ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [170]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
ghositārāme  .  tatra  kho  āyasmā  ānando bhikkhū āmantesi āvuso
bhikkhavoti  .  āvusoti  kho  te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā   ānando   etadavoca   yo   hi  koci  āvuso  bhikkhu  vā
bhikkhunī   vā   mama   santike   arahattappattiṃ  byākaroti  sabbaso  catūhi
maggehi   etesaṃ   vā   aññatarena   katamehi   catūhi  idhāvuso  bhikkhu
samathapubbaṅgamaṃ    vipassanaṃ    bhāveti    tassa    samathapubbaṅgamaṃ   vipassanaṃ
bhāvayato  maggo  sañjāyati  so  taṃ  maggaṃ  āsevati  bhāveti bahulīkaroti
tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto   saññojanāni
pahīyanti anusayā byantīhonti.
     {170.1}   Puna   caparaṃ   āvuso  bhikkhu  vipassanāpubbaṅgamaṃ  samathaṃ
bhāveti   tassa   vipassanāpubbaṅgamaṃ   samathaṃ   bhāvayato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.2}  Puna  caparaṃ  āvuso  bhikkhu  samathavipassanaṃ yuganaddhaṃ bhāveti
tassa   samathavipassanaṃ   yuganaddhaṃ   bhāvayato   maggo   sañjāyati   so  taṃ
maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.3}  Puna  caparaṃ  āvuso  bhikkhuno  dhammuddhaccaviggahitaṃ  mānasaṃ
hoti   so   āvuso   samayo   yantaṃ   cittaṃ   ajjhattaṃyeva   santiṭṭhati
sannisīdati   ekodi   hoti   samādhiyati   tassa   maggo   sañjāyati  so
taṃ   maggaṃ   āsevati   bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ  āsevato
bhāvayato   bahulīkaroto   saññojanāni  pahīyanti  anusayā  byantīhonti .
Yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī  vā mama santike arahattappattiṃ
Byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti.
                    Paṭipadāvaggo dutiyo.
                         [1]-
                      -----------



             The Pali Tipitaka in Roman Character Volume 21 page 211-213. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=170&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=170&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=170&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=170&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=170              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :