nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca
dīgharattāhaṃ   bhante  bhagavatā  evaṃ  dhammaṃ  desitaṃ  ājānāmi  samāhitassa
ñāṇaṃ   no   asamāhitassāti   samādhi   nu   kho  bhante  pubbe  pacchā
ñāṇaṃ   udāhu   ñāṇaṃ   pubbe   pacchā  samādhīti  .  athakho  āyasmato
ānandassa   etadahosi   bhagavā   kho   gilānā   vuṭṭhito  aciravuṭṭhito
Gelaññā   ayañca   mahānāmo  sakko  bhagavantaṃ  atigambhīraṃ  pañhaṃ  pucchati
yannūnāhaṃ manānāmaṃ sakkaṃ ekamantaṃ apanetvā dhammaṃ deseyyanti.
     {513.1}   Athakho  āyasmā  ānando  mahānāmaṃ  sakkaṃ  bāhāyaṃ
gahetvā  ekamantaṃ  apanetvā  mahānāmaṃ  sakkaṃ  etadavoca  sekhampi kho
mahānāma   sīlaṃ   vuttaṃ  bhagavatā  asekhampi  sīlaṃ  vuttaṃ  bhagavatā  sekhopi
samādhi  vutto  bhagavatā  asekhopi  samādhi  vutto  bhagavatā sekhāpi paññā
vuttā   bhagavatā   asekhāpi  paññā  vuttā  bhagavatā  katamañca  mahānāma
sekhaṃ  sīlaṃ  idha  mahānāma  bhikkhu  sīlavā  hoti  .pe.  samādāya  sikkhati
sikkhāpadesu  idaṃ  vuccati  mahānāma  sekhaṃ  sīlaṃ  katamo ca mahānāma sekho
samādhi   idha   mahānāma  bhikkhu  vivicceva  kāmehi  .pe.  catutthaṃ  jhānaṃ
upasampajja   viharati   ayaṃ   vuccati  mahānāma  sekho  samādhi  katamā  ca
mahānāma   sekhā   paññā  idha  mahānāma  bhikkhu  idaṃ  dukkhanti  yathābhūtaṃ
pajānāti   .pe.   ayaṃ   dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti
ayaṃ  vuccati  mahānāma  sekhā  paññā  sa  kho  so mahānāma ariyasāvako
evaṃ    sīlasampanno    evaṃ    samādhisampanno   evaṃ   paññāsampanno
āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ
abhiññā   sacchikatvā   upasampajja  viharati  evaṃ  kho  mahānāma  sekhampi
sīlaṃ   vuttaṃ   bhagavatā   asekhampi   sīlaṃ  vuttaṃ  bhagavatā  sekhopi  samādhi
vutto   bhagavatā   asekhopi   samādhi   vutto  bhagavatā  sekhāpi  paññā
vuttā bhagavatā asekhāpi paññā vuttā bhagavatāti.



             The Pali Tipitaka in Roman Character Volume 20 page 282-283. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=513&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=513&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=513&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=513&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=513              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5221              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5221              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :