ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page13.

[10] Cattārome bhikkhave yogā katame cattāro kāmayogo bhavayogo diṭṭhiyogo avijjāyogo . katamo ca bhikkhave kāmayogo idha bhikkhave ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti ayaṃ vuccati bhikkhave kāmayogo. Iti kāmayogo. {10.1} Bhavayogo ca kathaṃ hoti idha bhikkhave ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti ayaṃ vuccati bhikkhave bhavayogo. Iti kāmayogo bhavayogo. {10.2} Diṭṭhiyogo ca kathaṃ hoti idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sānuseti ayaṃ vuccati bhikkhave diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.

--------------------------------------------------------------------------------------------- page14.

{10.3} Avijjāyogo ca kathaṃ hoti idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti ayaṃ vuccati bhikkhave avijjāyogo . Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo . sampayutto 1- pāpakehi akusalehi dhammehi saṅkilesikehi ponobbhavikehi sadarehi dukkhavipākehi āyatiṃjātijarāmaraṇikehi tasmā ayogakkhemīti vuccati ime kho bhikkhave cattāro yogā. {10.4} Cattārome bhikkhave visaṃyogā katame cattāro kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo . katamo ca bhikkhave kāmayogavisaṃyogo idha bhikkhave ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti ayaṃ vuccati bhikkhave kāmayogavisaṃyogo . Iti kāmayogavisaṃyogo. {10.5} Bhavayogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca @Footnote: 1 Ma. Yu. saṃyutto.

--------------------------------------------------------------------------------------------- page15.

Nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti ayaṃ vuccati bhikkhave bhavayogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo. {10.6} Diṭṭhiyogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sā nānuseti ayaṃ vuccati bhikkhave diṭṭhiyogavisaṃyogo . iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo. {10.7} Avijjāyogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti ayaṃ vuccati bhikkhave avijjāyogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo . visaṃyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobbhavikehi sadarehi dukkhavipākehi āyatiṃjātijarāmaraṇikehi tasmā yogakkhemīti vuccati . ime kho bhikkhave cattāro visaṃyogāti.

--------------------------------------------------------------------------------------------- page16.

Kāmayogena saṃyuttā bhavayogena cūbhayaṃ diṭṭhiyogena saṃyuttā avijjāya purakkhatā sattā gacchanti saṃsāraṃ jātimaraṇagāmino. Ye ca kāme pariññāya bhavayogañca sabbaso diṭṭhiyogaṃ samūhacca avijjañca virājayaṃ sabbayogavisaṃyuttā te ve yogātigā 1- munīti. Bhaṇḍagāmavaggo paṭhamo tassuddānaṃ anubuddhaṃ papatitaṃ dvekhataṃ anusotapañcamaṃ appassuto ca sobhenti (vesārajjaṃ) taṇhāyogena te dasāti. --------- Caravaggo dutiyo


             The Pali Tipitaka in Roman Character Volume 21 page 13-16. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=10&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=10&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=10&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=10&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6658              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6658              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :