ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [114]   Catūhi   bhikkhave   aṅgehi   samannāgato  rañño  nāgo

--------------------------------------------------------------------------------------------- page157.

Rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā ca gantā ca. {114.1} Kathañca bhikkhave rañño nāgo sotā hoti idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathi kāraṇaṃ kāreti yadi vā katapubbaṃ yadi vā akatapubbaṃ taṃ aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto suṇāti evaṃ kho bhikkhave rañño nāgo sotā hoti. {114.2} Kathañca bhikkhave rañño nāgo hantā hoti idha bhikkhave rañño nāgo saṅgāmagato hatthimpi hanati hatthārūhampi 1- hanati assampi hanati assārūhampi 2- hanati rathampi hanati rathikampi hanati pattikampi hanati evaṃ kho bhikkhave rañño nāgo hantā hoti. {114.3} Kathañca bhikkhave rañño nāgo khantā hoti idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ [3]- bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ evaṃ kho bhikkhave rañño nāgo khantā hoti. {114.4} Kathañca bhikkhave rañño nāgo gantā hoti idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti yadi vā gatapubbaṃ yadi vā agatapubbaṃ taṃ khippaññeva gantā hoti evaṃ kho bhikkhave rañño nāgo gantā hoti . imehi kho bhikkhave catūhi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati. {114.5} Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo @Footnote: 1-2 Po. hatthārohaṃpi assārohaṃpi. 3 Po. Ma. Yu. pharasuppahārānaṃ.

--------------------------------------------------------------------------------------------- page158.

Hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu sotā ca hoti hantā ca khantā ca gantā ca. {114.6} Kathañca bhikkhave bhikkhu sotā hoti idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti evaṃ kho bhikkhave bhikkhu sotā hoti. {114.7} Kathañca bhikkhave bhikkhu hantā hoti idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti evaṃ kho bhikkhave bhikkhu hantā hoti. {114.8} Kathañca bhikkhave bhikkhu khantā hoti idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti evaṃ kho bhikkhave bhikkhu khantā hoti. {114.9} Kathañca bhikkhave bhikkhu gantā hoti idha bhikkhave bhikkhu yā [1]- disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ taṃ khippaññeva @Footnote: 1 Ma. yāyaṃ. Yu. yā sā.

--------------------------------------------------------------------------------------------- page159.

Gantā hoti evaṃ kho bhikkhave bhikkhu gantā hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.


             The Pali Tipitaka in Roman Character Volume 21 page 156-159. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=114&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=114&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=114&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=114&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=114              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8568              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8568              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :