ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [114]   Catūhi   bhikkhave   aṅgehi   samannāgato  rañño  nāgo
Rājāraho   hoti   rājabhoggo   rañño   aṅgantveva   saṅkhaṃ   gacchati
katamehi  catūhi  idha  bhikkhave  rañño  nāgo  sotā  ca  hoti  hantā ca
khantā ca gantā ca.
     {114.1}    Kathañca   bhikkhave   rañño   nāgo   sotā   hoti
idha   bhikkhave   rañño   nāgo  yamenaṃ  hatthidammasārathi  kāraṇaṃ  kāreti
yadi   vā   katapubbaṃ   yadi   vā   akatapubbaṃ  taṃ  aṭṭhikatvā  manasikatvā
sabbaṃ   cetaso  samannāharitvā  ohitasoto  suṇāti  evaṃ  kho  bhikkhave
rañño nāgo sotā hoti.
     {114.2}   Kathañca   bhikkhave   rañño  nāgo  hantā  hoti  idha
bhikkhave   rañño   nāgo  saṅgāmagato  hatthimpi  hanati  hatthārūhampi  1-
hanati   assampi    hanati  assārūhampi  2-  hanati  rathampi  hanati  rathikampi
hanati pattikampi hanati evaṃ kho bhikkhave rañño nāgo hantā hoti.
     {114.3}   Kathañca   bhikkhave   rañño  nāgo  khantā  hoti  idha
bhikkhave   rañño   nāgo   saṅgāmagato   khamo   hoti   sattippahārānaṃ
asippahārānaṃ    usuppahārānaṃ    [3]-   bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ
evaṃ kho bhikkhave rañño  nāgo khantā hoti.
     {114.4}   Kathañca   bhikkhave   rañño  nāgo  gantā  hoti  idha
bhikkhave   rañño   nāgo   yamenaṃ   hatthidammasārathi   disaṃ  peseti  yadi
vā   gatapubbaṃ   yadi  vā  agatapubbaṃ  taṃ  khippaññeva  gantā  hoti  evaṃ
kho  bhikkhave  rañño  nāgo  gantā  hoti  .  imehi  kho bhikkhave catūhi
aṅgehi   samannāgato   rañño   nāgo   rājāraho  hoti  rājabhoggo
rañño aṅgantveva saṅkhaṃ gacchati.
     {114.5} Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo
@Footnote: 1-2 Po. hatthārohaṃpi assārohaṃpi. 3 Po. Ma. Yu. pharasuppahārānaṃ.
Hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo   anuttaraṃ  puññakkhettaṃ
lokassa   katamehi   catūhi  idha  bhikkhave  bhikkhu  sotā  ca  hoti  hantā
ca khantā ca gantā ca.
     {114.6}   Kathañca   bhikkhave   bhikkhu  sotā  hoti  idha  bhikkhave
bhikkhu     tathāgatappavedite     dhammavinaye    desiyamāne    aṭṭhikatvā
manasikatvā    sabbaṃ    cetaso    samannāharitvā    ohitasoto   dhammaṃ
suṇāti evaṃ kho bhikkhave bhikkhu sotā hoti.
     {114.7}  Kathañca  bhikkhave  bhikkhu  hantā  hoti  idha bhikkhave bhikkhu
uppannaṃ    kāmavitakkaṃ   nādhivāseti   pajahati   vinodeti    byantīkaroti
anabhāvaṃ   gameti  uppannaṃ  byāpādavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṃ  gameti  uppannaṃ  vihiṃsāvitakkaṃ  nādhivāseti  pajahati
vinodeti  byantīkaroti  anabhāvaṃ  gameti  uppannuppanne  pāpake  akusale
dhamme  nādhivāseti  pajahati  vinodeti byantīkaroti anabhāvaṃ gameti evaṃ kho
bhikkhave bhikkhu hantā hoti.
     {114.8}  Kathañca  bhikkhave bhikkhu khantā hoti idha bhikkhave bhikkhu khamo
hoti  sītassa  uṇhassa  jighacchāya  pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ   durāgatānaṃ   vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ   vedanānaṃ
dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ   asātānaṃ  amanāpānaṃ  pāṇaharānaṃ
adhivāsakajātiko hoti evaṃ kho bhikkhave bhikkhu khantā hoti.
     {114.9} Kathañca bhikkhave bhikkhu gantā hoti idha bhikkhave bhikkhu yā [1]-
disā   agatapubbā   iminā   dīghena   addhunā   yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo  taṇhakkhayo  virāgo  nirodho  nibbānaṃ  taṃ  khippaññeva
@Footnote: 1 Ma. yāyaṃ. Yu. yā sā.
Gantā  hoti  evaṃ  kho  bhikkhave  bhikkhu gantā hoti. Imehi kho bhikkhave
catūhi   dhammehi   samannāgato   bhikkhu   āhuneyyo   hoti  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.



             The Pali Tipitaka in Roman Character Volume 21 page 156-159. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=114&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=114&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=114&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=114&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=114              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8568              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8568              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :